श्रीमद्भागवतमहापुराणम्
पञ्चम: स्कन्ध:
प्रथम: अध्याय:
राजोवाच - The King (Pareekshita) said -
प्रियव्रतो भागवत आत्माराम: कथं मुने ।
गृहेऽरमत यन्मूल: कर्मबन्ध: पराभव: ॥१॥
प्रियव्रत: भागवत: Priyavrata the great devotee,
आत्माराम: कथम् मुने in self revelling, how, O sage!
गृहे-अरमत यत्-मूल: in household enjoyed, which is the root
कर्म-बन्ध: पराभव: of action bondage, ultimate truth obscures
न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥२॥
न नूनम् मुक्त-सङ्गानाम् not certainly, of those free from attachment
तादृशानाम् द्विज-ऋषभ of (people) like him, O Chief of Braahmanas!
गृहेषु-अभिनिवेश:-अयम् in household identified, this
पुंसाम् भवितुम्-अर्हति of people to be desirable
महतां खलु विप्रर्षे उत्तमश्लोकपादयो: ।
छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामति: ॥३॥
महताम् खलु विप्र-ऋषे of the exalted (souls) indeed, O Braahmana sage!
उत्तम-श्लोक-पादयो: the highly renowned (Lord's) feet
छाया निर्वृत-चित्तानाम् shade (have found) peace of mind
न कुटुम्बे स्पृहा-मति: do not in family fond attachment conceive
संशयोऽयं महान् ब्रह्मन्दारागारसुतादिषु ।
सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥४॥
संशय:-अयम् महान् ब्रह्मन्- doubt this great is, O Holy Braahmana!
दारा-आगार-सुत-आदिषु in wife, house, son etc.,
सक्तस्य यत्-सिद्धि:-अभूत्- attached, that perfection achieved
कृष्णे च मति:-अच्युता in Krishna and devotion unswerving
श्री शुक उवाच - Shri Shuka said -
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां
किञ्चिदन्तरायविहितां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥५॥
बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो भागवतपरमहंसदयितकथां
किञ्चिदन्तरायविहितां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥५॥
बाढम्-उक्तम् well said
भगवत: उत्तम-श्लोकस्य of The Lord of exalted fame
श्रीमत्-चरण-अरविन्द-मकरन्द-रस of charming feet lotus pollen honey
आवेशित-चेतस: engrossed minded
भागवत-परमहंस-दयित-कथाम् Lord's devotees, ascetics, given to (listening to)
भागवत-परमहंस-दयित-कथाम् Lord's devotees, ascetics, given to (listening to) His stories
किञ्चित्-अन्तराय विहिताम् from some part of time obstructed,
स्वाम् शिव-तमाम् पदवीम् (their) own blessedness giving path
न प्रायेण हिन्वन्ति not generally leave
यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य
चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वोब्रह्मसत्रेणदीक्षिष्यमाणोऽवनितलपरिपाल-नायाम्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेनसमावेशितसकलकारकक्रियाकलापोनैवाभ्यनन्दद्यद्यपि
तदप्रत्याम्नातव्यंतदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्ष्यमाण: ॥६॥
यर्हि वाव ह राजन् स राजपुत्र: प्रियव्रत: परमभागवतो नारदस्य
चरणोपसेवयाञ्जसावगतपरमार्थसतत्त्वोब्रह्मसत्रेणदीक्षिष्यमाणोऽवनितलपरिपाल-नायाम्नातप्रवरगुणगणैकान्तभाजनतया
स्वपित्रोपामन्त्रितो भगवति वासुदेव
एवाव्यवधानसमाधियोगेनसमावेशितसकलकारकक्रियाकलापोनैवाभ्यनन्दद्यद्यपि
तदप्रत्याम्नातव्यंतदधिकरण आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्ष्यमाण: ॥६॥
यर्हि वाव ह राजन् when, as is well known, O King!
स: राजपुत्र: प्रियव्रत: that prince Priyavrata
परम-भागवत: the great devotee
नारदस्य चरण-उपसेवया- by Naarada's feet adoring
अञ्जसा-अवगत- easily (had) known
परम-अर्थ-सतत्त्वो- true nature of Ultimate Reality
ब्रह्म-सत्रेण-दीक्षिष्यमाण:- by Brahma's contemplation being vowed into
अवनि-तल-परिपालनाय- earths' surface to rule
आम्नात-प्रवर-गुण-गण- by the scriptures excellent virtues hosts
एकान्त-भाजनतया by being sole repository
स्वपित्रा-उपामन्त्रित: by own father called upon
भगवति वासुदेवे एव in Lord Vaasudeva alone
अव्यवधान-समाधि-योगेन- constant absorption of the mind
समावेशित-सकल- completely resigned all
कारक-क्रिया-कलाप:- senses' activities (and) actions
न-एव-अभ्यनन्दत्- did not welcome
यद्यपि तत्-अप्रत्याम्नातव्यम् even though that is inviolable
तत्-अधिकरणे आत्मन:-अन्यस्मात्- by its accepting, from his own different
असत:-अपि पराभवम् unreal also covering (the reality)
अन्वीक्ष्यमाण: observing
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिवृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥७॥
अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य परिवृंहणानुध्यानव्यवसितसकलजगदभिप्राय
आत्मयोनिरखिलनिगमनिजगणपरिवेष्टित: स्वभवनादवततार ॥७॥
अथ ह भगवान्-आदिदेव: thereupon, the glorious Brahmaa
एतस्य गुण-विसर्गस्य of this, the Guna's product
परिवृंहण-अनुध्यान- promotion keeping in mind
व्यवसित-सकल-जगत्-अभिप्राय: engaged in the entire creation's designs
आत्म-योनि:-अखिल-निगम- the self-born, the entire Vedas
निज-गण-परिवेष्टित: (and) own retinue (Mareechi and other sages) surrounded
निज-गण-परिवेष्टित: (and) own retinue (Mareechi and other sages) surrounded with
स्वभवनात्-अवततार from his abode (Brahmaloka) came down
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान:पथि पथि च
वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥८॥
स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभिरनुपथममरपरिवृढैरभिपूज्यमान:पथि पथि च
वरूथश: सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥८॥
स: तत्र तत्र गगनतले he (Brahmaa) everywhere, in the heavens
उडुपति:-इव विमान-अवलिभि:- moon like, on Ariel cars groups
अनुपथम्-अमर-परिवृढै:-अभिपूज्यमान:- on the paths by gods, foremost (Indra
पथि पथि च वरूथश: on every path in groups
सिद्ध-गन्धर्व-साध्य-चारण- Siddhas, Gandharvas, Saadhyaas, Chaaranas,
मुनिगणै:-उपगीयमान: sages groups being sung of
गन्धमादन-द्रोणीम्- the Gandhamaadana Mountain valley
अवभासयन्-उपससर्प enlightening approached
तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं ।
सहसैवोत्थायार्हणेन सह पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥९॥
तत्र ह वा एनम् there, indeed, of course him
देवर्षि:-हंस-यानेन divine sage from (his) swan mount
पितरम् भगवन्तम् father glorious
हिरण्यगर्भम्-उपलभमान: the first of the embodied beings, being offered
सहसा-एव-उत्थाय- suddenly at once arising
अर्हणेन सह articles of worship with
पिता-पुत्राभ्याम्- father (Swaayambhuva Manu) and son (Priyavrata) with
अवहित-अञ्जलि:-उपतस्थे forming joined palms, waited
भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादिपुरुषस्तं
सदयहासावलोक इति होवाच ॥१०॥
भगवानपि भारत तदुपनीतार्हण: सूक्तवाकेनातितरामुदितगुणगणावतारसुजय: प्रियव्रतमादिपुरुषस्तं
सदयहासावलोक इति होवाच ॥१०॥
भगवान्-अपि भारत glorious (Brahmaa) also, O Pareekshit!
तत्-उपनीत-अर्हण: by him brought worship articles
सूक्त-वाकेन-अतितराम्-उदित by sweet words very much spoken
गुण-गण-अवतार-सुजय: virtues galore, incarnations lofty
प्रियव्रतम्-आदिपुरुष:-तम् to Priyavrata the first embodied Being (Brahmaa) to
प्रियव्रतम्-आदिपुरुष:-तम् to Priyavrata the first embodied Being (Brahmaa) to him
सदय-हास-अवलोक compassionately smiling and glancing
इति ह-उवाच thus spoke
श्री भगवान उवाच - The glorious Brahmaa said -
निबोध तातेदमृतं ब्रवीमि मासूयितुं देवमर्हस्यप्रमेयम् ।
वयं भवस्ते तत एष महर्षिर्वहाम सर्वे विवशा यस्य दिष्टम् ॥११॥
निबोध तात- listen Child!
इदम्-अमृतम् ब्रवीमि this truth I speak
मा-असूयितुम् देवम्- do not envy The Lord
अर्हसि-अप्रमेयम् worthy the uncognitable
वयम् भव:-ते तत: we, Lord Shiva, Your father
एष: महर्षि:-वहाम this divine sage (Naarada), carry out
सर्वे विवशा: यस्य दिष्टम् all forcefully whose bidding
न तस्य कश्चित्तपसा विद्यया वा न योगवीर्येण मनीषया वा ।
नैवार्थधर्मै: परत: स्वतो वा कृतं विहन्तुं तनुभृद्विभूयात् ॥१२॥
न तस्य कश्चित्-तपसा not His, by any austerities
विद्यया वा न योग-वीर्येण knowledge or, not by Yogic power
मनीषया वा intelligence or
न-एव-अर्थ-धर्मै: not even by wealth religious merit
परत: स्वत: वा other or own or
कृतम् विहन्तुम् ordained to undo
तनुभृत्-विभूयात् embodied soul is capable
भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय ।
सुखाय दु:खाय च देहयोगमव्यक्तदिष्टं जनताङ्ग धत्ते ॥१३॥
भवाय नाशाय च कर्म कर्तुम् for birth for death and for work doing
शोकाय मोहाय सदा भयाय for grief, infatuation, always for fear
सुखाय दु:खाय च देह-योगम्- for pleasure, for pain and for body connection
अव्यक्त-दिष्टम् by The Unmanifest Lord given
जनता-अङ्ग धत्ते living beings, O Dear One! hold on to
यद्वाचि तन्त्यां गुणकर्मदामभि: सुदुस्तरैर्वत्स वयं सुयोजिता: ।
सर्वे वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पद: ॥१४॥
यत्-वाचि तन्त्याम् by Whose words rope
गुण-कर्म-दामभि: of gunas duties' strings
सुदुस्तरै:-वत्स strong, O Child!
वयम् सुयोजिता: we are well employed
सर्वे वहाम: बलिम्-ईश्वराय we all carry offering for God
प्रोता नसी-इव estranged in the nose like
द्विपदे चतुष्पद: for human beings, the quadrupeds
ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग दु:खं सुखं वा गुणकर्मसङ्गात् ।
आस्थाय तत्तद्यदयुङ्क्त नाथश्चक्षुष्मतान्धा इव नीयमाना: ॥१५॥
ईश-अभिसृष्टम् by God ordained
हि-अवरुन्ध्महे-अङ्ग indeed we accept, O Dear!
दु:खम् सुखम् वा pain pleasure or
गुण-कर्म-सङ्गात् by the gunas' and actions' association
आस्थाय तत्-तत्- taking on that that (form)
यत्-अयुङ्क्त नाथ:- which decreed The Lord
चक्षुष्मता-अन्धा: by the person endowed with eyes, the blind
इव नीयमाना: like is lead
मुक्तोऽपि तावद्विभृयात्स्वदेहमारब्धमश्नन्नभिमानशून्य: ।
यथानुभूतं प्रतियातनिद्र: किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥१६॥
मुक्त:-अपि तावत्-विभृयात्- the liberated (person) also until then bears
स्व-देहम्-आरब्धम्-अश्नन्- own body fruits of actions experiencing
अभिमान-शून्य: यथा-अनुभूतम् ego- less, just as experienced
प्रतियात-निद्र: किम्-तु- after the sleep, but for
अन्य-देहाय गुणान्-न वृङ्क्ते another body (birth), actions does not invest
भयं प्रमत्तस्य वनेष्वपि स्याद्यत: स आस्ते सह्षट्सपत्न: ।
जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रम: किं नु करोत्यवद्यम् ॥१७॥
भयम् प्रमत्तस्य fear for the (person) subject to the senses
वनेषु-अपि स्यात्- in forests also will be
यत: स: आस्ते because he remains
सह-षट्सपत्न: with the six enemies
जितेन्द्रियस्य-आत्मरते:- for the one who has controlled his senses, revelling
बुधस्य गृहाश्रम: the enlightened, the household system
किम् नु करोति-अवद्यम् what indeed will do harm
य: षट् सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् ।
अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद्विपश्चित् ॥१८॥
य: षट् सपत्नान् he who, six enemies
विजिगीषमाण: is willing to subdue
गृहेषु निर्विश्य at home remaining
यतेत पूर्वम् strives first (to conquer them)
अत्येति दुर्ग-आश्रित: wins over in a fort sheltered
ऊर्जित-अरीन् strong enemies
क्षीणेषु कामम् weakened at will
विचरेत्-विपश्चित् may roam the wise
त्वं त्वब्जनाभाङ्घ्रिसरोजकोशदुर्गाश्रितो निर्जितषट्सपत्न: ।
भुङ्क्ष्वेहभोगान् पुरुषातिदिष्टान् विमुक्तसङ्ग: प्रकृतिं भजस्व ॥१९॥
त्वम् तु-अब्जनाभ- you, of course, of The Lotus naveled's
अङ्घ्रि-सरोज-कोश- feet lotus sheath's
दुर्ग-आश्रित: fort (are) protected
निर्जित-षट्सपत्न: (and have) conquered the six enemies
भुङ्क्ष्व-इह-भोगान् enjoy the blessings
पुरुष-अतिदिष्टान् by The Person bestowed
विमुक्तसङ्ग: (then) free of attachments
प्रकृतिम् भजस्व in self be established
श्री शुक उवाच - Shri Shuka said -
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो
बाढमिति सबहुमानमुवाह ॥२०॥
इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरोरनुशासनमात्मनो लघुतयावनतशिरोधरो
बाढमिति सबहुमानमुवाह ॥२०॥
इति समभिहित: महा-भागवत: thus being told, the great devotee
भगवत:-त्रिभुवन-गुरो:- of the glorious three world's preceptor (Brahmaa)
अनुशासनम्-आत्मन: लघुतया- command, by own smallness
अवनत-शिरोधर: बाढम्-इति bowing with the shoulders, 'Very well'
सबहु-मानम्-उवाह with high respect accepted
भगवानपि मनुना यथावदुपकल्पितापचिति:
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत्
भगवानपि मनुना यथावदुपकल्पितापचिति:
प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्मसमवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत्
भगवान्-अपि मनुना the glorious (Brahmaa) too, by Manu
यथावत्-उपकल्पित-अपचिति: duly taking the honour
प्रियव्रत-नारदयो:- of Priyavrata and Naarada
अविषमम्-अभिसमीक्षमाणयो:- serene gaze
आत्म-समवस्थानम्- own resort
अवाङ्-मनसम् beyond speech and mind
क्षयम्-अव्यवहृतम् to Brahma-loka, constantly
प्रवर्तयन्-अगमत् contemplating on, went away
मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल स्थितिगुप्तय आस्थाप्य
स्वयमतिविषम विषयविषजलाशयाशाया उपरराम ॥२२॥
मनुरपि परेणैवं प्रतिसन्धितमनोरथ: सुरर्षिवरानुमतेनात्मजमखिलधरामण्डल स्थितिगुप्तय आस्थाप्य
स्वयमतिविषम विषयविषजलाशयाशाया उपरराम ॥२२॥
मनु:-अपि परेण-एवम् Manu also by Brahmaa thus
प्रतिसन्धित-मनोरथ: fulfilled desire
सुरर्षिवर-अनुमतेन- by the divine sages' foremost, (by Naarada's) agreement
आत्मजम्-अखिल-धरा-मण्डल- to the son, for the whole earth's surface
स्थिति-गुप्तये आस्थाप्य to maintain the stability of rule, appointed
स्वयम्-अति-विषम himself, most fearful
विषय-विष-जलाशय- sensuous pleasures' poison lake
आशाया: उपरराम home life gave up
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य
भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥२३॥
इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशितकर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य
भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो
महतां महीतलमनुशशास ॥२३॥
इति ह वाव it is well known
स: जगती-पति:- he, the emperor
ईश्वर-ईच्छया-अधिनिवेशित by God's will appointed
कर्म-अधिकार:- into action's duty
अखिल-जगत:-बन्ध-ध्वंसन (Who is) the entire creation's bondage breaking
पर-अनुभावस्य of The Supreme glory
भगवत: आदि-पुरुषस्य- The Lord, The Ancient Person's
अङ्घ्रि-युगल-अनवरत-ध्यान- feet pair, constantly meditating on
अनुभावेन परिरन्धित- by effect burnt
कषाय-आशय:-अवदात:-अपि impurities of mind, extremely pure even
मान-वर्धन: महताम् for the regard enhancing of the exalted
महीतलम्-अनुशशास over the earth ruled
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव
आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम
अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव
आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम
अथ च दुहितरम् then and daughter
प्रजापते:-विश्वकर्मण: of Prajaapati Vishvakarmaa
उपयेमे बर्हिष्मतीम् नाम married Barhishmati named
तस्याम्-उ ह वाव from her divine and famous
आत्मजान्-आत्म-समान-शील- sons, self like amiable
गुण-कर्म-रूप-वीर्य-उदारान्- virtues, actions, comeliness, prowess, great
दश भावयाम्-बभूव ten, evidently became
कन्याम् च यवीयसीम्- daughter and younger
ऊर्जस्वतीम् नाम Oorjaswatee named
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व
एवाग्निनामान: ॥२५॥
आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति सर्व
एवाग्निनामान: ॥२५॥
आग्नीध्र-इध्मजिह्व- Agnidhra, Idhmajihva,
यज्ञबाहु-महावीर- Yagyabaahu, Mahaaveera,
हिरण्यरेत:-घृतपृष्ठ- Hiranyaretah, Ghrita, Prishtha,
सवन-मेधातिथि- Sawana, Medhaatithi,
वीतिहोत्र-कवय: Veetihotra, Kavi,
इति सर्वे एव-अग्नि-नामान: these all, only fire's names
एतेषां कविर्महावीर: सवन इति त्रय आसन्नोर्ध्व रेतसस्त आत्मविद्यायामर्भभावादारभ्य
कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥२६॥
एतेषां कविर्महावीर: सवन इति त्रय आसन्नोर्ध्व रेतसस्त आत्मविद्यायामर्भभावादारभ्य
कृतपरिचया: पारमहंस्यमेवाश्रममभजन् ॥२६॥
एतेषाम् कवि:-महावीर: सवन: among them, Kavi, Mahaaveera, Sawana
इति त्रय: आसन्-ऊर्ध्व रेतस:- these three were life long celibates,
ते आत्म-विद्यायाम्- they in Self-Knowledge
अर्भभावात्-आरभ्य from infancy beginning
कृत-परिचया: पारमहंस्यम्-एव- took to study of the recluse only
आश्रमम्-अभजन् order entered
तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां
शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते
प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयु: ॥२७॥
तस्मिन्नु ह वा उपशमशीला: परमर्षय: सकलजीवनिकायावासस्य भगवतो वासुदेवस्य भीतानां
शरणभूतस्य श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगानुभावेन
परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानामात्मभूते
प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयु: ॥२७॥
तस्मिन्-नु ह वा in that order alone indeed continuing
उपशमशीला: परम-ऋषय: the self-controlled great sages
सकल-जीव-निकाय- all beings' Inner controller
आवासस्य भगवत: वासुदेवस्य residing The Lord Vaasudeva's
भीतानाम् शरण-भूतस्य of the fearing the asylum
श्रीमत्-चरण-अरविन्द- charming feet lotus
अविरत-स्मरण- by constant remembering
अविगलित-परम- uninterrupted supreme
भक्ति-योग-अनुभावेन devotion yoga resulting in
परिभावित-अन्त:- purified souls
हृदय-अधिगते भगवति in the heart realizing The Lord
सर्वेषाम् भूतानाम्-आत्मभूते of all the being's soul being
प्रत्यक्-आत्मनि-एव- in their own selves only
आत्मन:-तादात्म्यम्- self identification
अविशेषेण समीयु: absolute attained
अन्यस्यामपि जायायां त्रय: पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतय: ॥२८॥
अन्यस्याम्-अपि जायायाम् from another also wife
त्रय: पुत्रा: आसन्- three sons were,
उत्तम:-तामस: रैवत: इति Uttama, Taamasic, Raivata, thus
मन्वन्तर-अधिपतय: Manvantara presiding over
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश
परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो
बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्या-दिभि: पराभूयमानविवेक इवानवबुध्यमान
इव महामना बुभुजे ॥२९॥
एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगतीमर्बुदान्येकादश
परिवत्सराणामव्याहताखिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनितविरमितधर्मप्रतिपक्षो
बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद
प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्या-दिभि: पराभूयमानविवेक इवानवबुध्यमान
इव महामना बुभुजे ॥२९॥
एवम्-उपशमायनेषु स्व-तनयेषु- thus, on being in the order of the recluses, of
अथ जगतीपति:-जगतीम्- then, the emperor of the globe (Priyavrata)
अर्बुदानि-एकादश परिवत्सराणाम्- for eleven hundred million years
अव्याहत-अखिल-पुरुषकार- continuously entire human
सारसम्भृत-दोर्दण्ड-युगल- efforts, by stout arms both
आपीडित-मौर्वी-गुण-स्तनित- pulled the bow string's twang
विरमित-धर्म-प्रतिपक्ष: curtailed the righteousness enemies
बर्हिष्मत्या:-च-अनुदिनम्- with Barhishmati and everyday
एधमान-प्रमोद-प्रसरण-यौषिण्य- increasing joy rising (from seat) natural to
व्रीडा-प्रमुषित-हास-अवलोक-रुचिर-क्ष्वेल्य by shyness, coyness, laughter,
व्रीडा-प्रमुषित-हास-अवलोक-रुचिर-क्ष्वेल्य by shyness, coyness, laughter, glances, delightful jokes
आदिभि: पराभूयमान-विवेक: etc., clouded judgement
इव-अनवबुध्यमान: इव महामना: बुभुजे as though, an ignorant, like, the
इव-अनवबुध्यमान: इव महामना: बुभुजे as though, an ignorant, like, the high-minded behaved
यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति
तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं
करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वतीय इव पतङ्ग ॥३०॥
यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति
तदा हि भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं
करिष्यामीति सप्तकृत्वस्तरणिमनुपर्यक्रामद् द्वतीय इव पतङ्ग ॥३०॥
यावत्-अवभासयति सुरगिरिम्- to the extent, lights the Lokaaloka mountain
अनुपरिक्रामन् भगवान्-आदित्य: circumambulating, god Sun
वसुधा-तलम्-अर्धेन-एव प्रतपति- the earth's surface by half only shines
अर्धेन-अवच्छादयति तदा हि by (other) half is in darkness, then itself,
भगवत्-उपासना-उपचित-अति-पुरुष-प्रभाव:- by Lord's worship, (having) gained
तद्-अनभिन्दन् that did not accept
समजवेन रथेन ज्योतिर्मयेन by an as swift chariot, effulgent
रजनीम्-अपि दिनम् करिष्यामि-इति ’night also day will do’ thus
रजनीम्-अपि दिनम् करिष्यामि-इति
सप्त-कृत्व:-तरणिम्- seven times the Sun
अनुपरि-अक्रामत् द्वितीय इव पतङ्ग: following the circuits, another like Sun
य वा उ ह तद्रथचरणेनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा:
य वा उ ह तद्रथचरणेनेमिकृतपरिखातास्ते सप्त सिन्धव आसन् यत एव कृता: सप्त भुवो द्वीपा:
ये वा उ ह तत्-रथ-चरण- those and is well known, by that chariots wheels'
नेमि-कृत-परिखाता:-ते fronts' made tracks, they
सप्त सिन्धव: आसन् यत: एव seven ocean became, from them alone
कृता: सप्त भुव: द्वीपा: were made, seven earth's divisions
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो
यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्लृप्ता: ॥३२॥
जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो
यथासंख्यं द्विगुणमानेन बहि: समन्तत उपक्लृप्ता: ॥३२॥
जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च- Jambu, Plaksha, Shalmalee, Kusha, Kraunch,
शाक-पुष्कर-संज्ञा:-तेषाम् परिमाणम् Shaaka, Pushkara, named their dimension
पूर्वस्मात्-पूर्वस्मात्-उत्तर: उत्तर: from the previous and previous one, the
पूर्वस्मात्-पूर्वस्मात्-उत्तर: उत्तर: from the previous and previous one, the latter one
यथा-संख्यम् द्विगुण-मानेन in sequence, double in size
बहि: समन्तत: उपक्लृप्ता: on the out side and around, were placed
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा
इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथनुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु
जम्ब्वादिषु बर्हिमतीपतिरनुव्रतानात्मजानाग्नीध्रेध्म
जिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथासंख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे
क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदा: सप्त जलधय: सप्त द्वीपपरिखा
इवाभ्यन्तरद्वीपसमाना एकैकश्येन यथनुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित उपकल्पितास्तेषु
जम्ब्वादिषु बर्हिमतीपतिरनुव्रतानात्मजानाग्नीध्रेध्म
जिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान् यथासंख्येनैकैकस्मिन्नेकमेवाधिपतिं विदधे
क्षार-उद-इक्षु-रस-उद- salt water, sugar-cane juice water,
सुर-उद-घृत-उद-क्षीरउद- wine water, whey water, milk water,
दधिमण्ड-उद-शुद्ध-उदा: curd fluid water, pure waters
सप्त जलधय: सप्त द्वीप-परिखा इव- seven oceans, seven Dweepa's boundaries
अभ्यन्तर-द्वीप-समाना by the enclosed dweep equal to
एक-एक:-येन यथा-अनुपूर्वम् one of the one like the former
सप्तसु-अपि बहि:-द्वीपेषु in the seven also and out side the Dweepas
पृथक्-परित: उपकल्पिता:-तेषु different enclosure, formed, in them
जम्बू-आदिषु बर्हिष्मती-पति:- Jambu and others, Barhishmati's husband's
अनुव्रतान्-आत्मजान्-अग्नीध्र-इध्मजिह्व- followers (his) sons, Agnidhra,
यज्ञबाहु-हिरण्यरेत: घृतपृष्ठ-मेधातिथि Yagyabaahu, Hiranyaretah, Ghritaprishtha,
यज्ञबाहु-हिरण्यरेत: घृतपृष्ठ-मेधातिथि Yagyabaahu, Hiranyaretah, Ghritaprishtha, Medhaatithi,
वीतिहोत्र-संज्ञान् यथा-संख्येन-एक-एकस्मिन्- Veetihotra named, one in number one
एकम्-एव-अधिपतिम् विदधे one only ruler appointed
दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद् देवयानी नाम काव्यसुता ॥३४॥
दुहितरम् च-ऊर्जस्वतीम् नाम- daughter and Oorjaswatee named
उशनसे प्रायच्छत्-अस्याम्-आसीत् to Ushana gave, from her was (born)
देवयानी नाम काव्य-सुता Devayanee named Kava's (Shukraachaarya's) daughter
नैवंविध: पुरुषकार ऊरुक्रमस्य पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।
चित्रं विदूरविगत: सकृदाददीत यन्नामधेयमधुना स जहाति बन्धम् ॥३५॥
न-एवम्-विध: पुरुषकार: not such kind is the achievement
ऊरुक्रमस्य पुंसाम् of the Big Stride Lord, of the people
तद्-अङ्घ्रि-रजसा (who) by His feet dust
जित-षड्गुणानाम् conquered the six enemies
चित्रम् विदूर-विगत: amazing (that) far from (His feet) a pariah also
सकृत्-आददीत once takes
यत्-नामधेयम्-अधुना Which name immediately
स: जहाति बन्धम् he shakes off bondages
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं
मन्यमान आत्मनिर्वेद इदमाह ॥३६॥
स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं
मन्यमान आत्मनिर्वेद इदमाह ॥३६॥
स: एवम्-अपरिमित-बल-पराक्रम: he like this, of boundless strength and
स: एवम्-अपरिमित-बल-पराक्रम: he like this, of boundless strength and prowess, (Priyavrata)
एकदा तु देवर्षि-चरण-अनुशयन- once indeed, by the celestial sage's feet being
अनुपतित-गुण-विसर्ग-संसर्गेण- landed the gunas' humbug (the world), into
अनिर्वृतम्-इव-आत्मानम् मन्यमान: unhappy like, himself considering
आत्म-निर्वेद: इदम्-आह at heart disgusted, this said
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषया-न्धकूपे तदलमालममुष्या
वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥३७॥
अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्यारचितविषमविषया-न्धकूपे तदलमालममुष्या
वनिताया विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥३७॥
अहो असाधु-अनुष्ठितम् alas! most improper is conducted (by me)
यत्-अभिनिवेशित:-अहम्-इन्द्रियै:- in that hurled am I by the senses
अविद्या-रचित-विषम-विषय- ignorance creating terrible sensuous (pleasures')
अन्ध-कूपे तत्-अलम्-अलम्- deceptive pit, therefore, enough enough
अमुष्या: वनिताया: विनोद-मृगम् माम् of this woman's entertainment ape, me
धिक्-धिक्-इति गर्हयाञ्-चकार shame shame thus, condemnation did
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च
महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो
भगवतो नारदस्य पदवीं पुनरेवानुससार ॥३८॥
परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्य: पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च
महिषीं मृतकमिव सहमहाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीतहरिविहारानुभावो
भगवतो नारदस्य पदवीं पुनरेवानुससार ॥३८॥
पर-देवता-प्रसाद- by The Supreme Deity's grace
अधिगत-आत्म-प्रत्यवमर्शेन- by having obtained self wisdom
अनुप्रवृत्-तेभ्य: पुत्रेभ्य: to devoted those sons
इमाम् यथादायम् this (the earth) proportionately
विभज्य भुक्त-भोगान् divided, the enjoyed
च महिषीम् मृतकम्-इव and the queen dead as if
सह-महा-विभूतिम्-अपहाय along with the imperial fortune, abandoned
स्वयम् निहित-निर्वेद: हृदि गृहीत- himself being disgusted, in heart realized
हरि-विहार-अनुभाव: भगवत: Hari's pastimes and glory The Lord's
नारदस्य पदवीम् पुन:-एव-अनुससार Naarada's instructions, again only followed
तस्य ह वा एते श्लोका: - His well known are these Shlokas -
प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।
यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् ॥३९॥
प्रियव्रत-कृतम् कर्म by Priyavrata accomplished work
क: नु कुर्यात्-विना-ईश्वरम् who indeed can do, except by The Lord
य: नेमि-निम्नै:-अकरोत्-छायाम् who by the wheels' fellies made the darkness
घ्नन् सप्त वारिधीन् dispelling seven oceans
भूसंस्थानं कृतं येन सरिद्गिरिवनादिभि: ।
सीमा च भूतनिर्वृत्यै द्वीपे विभागश: ॥४०॥
भू-संस्थानम् कृतम् येन the earth divisions was done by whom
सरित्-गिरि-वन-आदिभि: by rivers, mountains, forests etc.,
सीमा च भूत-निर्वृत्यै boundries and for the living beings convenience
द्वीपे विभागश: into Dweepas allocated
भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।
यश्चक्रे निरयौपम्यं पुरुषानुजनप्रिय: ॥४१॥
भौमम् दिव्यम् मानुषम् च of the subterranean, heavenly, and terrestrial world,
महित्म् कर्म-योगजम् the fortunes, by actions and Yoga achieved
य:-चक्रे निरय-औपम्यम् Who considered hell akin to
पुरुष-अनुजन-प्रिय: of The Supreme Person's devotees devoted to
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमे स्कन्धे प्रथम: अध्याय: ॥१॥ Thus ends the first discourse, forming part of the story of Priyavrata's
श्रीमद्भगवतमहापुराणम्
द्वितीय: अध्याय:
श्री शुक उवाच - Shri Shuka said -
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बू द्वीपौकस: प्रजा
औरसवद्धर्मावेक्षमाण: पर्यगोपायत् ॥१॥
एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो जम्बू द्वीपौकस: प्रजा
औरसवद्धर्मावेक्षमाण: पर्यगोपायत् ॥१॥
एवम् पितरि सम्प्रवृत्ते in this manner, father being engaged
तत्-अनुशासने वर्तमान: his command following
आग्नीध्र: जम्बू द्वीपौकस: Agnidhra, in Jamboo Dweepa living
प्रजा: औरस-वत्-धर्म- the people, progeny like, righteousness
अवेक्षमाण: पर्यगोपायत् observing, protected
स च कदाचित्पितृलोककाम: सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव ॥२॥
स च कदाचित्पितृलोककाम: सुरवरवनिताक्रीडाचलद्रोण्यां भगवन्तं विश्वसृजां
पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण तपस्व्याराधयाम्बभूव ॥२॥
स: च कदाचित्-पितृलोक-काम: he and once, in the manes' realm desiring (a
स: च कदाचित्-पितृलोक-काम: he and once, in the manes' realm desiring (a place)
सुरवर-वनिता-क्रीडा-अचल-द्रोण्याम् the celestial dames' pleasure (ground),
सुरवर-वनिता-क्रीडा-अचल-द्रोण्याम् the celestial dames' pleasure (ground), Mount Mandaara
भगवन्तम् विश्वसृजाम् पतिम्- The Ruler of the lords of creation foremost (Brahmaa)
आभृत-परिचर्या-उपकरण collecting worship requisites
आत्म-ऐकाग्र्येण with mind's concentration
तपस्वी-आराधयाम्-बभूव and asceticism, worship began
तदुपलभ्य भगवानादिपुरुष: सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसमभियापयामास ॥३॥
तत्-उपलभ्य that coming to know
भगवान्-आदि-पुरुष: the glorious foremost person, (Brahmaa)
सदसि गायन्तीम् in his court the singer
पूर्वचित्तिम् नाम-अप्सरसम्- Poorvachitti named celestial nymph
अभियापयामास sent down (to him)
सा च तदाश्रमोपवनमतिरमणीयं
विविधनिविडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनै: प्रोच्यमानश्रुतिभि:
प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥४॥
सा च तदाश्रमोपवनमतिरमणीयं
विविधनिविडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनै: प्रोच्यमानश्रुतिभि:
प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम ॥४॥
सा च तत्-आश्रम- she and his hermitage (near to)
उपवनम्-अति-रमणीयम् in a garden very delightful
विविध-निविड-विटपि-विटप-निकर- various dense branches of trees clusters
संश्लिष्ट-पुरट-लता- entwined by golden creepers
आरूढ-स्थलविहङ्गम-मिथुनै: perched peacock pairs
प्रोच्यमान-श्रुतिभि: प्रतिबोध्यमान- uttered notes, (by which) awakened
सलिलकुक्कुट-कारण्डव-कलहंस-आदिभि:- waterfowls, ducks, swans and the like
विचित्रम्-उपकूजित-अमल-जलाशय- charmingly resounded, clean water ponds
कमल-आकरम्-उपबभ्राम with lotus beds, sauntered about
तस्या: सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमार: समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ॥५॥
तस्या: सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य
नरदेवकुमार: समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्य व्यचष्ट ॥५॥
तस्या: सुललित-गमन-पद-विन्यास- her charming gait, foot steps' placing
गति-विलासाया:-च-अनुपदम् pace graceful and on every step
खणखणायमान-रुचिर-चरण-आभरण- jingling of the pleasant feet ornaments
स्वनम्-उपाकर्ण्य नर-देव-कुमार: the sound hearing, the royal prince
समाधि-योगेन-आमीलित-नयन- in the meditation yoga, closed eyes
नलिन-मुकुल-युगलम्- lotus buds pair
ईषद्-विकचय्य व्यचष्ट slightly opened, spied (her)
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां
कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन
द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो
मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥६॥
तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं
दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडाविनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां
कुसुमायुधस्य विदधतीं विवरं निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन
द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन विवृतावसरस्य भगवतो
मकरध्वजस्य वशमुपनीतो जडवदिति होवाच ॥६॥
ताम्-एव-अविदूरे मधुकरीम्-इव her alone not very far, female honey-bee like
सुमनस: उपजिघ्रन्तीम् flowers smelling
दिविज-मनुज-मन:-नयन- gods' and men, minds and eyes
आह्लाद-दुघै:-गति-विहार-व्रीडा- delight ensuing, by her gait, stroll,
विनय-अवलोक-सुस्वर-अक्षर-अवयवै:- modest glance, musical words, charming
मनसि नृणाम् कुसुम-आयुधस्य in the minds of men, of the flowers weaponed
विदधतीम् विवरम् carving passage
निज-मुख-विगलित- from (her) own mouth emitting
अमृत-आसव-सहास-भाषण- nectar sweet, smilingly speaking
आमोद-मद-अन्ध- inebriating as wine, blinded
मधुकर-निकर-उपरोधेन by bees' swarms assailed
द्रुत-पद-विन्यासेन with quick steps taking
वल्गु-स्पन्दन-स्तन-कलश- charming shivering of the breast pots
कबर-भार-रशनाम् देवीम् tuft of hairs' weight and girdle, the gentle lady
तत्-अवलोकनेन विवृत-अवसरस्य by her glancing, availed the chance
भगवत: मकरध्वजस्य वशम्-उपनीत: Lord Cupid's influence taken into
जडवत्-इति ह-उवाच dunce like indeed said
का त्वं चिकीर्षसि च किं मुनिवर्य शैले मायासि कापि भगवत्परदेवताया: ।
विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे किं वा मृगान्मृगयसे विपिने प्रमत्तान् ॥७॥
का त्वम् चिकीर्षसि च किम् who are you, intend and what
मुनिवर्य शैलेमाया-असि का-अपि O great sage! On the mountain, Maayaa are you
मुनिवर्य शैलेमाया-असि का-अपि O great sage! On the mountain, Maayaa are you some kind
भगवत्-पर-देवताया: of Lord The Supreme Deity
विज्ये बिभर्षि धनुषी string less carry two bows
सुहृद्-आत्मन:-अर्थे किम् वा O Friend! For self protection, what or
मृगान्-मृगयसे विपिने प्रमत्तान् game are in search for in the forest intoxicated
बाणाविमौ भगवत: शतपत्रपत्रौ शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।
कस्मै युयुंक्षसि वने विचरन्न विद्म: क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥८॥
बाणौ-इमौ भगवत: arrows these two, of your gracious self
शतपत्र-पत्रौ शान्तौ-अपुङ्ख- two lotus petals like, are gentle without hilt
रुचिरौ-अति-तिग्म-दन्तौ lovely very sharp, at the (two) ends
कस्मै युयुंक्षसि on whom wish to charge
वने विचरन्-न विद्म: in the forest roaming, (we) do not know
क्षेमाय न: जड-धियाम् for well-being, of ours the dull-witted
तव विक्रम:-अस्तु your effort may be
शिष्या इमे भगवत: परित: पठन्ति गायन्ति साम सरहस्यमजस्रमीशम् ।
युष्मच्छिखाविलुलिता: सुमनोऽभिवृष्टी: सर्वे भजन्त्यृषिगणा इव वेदशाखा: ॥९॥
शिष्या: इमे भगवत: परित: pupils these, your gracious self surrounding
पठन्ति गायन्ति साम chanting and singing, Saamaveda
सरहस्यम्-अजस्रम्-ईशम् with deep teachings, incessantly of The Lord
युष्मत्-शिखा-विलुलिता: सुमन:- from your hair locks displaced flowers
अभिवृष्टी: सर्वे भजन्ति- showering, all (the bees) are resorting to,
ऋषिगणा: इव वेद-शाखा: the groups of sages, like the Veda's branches
वाचं परं चरणपञ्जरतित्तिरीणां ब्रह्मन्नरूपमुखरां शृणवाम तुभ्यम् ।
लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे यस्यामलातपरिधि: क्व च वल्कलं ते ॥१०॥
वाचम् परम् चरण-पञ्जर- sound only, feet cages
तित्तिरीणाम् ब्रह्मन्- of the anklets, O sage!
अरूप-मुखराम् शृणवाम तुभ्यम् formless sounding, which is heard of yours
लब्धा कदम्ब रुचिर-अङ्क-विटङ्क have got Kadamba beautiful circular hips
बिम्बे यस्याम्-अलातपरिधि: in the shadow of which is a red circle
क्व च वल्कलम् ते where and is bark dress yours
किं सम्भृतम् रुचिरयोर्द्विज शृङ्गयोस्ते मध्ये कृशो वहसि यत्र दृशि: श्रिता मे ।
पङ्कोऽरुण: सुरभिरात्मविषाण ईदृग् येनाश्रमं सुभग मे सुरभीकरोषि ॥११॥
किम् सम्भृतम् रुचिरयो:-द्विज what is treasured in the two beautiful, O
किम् सम्भृतम् रुचिरयो:-द्विज what is treasured in the two beautiful, O Braahmana!
शृङ्गयो:-ते मध्ये कृश: horns your, the middle (waist) is slender
वहसि यत्र दृशि: श्रिता मे carry where glance rests mine
पङ्क:-अरुण: सुरभि:- paste (smeared) red scented on
आत्म-विषाणे ईदृग् (your) own horns such,
येन-आश्रमम् सुभग by which the hermitage, O Beautiful One!
मे सुरभी-करोषि mine is perfumed
लोकं प्रदर्शय सुहृत्तम तावकं मे यत्रत्य इत्थमुरसावयवावपूर्वौ ।
अस्मद्विधस्य मनौन्नयनो बिभर्ति बह्वद्भुतं सरसराससुधादि वक्त्रे ॥१२॥
लोकम् प्रदर्शय सुहृत्तम region show, O Good Friend!
तावकम् मे यत्रत्य: इत्थम्- of yours to me, from where such
उरसा-अवयवौ-अपूर्वौ on the chest limbs unique
अस्मत्-विधस्य मन:-उन्नयन: our like (peoples') minds agitates
बिभर्ति बहु-अद्भुतम् and carries many strange
सरस-रास-सुधा-आदि वक्त्रे sweet (words) amorous nectar like in the mouth
का वाऽऽत्मवृत्तिरदनाद्-हविरङ्ग वाति विष्णो: कलास्यनिमिषोन्मकरौ च कर्णौ ।
उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचिरासन्नभृङ्गनिकरं सर इन्मुखं ते ॥१३॥
का वा-आत्म-वृत्ति:- what or your own food
अदनात्-हवि:-अङ्ग वाति by eating, of sacrificial oblations' aroma
विष्णो: कला-असि- of Vishnu a ray part are you
अनिमिष-उन्मकरौ च कर्णौ unwinking alligators (earrings) and in the ears
उद्विग्न-मीन-युगलम् leaping fish pair (like eyes bewildered)
द्विज-पङ्क्ति-शोचि:- teeth rows swan (like)
आसन्न-भृङ्ग-निकरम् the hair tuft bees' swarms (like)
सर इन्-मुखम् ते lake like face your
योऽसौ त्वया करसरोजहत: पतङ्गो दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे ।
मुक्तं न ते स्मरसि वक्रजटावरूथं कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥१४॥
य:-असौ त्वया that this by you
कर-सरोज-हत: पतङ्ग: hand lotus hit
दिक्षु भ्रमन् भ्रमत: in all directions knocked about
एजयते-अक्षिणी मे rolls eyes mine
मुक्तम् न ते स्मरसि dis-shevelled do not your care
वक्र-जटा-वरूथम् curly locks braid
कष्ट:-अनिल: alas the breeze
हरति लम्पट: एष: नीवीम् lifts mischievous this, lower garment
रूपं तपोधन तपश्चरतां तपोघ्नं ह्येतत्तु केन तपसा भवतोपलब्धम् ।
चर्तुं तपोऽर्हसि मया सह मित्र मह्यं किं वा प्रसीदति स वै भवभावनो मे ॥१५॥
रूपम् तपोधन this beauty, O Ascetic!
तप:-चरताम् तपोघ्नम् Asceticism practitioners' austerities wrecks
हि-एतत्-तु केन तपसा indeed this of course, by which austerity
भवता-उपलब्धम् by you gained
चर्तुम् तप:-अर्हसि to practice austerities are capable
मया सह मित्र me with O Friend!
मह्यम् किम् वा for me what or
प्रसीदति स: वै pleased he surely
भवभावन: मे the world creator on me
न त्वां त्यजामि द्विजदेवदत्तं यस्मिन्मनो दृगपि नो न वियाति लग्नम् ।
मां चारुशृङ्ग्यर्हसि नेतुमनुव्रतं ते चित्तं यत: प्रतिसरन्तु शिवा: सचिव्य: ॥१६॥
न त्वाम् त्यजामि not you shall (I) forgo
द्विजदेव-दत्तम् by Brahmaa conferred
यस्मिन्-मन: दृग्-अपि न: in whom (my) mind, eyes also our
न वियाति लग्नम् do not turn away, fixed
माम् चारु-शृङ्गि- my Beautiful breasted!
अर्हसि नेतुम्-अनुव्रतम् capable are to take me, your orderly
ते चित्तम् यत: प्रतिसरन्तु your mind where, may follow
शिवा: सचिव्य: (these) obedient companions
श्री शुक उवाच - Shri Shuka said -
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं
विबुधमतिरधिसभाजयामास ॥
इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया परिभाषया तां विबुधवधूं
विबुधमतिरधिसभाजयामास ॥
इति ललना- thus the young lady
अनुनय-अति-विशारद: in pleasing very expert
ग्राम्य-वैदग्ध्यया परिभाषया by sensual expressions language
ताम् विबुध-वधूम् that celestial damsel
विबुध-मति:- with god like intelligence
अधिसभाजयामास propitiated with regard
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवय:श्रियौदार्येण पराक्षिप्तमनास्तेन
सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥१८॥
सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवय:श्रियौदार्येण पराक्षिप्तमनास्तेन
सहायुतायुतपरिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना भौमस्वर्गभोगान् बुभुजे ॥१८॥
सा च तत:-तस्य वीर-यूथपते:- she and then, his, of the valorous the leader
बुद्धि-शील-रूप-वय:- intelligence, amiability, handsomeness, youth,
श्रिया-औदार्येण पराक्षिप्त-मना:- splendour and nobility, captive minded
तेन सह-अयुत-अयुत-परिवत्सर:- him with, thousands and thousands of years
उपलक्षणम् कालम् amounting to time
जम्बूद्वीप-पतिना with the Jamboo Dweepa's lord
भौम-स्वर्ग-भोगान् बुभुजे earthly and celestial pleasures, enjoyed
तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ॥१९॥
तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ॥१९॥
तस्याम्-उ ह वा आत्मजान् through her, it is said, or own sons
स: राजवर: आग्नीध्र: that foremost of the kings, Agnidhra
नाभि-किम्पुरुष- Naabhi, Kimpurusha,
हरिवर्ष-इलावृत-रम्यक- Harivarsha, Ilavrita, Ramyaka,
हिरण्मय-कुरु- Hiranmaya, Kuru,
भद्राश्व-केतुमाल- Bhadraashwa, Ketumaala
संज्ञान्-नव पुत्रान्-अजनयत् named nine sons begot
सा सूत्वाथ सुतान्नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥२०॥
सा सूत्वा-अथ सुतान्- she delivering then sons
नव-अनुवत्सरम् nine each year
गृहे एव-अपहाय in the house only leaving
पूर्वचित्ति:-भूय: एव- Poorvachitti, again also
अजम् देवम्-उपतस्थे the birth less supreme god served
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेता: पित्रा विभक्ता आत्मतुल्यनामानि
यथाभागं जम्बूद्वीपवर्षाणि बुभुजु: ॥२१॥
आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव संहननबलोपेता: पित्रा विभक्ता आत्मतुल्यनामानि
यथाभागं जम्बूद्वीपवर्षाणि बुभुजु: ॥२१॥
आग्नीध्र-सुता:-ते Agneedhra's sons, they
मातु:-अनुग्रहात्- by mother's grace
औत्पत्तिकेन-एव from birth only
संहनन-बल-उपेता: were well-built and strong
पित्रा विभक्ता: by father allotted
आत्म-तुल्य-नामानि with their own names
यथा-भागम् as per their portions
जम्बूद्वीप-वर्षाणि बुभुजु: Jamboo Dweepa's divisions, ruled
आग्नीध्रो राजातृप्त: कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्या: सलोकतां श्रुतिभिरवारुन्ध
यत्र पितरो मादयन्ते ॥२२॥
आग्नीध्रो राजातृप्त: कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्या: सलोकतां श्रुतिभिरवारुन्ध
यत्र पितरो मादयन्ते ॥२२॥
आग्नीध्रो राजा- Agnidhra, the king
अतृप्त: कामानाम्- not sated with sense pleasures
अप्सरसम्-एव- the celestial nymph only
अनुदिनम्-अधिमन्यमान:- every day thought of
तस्या: सलोकताम् her same heaven
श्रुतिभि:-अवारुन्ध by the Vedas (described) attained to
यत्र पितर: मादयन्ते where the manes are delighted
सम्परेते पितरि नव भ्रातरो मेरुदुहितर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं
भद्रां देववीतिमिति संज्ञा नवोदवहन् ॥२३॥
सम्परेते पितरि नव भ्रातरो मेरुदुहितर्मेरुदेवीं प्रतिरूपामुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं
भद्रां देववीतिमिति संज्ञा नवोदवहन् ॥२३॥
सम्परेते पितरि नव भ्रातर: on demise of father, the nine brothers
मेरु-दुहितृ:-मेरुदेवीम् Meru's daughters, Merudevi,
प्रतिरूपाम्-उग्रदंष्ट्रीम् लताम् Pratiroopaa, Ugradanshtree, Lataa,
रम्याम् श्यामाम् नारीम् Ramyaa, Shyaamaa, Naaree,
भद्राम् देववीतिम्-इति Bhadraa, Devaveeti, thus
संज्ञा नव-उदवहन् named nine, wedded
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे आग्नीध्र वर्णनं नाम्
अद्वितीयोऽध्याय: ॥२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे आग्नीध्र वर्णनं नाम्
अद्वितीयोऽध्याय: ॥२॥ Thus ends the second discourse entitled 'An account of Agnidhra' in Book
श्रीमद्भागवत महापुराणम्
तृतीय: अध्याय:
श्री शुक उवाच - Shri Shuka said -
नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवहितात्मायजत ॥१॥
नाभि:-अपत्य-काम:- Naabhi, progeny desiring
अप्रजया मेरुदेव्या issue-less Merudevi with
भगवन्तम् यज्ञ-पुरुषम्- The Lord, Sacrifice Person
अवहित-आत्मा-अयजत with concentrated mind worshipped
तस्य ह वाव श्रद्धया विशुद्धभावेन यजत: प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणा
विधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं
निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनावयवाभिराममाविश्चकार
तस्य ह वाव श्रद्धया विशुद्धभावेन यजत: प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणा
विधानयोगोपपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं
निजजनाभिप्रेतार्थविधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दनावयवाभिराममाविश्चकार
तस्य ह वाव श्रद्धया his as is known, with reverence
विशुद्ध-भावेन यजत: and pure heart was worshipping
प्रवर्ग्येषु प्रचरत्सु the Praagvarya (ritual) being performed
द्रव्य-देश-काल-मन्त्र-ऋत्विग्-दक्षिणा materials, place time, the prayers, the
द्रव्य-देश-काल-मन्त्र-ऋत्विग्-दक्षिणा materials, place time, the prayers, the priests, the fees
विधान-योग-उपपत्त्या the procedure employed observing,
दुरधिगम:-अपि भगवान् difficult to achieve also, The Lord
भागवत-वात्सल्यतया the devotees' love out of
सुप्रतीक: आत्मानम्- most charming for the soul
अपराजितम् निज-जन- independent, own peoples'
अभिप्रेत-अर्थ विधित्सया desires longing to fulfil
गृहीत-हृदय: हृदयङ्गमम् captivated by heart, ravishing the heart
मन:-नयन-आनन्दन- mind eyes pleasing
अवयव-अभिरामम्-आविश्चकार limbs most beautiful presented
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविषिभू्तमृत्वि-क्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थु: ॥३॥
अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं
दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं
स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूरनूपुराद्यङ्गभूषणविषिभू्तमृत्वि-क्सदस्यगृहपतयोऽधना
इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण उपतस्थु: ॥३॥
अथ ह तम्-आविष्कृत- then, it is said, Him appearing
भुज-युगल-द्वयम् with arms in two pairs
हिरण्मयम् पुरुष-विशेषम् The effulgent Person Supreme
कपिश-कौशेय-अम्बरधरम्- yellow silk garment adorning
उरसि विलसत्-श्रीवत्स-ललामम् in the bosom was resplendent the Sri Vatsa mark
दर-वर-वनरुह-वनमाला-अच्छूरि- with conch peerless, lotus, sylvan flowers'
अमृत-मणि-गदा-आदिभि:-उपलक्षितम् by the Kaustubha gem, mace and others
अमृत-मणि-गदा-आदिभि:-उपलक्षितम् by the Kaustubha gem, mace and others distinguished
स्फुट-किरण-प्रवर-मुकुट-कुण्डल- shining rays' gems made crown, ear-rings,
कटक-कटि-सूत्र-हार-केयूर-नूपुर- bracelets, girdle string, necklace, armlets,
आदि-अङ्ग-भूषण-विभूषितम्- and other body ornaments adorned with
ऋत्विक्-सदस्य- the priests conducting the sacrifice, the members,
गृह-पतय: अधना: इव- householders, wealth-less like
उत्तम-धनम्-उपलभ्य rich treasure receiving
सबहुमानम्-अर्हणेन- with great respect, with water to wash,
अवनत-शीर्षाण: उपतस्थु: bowed heads, waited (upon Him)
ऋत्विज ऊचु: - The priests said -
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान्
प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरुपाकृतिभी
रूपनिरूपणम् ॥४॥
अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान्
प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयोरर्वाक्तनाभिर्नामरुपाकृतिभी
रूपनिरूपणम् ॥४॥
अर्हसि मुहु:-अर्हत्तम- be pleased, again and again, O Most adorable One!
अर्हणम्-अस्माकम्-अनुपथानाम् prayers ours, one after the other
नमो नम: इति-एतावत्- Namo Namah',thus, this much
सद्-उपशिक्षितम् by noble (people) taught
क:-अर्हति पुमान् who is capable gentleman
प्रकृति-गुण-व्यतिकर- by Prakriti and Gunas modification
मति:-अनीश mind ungodly
ईश्वरस्य परस्य of The Lord Supreme
प्रकृति-पुरुषयो:- of Prakriti and Purush beyond
अर्वाक्तनाभि:- by material universe
नाम-रूप-आकृतिभि: names colours and forms
रूप-निरूपणम् form determine
सकलजननिकायवृजिननिरसनशिवतमप्रवरगुणगणैकदेशकथनादृते ॥५॥
सकल-जन-निकाय- all men's multitudes
वृजिन-निरसन शिवतम sins driving away, most auspicious
प्रवर-गुण-गण- excellent virtues multitudes
एक-देश-कथनात्-ऋते one part speaking except
परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल
परम परितुष्यसि ॥६॥
परिजनानुरागविरचितशबलसंशब्दसलिलसितकिसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया किल
परम परितुष्यसि ॥६॥
परिजन-अनुराग-विरचित- with the devotees' lovingly uttered
शबल-संशब्द-सलिल-सित-किसलय- in faltering words, water, new leaves,
तुलसिका-दूर्वा-अङ्कुरै:-अपि Tulsika, grass, sprouts even
सम्भृतया सपर्यया किल performed, prayer indeed
परम परितुष्यसि O Supreme One! are satisfied
अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे ॥७॥
अथ-अनया-अपि न भवत: then by this also, is not for You
इज्यय-उरु-भार-भरया sacrifices great materials many
समुचितम्-अर्थम्- meaningful purpose
इह-उपलभामहे here we perceive
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥८॥
आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमानाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष
आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥८॥
आत्मन: एव-अनुसवनम्-अञ्जसा- (Your) Self alone, always directly
अव्यतिरेकेण बोभूयमान- constantly, in abundance
अशेष-पुरुषार्थ-स्वरूपस्य किन्तु of all the human pursuits, the embodiment, but
नाथ-आशिष: आशासानानाम्- O Lord! desires (blessings) seeking we
एतत्–अभिसंराधन-मात्रम् this sacrifice alone
भवितुम्-अर्हति may be to please (You)
तद्यथा बालिशानां स्वयमात्मन: श्रेय: परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षत: ॥९॥
तद्यथा बालिशानां स्वयमात्मन: श्रेय: परमविदुषां परमपरमपुरुष प्रकर्षकरुणया स्वमहिमानं
चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित एवेतरवदिहोपलक्षत: ॥९॥
तत्-यथा बालिशानाम् that, just as, for ignorant people
स्वयम्-आत्मन: श्रेय: by themselves, for self benefit
परम-विदुषाम् the great sages (approach)
परम-परम-पुरुष O Supreme Great Person!
प्रकर्ष-करुणया स्व-महिमानम् with immense compassion, Own glory
च-अपवर्ग-आख्यम्-उपकल्पयिष्यन् and the beatitude called, to confer
स्वयम् न-अपचित एव- Self not worshipped even
इतर-वत्-इह-उपलक्षत: ordinary (people) like, have revealed
अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो भवान्निजपुरुषेक्षणविषय आसीत् ॥१०॥
अथ-अयम्-एव वर: हि-अर्हत्तम Now, this alone blessing, indeed, O Most
अथ-अयम्-एव वर: हि-अर्हत्तम Now, this alone blessing, indeed, O Most worshipful!
यर्हि बर्हिषि राजर्षे:- that in Naabhi, the royal sage's (sacrifice)
वरद-ऋषभ: भवान्- in blessing granting the foremost You
निज-पुरुष-ईक्षण-विषय आसीत् for Your own devotees the sight subject have been
असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां
मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि ॥११॥
असङ्गनिशितज्ञानानलविधूताशेषमलानां भवत्स्वभावानामात्मारामाणां
मुनीनामनवरतपरिगुणितगुणगण परममङ्गलायनगुणगणकथनोऽसि ॥११॥
असङ्ग-निशित- dispassion's enflamed
ज्ञान-अनल-विधूत- wisdom fire burnt
अशेष-मलानाम् endless sins
भवत्-स्वभावानाम्- (having imbibed) Your nature
आत्मा-रामाणाम् in the Self revelling
मुनीनाम्-अनवरत- the sages, constantly
परिगुणित-गुण-गण recounted virtues hosts
परम-मङ्गल-आयन- for supreme benefit is the house
गुण-गण-कथन:-असि virtues hosts being spoken of are You
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां न: स्मरणाय ज्वरमरणदशायामपि
सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥१२॥
अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु विवशानां न: स्मरणाय ज्वरमरणदशायामपि
सकलकश्मलनिरसनानि तव गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥१२॥
अथ कथञ्चित्-स्खलन-क्षुत्-पतन therefore, sometimes, (when) faltering, sneezing,
अथ कथञ्चित्-स्खलन-क्षुत्-पतन therefore, sometimes, (when) faltering, sneezing, falling,
जृम्भण-दुरवस्थान-आदिषु yawning, in bad times, etc.,
विवशानाम् न: स्मरणाय the powerless, we to remember
ज्वर-मरण-दशायाम्-अपि in fever, death states also
सकल-कश्मल-निरसनानि all sins dispelling
तव गुणकृत नामधेयानि Your virtues describing names
वचन-गोचराणि भवन्तु in voice appear, may
किञ्चायं राजर्षिरपत्यकाम: प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि
भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधन: फलीकरणम् ॥१३॥
किञ्चायं राजर्षिरपत्यकाम: प्रजां भवादृशीमाशासान ईश्वरमाशिषां स्वर्गापवर्गयोरपि
भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनदमिवाधन: फलीकरणम् ॥१३॥
किञ्च-अयम् राजर्षि:- what more, this royal sage (Naabhi)
अपत्य-काम: प्रजाम् progeny desiring, son
भवादृशीम्-आशासान: Your kind, hoping for
ईश्वरम्-आशिषाम् The Lord of blessings,
स्वर्ग-अपवर्गयो:-अपि heaven and beatitude also
भवन्तम्-उपधावति You approach
प्रजायाम्-अर्थ-प्रत्यय: in progeny the human pursuit object
धनदम्-इव-अधन: फलीकरणम् Kubera like a pauper, rice husk
को वा इह तेऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरण: ॥१४॥
को वा इह तेऽपराजितोऽपराजितया
माययानवसितपदव्यानावृतमतिर्विषयविषरयानावृतप्रकृतिरनुपासितमहच्चरण: ॥१४॥
क: वा इह ते-अपराजित:- who or is here, by Your, The Undefeated's
अपराजितया मायया- invincible Maaya
अनवसित-पदव्या- of inscrutable form
अनावृत-मति:-विषय-विष-रय- (has been) not clouded in mind, by sense
अनावृत-मति:-विषय-विष-रय- (has been) not clouded in mind, by sense pleasures poisoned
अनावृत-प्रकृति:- and so obscured nature,
अनुपासित-महत्-चरण: (who has) not worshipped the exalted souls' feet
यदु ह वाव तव पुनरदर्भकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥१५॥
यदु ह वाव तव पुनरदर्भकर्तरिह समाहूतस्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि
साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥१५॥
यत्-उ ह वाव तव पुन:- that, this is surely known, for You, again
अदर्भकर्त:-इह समाहूत:- O Lord of unlimited activity! here called,
तत्र-अर्थ-धियाम् मन्दानम् न:- for that (progeny) purpose in mind, dull minded
तत्-यत्-देव-हेलनम् that which is Deity's disrespect
देव-देव-अर्हसि O Lord of gods! Are capable of
साम्येन सर्वान् प्रति- by the undifferentiating look for all
वोढुम्-अविदुषाम् to bear, of us ignorant
श्री शुक उवाच - Shri Shuka said -
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरण: सदयमिदमाह
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरण: सदयमिदमाह
इति निगदेन-अभिष्टूयमान: thus by the hymn extolled
भगवान्-अनिमिष-ऋषभ: The Lord, of the gods the foremost
वर्षधर-अभिवादित- by the Varsha ruler adored priest
अभिवन्दित-चरण: worshipped feet
सदयम्-इदम्-आह graciously this said
श्री भगवान उवाच - The Lord said -
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति
ममाहमेवाभिरूप: कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम्
अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति
ममाहमेवाभिरूप: कैवल्यादथापि ब्रह्मवादो न मृषा भवितुमर्हति ममैव हि मुखं यद् द्विजदेवकुलम्
अहो बत-अहम्-ऋषय: भवद्भि:- Oh! Indeed, I, by sages, you all,
अवितथ-गीर्भि:-वरम्-असुलभम्- by infallible speech, boon rare
अभियाचित: यत्-अमुष्य-आत्मज: is asked, that his son
मया सदृश: भूयात्-इति Me like may be, this
मम-अहम्-एव-अभिरूप: My I alone is the form
कैवल्यात्-अथ-अपि unmatchable, then even,
ब्रह्म-वाद: न मृषा भवितुम्-अर्हति Braahmanas' said, not false should become
मम-एव हि मुखम् My alone surely is the mouth
यत् द्विज-देव-कुलम् in that Braahmana gods clan
तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्यमनुपलभमान: ॥१८॥
तत: आग्नीध्रीये-अंशकलया- therefore to Agneedhra's son, by part incarnation
अवतरिष्यामि- will descend
आत्म-तुल्यम्-अनुपलभमान: Self equal, not finding
श्री शुक उवाच - Shri Shuka said -
इति निशामयन्त्या मेरुदेव्या: पतिमभिधायान्तर्दधे भगवान् ॥१९॥
इति निशामयन्त्या मेरुदेव्या: this in the hearing of Merudevi
पतिम्-अभिधाय- her husband saying
अन्तर्दधे भगवान् disappeared The Lord
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभि: प्रसादितो नाभे: प्रियचिकीर्षया
तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥२०॥
बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभि: प्रसादितो नाभे: प्रियचिकीर्षया
तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया
तनुवावततार ॥२०॥
बर्हिषि तस्मिन्-एव in sacrifice that only
विष्णुदत्त भगवान् O Pareekshit! The Lord
परम-ऋषिभि: प्रसादित: by great sages propitiated
नाभे: प्रिय-चिकीर्षया Naabhi's desire to oblige
तत्-अवरोधायने in his ladies' chamber
मेरुदेव्याम् धर्मान्-दर्शयितु-काम: in Merudevi, righteousness to exemplify
मेरुदेव्याम् धर्मान्-दर्शयितु-काम: in Merudevi, righteousness to exemplify desiring
वात-रशनानाम् atmosphere clad
श्रमणानाम्-ऋषीणाम्- the vows observing, ascetic life leading
ऊर्ध्व-मन्थिनाम् of the celibate
शुक्लया तनुवा-अवततार in Saatvic body descended
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे नाभिचरिते ऋषभावतारो नाम
तृतीयोऽध्याय: ॥३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे नाभिचरिते ऋषभावतारो नाम
तृतीयोऽध्याय: ॥३॥ Thus ends the third discourse entitled 'The descent of Lord Rishabha',
चतुर्थ: अध्याय:
श्री शुक उवाच - Shri Shuka said -
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेधमानानुभावं प्रकृतय: प्रजा ब्राह्मणा
देवताश्चावनितलसमवनायातितरां जगृधु: ॥१॥
अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं
साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिनमेधमानानुभावं प्रकृतय: प्रजा ब्राह्मणा
देवताश्चावनितलसमवनायातितरां जगृधु: ॥१॥
अथ ह तम्-उत्पत्त्या-एव- Now, indeed, in Him, by birth only
अभिव्यज्यमान भगवत्-लक्षणम् manifested divine marks (thunderbolt and goad
अभिव्यज्यमान भगवत्-लक्षणम् manifested divine marks (thunderbolt and goad etc.)
साम्य-उपशम-वैराग्य-ऐश्वर्य- of equality, control, dispassion, universal
महा-विभूतिभि:-अनुदिनम्- and perfection, (by such) every day
एधमान-अनुभावम् प्रकृतय: प्रजा: increasing dignity, the ministers, the people,
ब्राह्मणा: देवता:-च- Braahmanas, gods and
अवनि-तल-समवनाया- the earth surface to rule
अतितराम् जगृधु: very much wished
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च
पिता ऋषभ इतीदं नाम चकार ॥२॥
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च
पिता ऋषभ इतीदं नाम चकार ॥२॥
तस्य ह वा इत्थम् his, it is known, in this way
वर्ष्मणा वरीयसा by physical, well formed
बृहत्-श्लोकेन च-औजसा worthy of being sung of and by majesty,
बलेन श्रिया यशसा strength, splendour, glory,
वीर्य-शौर्याभ्याम् च valour, influencing dignity and
पिता ऋषभ: इति-इदम् father, Rishabha, like this
नाम चकार name gave
तस्य हीन्द्र: स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वर:
प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षयत् ॥३॥
तस्य हीन्द्र: स्पर्धमानो भगवान् वर्षे न ववर्ष तदवधार्य भगवानृषभदेवो योगेश्वर:
प्रहस्यात्मयोगमायया स्ववर्षमजनाभं नामाभ्यवर्षयत् ॥३॥
तस्य हि-इन्द्र: स्पर्धमान: भगवान् of him indeed, Indra being envious, the
तस्य हि-इन्द्र: स्पर्धमान: भगवान् of him indeed, Indra being envious, the mighty
वर्षे न ववर्ष तत्-अवधार्य on Bhaaratvarsha did not rain, that coming to know
भगवान्-ऋषभ-देव: योगेश्वर: Lord Rishabha Deva, The Master of Yoga,
प्रहस्य-आत्म-योग-मायया laughingly, by his own Yoga Maayaa
स्व-वर्षम्-अजनाभम् on his own land, Ajanaabha
नाम-अभ्यवर्षयत् named, made to rain well
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं
गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां
निर्वृतिमुपगत: ॥४॥
नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्यातिप्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं
गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमतिर्वत्स तातेति सानुरागमुपलालयन् परां
निर्वृतिमुपगत: ॥४॥
नाभि:-तु यथा-अभिलषितम् Naabhi, of course, as desired (by him)
सुप्रजस्त्वम्-अवरुध्य- with a worthy son, You blessed
अति-प्रमोद-भर-विह्वल: with much joy full of and overwhelmed
गद्गद-अक्षरया गिरा with faltering words and voice
स्वैरम् गृहीत-नर-लोक-सधर्मम् by (Your) own will taken on human form and
स्वैरम् गृहीत-नर-लोक-सधर्मम् by (Your) own will taken on human form and semblance
भगवन्तम् पुराणपुरुषम् The Lord ancient Person
माया-विलसित-मति: by Maayaa deluded mind
वत्स तात-इति सानुरागम्- Son, Child' thus with love
उपलालयन् पराम् निर्वृतिम्-उपगत: caressed, supreme happiness received
विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीन: कालेन तन्महिमानमवाप ॥५॥
विदितानुरागमापौरप्रकृति जनपदो राजा नाभिरात्मजं समयसेतुरक्षायामभिषिच्य
ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यं
भगवन्तं वासुदेवमुपासीन: कालेन तन्महिमानमवाप ॥५॥
विदित-अनुरागम्-आपौर-प्रकृति aware of the love, the citizens and the
विदित-अनुरागम्-आपौर-प्रकृति aware of the love, the citizens and the ministers
जनपद: राजा नाभि:-आत्मजम् of the kingdom, king Naabhi, the son
समय-सेतु-रक्षायाम्-अभिषिच्य for the moral standard's protection, coroneted
ब्राह्मणेषु-उपनिधाय in the Braahmana's care entrusted him
सह मेरुदेव्या विशालायाम् with Merudevi, in Vishaalaa
प्रसन्न-निपुणेन तपसा by nonviolent and severe penance
समाधि-योगेन and meditation practice
नर-नारायण-आख्यम् Nara-Naaraayana named
भगवन्तम् वासुदेवम्-उपासीन: The Lord Vaasudeva worshipped
कालेन तत्-महिमानम्-अवाप in time, His oneness attained
यस्य ह पाण्डवेय श्लोकावुदाहरन्ति - Whose, verily, O Pareekshit, couplets two
को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।
अपत्यतामगाद्यस्य हरि: शुद्धेन कर्मणा ॥६॥
क: नु तत्-कर्म राजर्षे:-नाभे:- who, indeed his work, of the royal sage Naabhi
अन्वाचरेत्-पुमान् can follow gentleman
अपत्यताम्-अगात्-यस्य became the son by which
हरि: शुद्धेन कर्मणा Shree Hari, with celebrated doings
ब्रह्मण्योऽन्य: कुतो नाभेर्विप्रा मङ्गलपूजिता: ।
यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥७॥
ब्रह्मण्य:अन्य: कुत: नाभे:- a devotee of Braahmanas other, where (will be)
विप्रा: मङ्गल-पूजिता: the Braahmanas well worshiped
यस्य बर्हिषि यज्ञेशम् in whose sacrifice The Lord of Sacrifices
दर्शयामासु:-ओजसा made to manifest, by strong invocation
अथ ह भगवानृषभदेव: स्ववर्षं कर्मक्षेत्रमनुमन्यमान: प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो
गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म
समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥८॥
अथ ह भगवानृषभदेव: स्ववर्षं कर्मक्षेत्रमनुमन्यमान: प्रदर्शितगुरुकुलवासो लब्धवरैर्गुरुभिरनुज्ञातो
गृहमेधिनां धर्माननुशिक्षमाणो जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म
समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां शतं जनयामास ॥८॥
अथ ह भगवान्-ऋषभ-देव: then, verily Lord Rishabhdeva
स्व-वर्षम् कर्म-क्षेत्रम्-अनुमन्यमान: own kingdom action region, knowing to be
प्रदर्शित-गुरु-कुल-वास: exemplifying preceptors' residence living
लब्ध-वरै:-गुरुभि:- attaining boons from the preceptors
अनुज्ञात: गृहमेधिनाम् directed to the householders
धर्मान्-अनुशिक्षमाण: the duties teaching
जयन्त्याम्-इन्द्र-दत्तायाम्- from Jayanti by Indra given
उभय-लक्षणम् कर्म both types of actions
समाम्ना-आम्नातम्-अभियुञ्जन्- in the Vedas, prescribed, performing
आत्मजानाम्-आत्म-समानानाम् sons self-like
शतम् जनयामास hundred begot
येषां खलु महायोगी भरतो ज्येष्ठ: श्रेष्ठगुण आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥९॥
येषाम् खलु महायोगी भरत: among whom, indeed, the great yogi Bharata
ज्येष्ठ: श्रेष्ठ-गुण: आसीत्- eldest, highest qualities having was
येन-इदम् वर्षम् भारतम्-इति by whom this land Bhaarata thus
व्यपदिशन्ति is called
तमनु कुशावर्त इलावर्तो ब्रह्मवर्तो मलय: केतुर्भद्रसेन ।
इन्द्रस्पृग्विदर्भ: कीकट इति नव नवति प्रधाना: ॥१०॥
तम्-अनु कुशावर्त: him after, Kushavarta,
इलावर्त: ब्रह्मवर्त: Ilaavarta, Brahmavarta,
मलय: केतु:-भद्रसेन: Malaya, Ketu, Bhadrasena,
इन्द्रस्पृक्-विदर्भ: Indrasprik, Vidarbha,
कीकट: इति नव Keekata, thus nine
नवति प्रधाना: of the ninety were the main
कविर्हरिरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोऽथ द्रमिल चमस: करभाजन: ॥११॥
कवि:-हरि:-अन्तरिक्ष: Kavi, Hari, Antariksha,
प्रबुद्ध: पिप्पलायन: Prabuddha, Pippalaayan,
आविर्होत्र:-अथ द्रमिल: Aavirhotra, then Dramila,
चमस: करभाजन: Chamasa, Karabhaajana
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं
वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥१२॥
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं
वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥१२॥
इति भागवत-धर्म-दर्शना: these Lord's votaries, conduct (teaching)
नव महा-भागवता:- nine great devotees
तेषाम् सुचरितम् their sacred story
भगवन्-महिमा-उपबृंहितम् Lord's glory imbibed of
वसुदेव-नारद-संवादम्- (in a) Vasudeva and Naarada conversation
उपशमायनम्- peace inducing
उपरिष्टात्-वर्णयिष्याम: later will describe
यवीयांस एकाशीतिर्जायन्तेया: पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीला:
कर्मविशुद्धा ब्राह्मणा बभूवु: ॥१३॥
यवीयांस एकाशीतिर्जायन्तेया: पितुरादेशकरा महाशालीना महाश्रोत्रिया यज्ञशीला:
कर्मविशुद्धा ब्राह्मणा बभूवु: ॥१३॥
यवीयांस: एकाशीति:-जायन्तेया: the younger eighty one, Jayanti's sons
पितु:-आदेशकरा: महाशालीना: to the father obedient, modest,
महाश्रोत्रिया: यज्ञशीला: highly well-versed in Vedas, inclined to
महाश्रोत्रिया: यज्ञशीला: highly well-versed in Vedas, inclined to performing sacrifices
कर्म-विशुद्धा: by their (pious) conduct purified
ब्राह्मणा: बभूवु: Braahmanas became
भगवानृषभसंज्ञ आत्मतन्त्र: स्वयं नित्यनिवृत्तानर्थपरम्पर: केवलानन्दानुभव ईश्वर एव
विपरीतवत्कर्माण्यारभमाण: कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्र:
कारुणिको धर्मार्थयश:प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥१४॥
भगवानृषभसंज्ञ आत्मतन्त्र: स्वयं नित्यनिवृत्तानर्थपरम्पर: केवलानन्दानुभव ईश्वर एव
विपरीतवत्कर्माण्यारभमाण: कालेनानुगतं धर्ममाचरणेनोपशिक्षयन्नतद्विदां सम उपशान्तो मैत्र:
कारुणिको धर्मार्थयश:प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥१४॥
भगवान्-ऋषभ-संज्ञ: Lord Rishabha, named
आत्म-तन्त्र: स्वयम् self dependent Himself
नित्य-निवृत्त-अनर्थ-परम्पर: eternally free from evils' lineage
केवल-आनन्द-अनुभव: absolute bliss enjoying
ईश्वर: एव विपरीत-वत्- Lord Only contrary like
कर्माणि-आरभमाण: actions performed
कालेन-अनुगतम् in time appropriate
धर्मम्-आचरणेन- righteousness practicing
उपशिक्षयन्-अतद्विदाम् teaching by self example the ignorant
सम: उपशान्त: मैत्र: कारुणिक: being equipoised, calm, friendly,
सम: उपशान्त: मैत्र: कारुणिक: being equipoised, calm, friendly, compassionate,
धर्म-अर्थ-यश:-प्रजानन्द- religious merit, wealth, fame, begetting children,
अमृत-अवरोधेन and by beatitude attaining
गृहेषु लोकम् नियमयत् in household people, ordained
यद् यच्छीर्षण्याचरितं तत्तदनुवर्तते लोक: ॥१५॥
यत् यत्-शीर्षण्य-आचरितम् all what by the top most is practiced
तत्-तत्-अनुवर्तते लोक: that all follow people
यद्यपिस्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास
यद्यपिस्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास
यद्यपि-स्व-विदितम् although by self known
सकल-धर्मम् ब्राह्मम् गुह्यम् all rules of conduct, of the Vedas the deep truth
ब्राह्मणै:-दर्शित-मार्गेण by the Braahmanas indicated path
साम-आदिभि:-उपायै:- of persuasion and other policies
जनताम्-अनुशशास over the people ruled
द्रव्यदेशकालवय: श्रद्धार्त्विग्विविधोद्देशोपचितै: सर्वेरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज
द्रव्यदेशकालवय: श्रद्धार्त्विग्विविधोद्देशोपचितै: सर्वेरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज
द्रव्य-देश-काल-वय: materials, place, time, age
श्रद्धा-ऋत्विक्-विविध- with intense faith and priests, various
उद्देश-उपचितै: सर्वे:-अपि gods to propitiate all also
क्रतुभि:-यथा-उपदेशम् by sacrifices as per precept
शत-कृत्व: इयाज hundred times performed
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो
वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथश्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं
विजृम्भितस्नेहातिशयमन्तरेण ॥१८॥
भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो
वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्कथश्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं
विजृम्भितस्नेहातिशयमन्तरेण ॥१८॥
भगवता-ऋषभेण परिरक्ष्यमाणे by Lord Rishabha ruled over
एतस्मिन् वर्षे न कश्चन पुरुष: in this (kingdom of) Bhaaratvarsha not any person
वाञ्छति-अविद्यमानम्-इव wanted , non-existent like
आत्मन:-अन्यस्मात्-कथश्चन किमपि for self from another, ever anything
कर्हिचित्-अवेक्षते भर्तरि-अनुसवनम् nor ever looks at (wistfully) to the master
कर्हिचित्-अवेक्षते भर्तरि-अनुसवनम् nor ever looks at (wistfully) to the master every moment
विजृम्भित-स्नेह-अतिशयम्-अन्तरेण by increasing love, profound accept
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां
निशामयन्तीनामात्मजानवहितात्मन: प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥१९॥
स कदाचिदटमानो भगवानृषभो ब्रह्मावर्तगतो ब्रह्मर्षिप्रवरसभायां प्रजानां
निशामयन्तीनामात्मजानवहितात्मन: प्रश्रयप्रणयभरसुयन्त्रितानप्युपशिक्षयन्निति होवाच ॥१९॥
स: कदाचित्-अटमान: He once when touring
भगवान्-ऋषभ: ब्रह्मावर्त-गत: Lord Rishabha, to Brahmaavarta went
ब्रह्मर्षि-प्रवर-सभायाम् in the Braahmana sages foremost gathering
प्रजानाम् निशामयन्तीनाम्- as the people were hearing
आत्मजान्-अवहित-आत्मन: to His sons controlled selves
प्रश्रय-प्रणय-भर-सुयन्त्रितान्- by modesty, great devotion, thoroughly
अपि-उपशिक्षयन्-इति ह-उवाच even to admonish, this indeed said
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे चतुर्थ: अध्याय: ॥४॥ Thus ends the fourth discourse, in Book Five of the great and glorious
श्रीमद्भागवत महापुराणम्
पञ्चम: अध्याय:
ऋशभ उवाच - Rishabha said -
नायं देहो देहभाजां नृलोके कष्टान् कामानर्हते विङ्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ॥१॥
न-अयम् देह: देहभाजाम्- not this body, of embodied beings
नृ-लोके कष्टान् कामान्-अर्हते in the mortal world, misery, sense pleasures
नृ-लोके कष्टान् कामान्-अर्हते in the mortal world, misery, sense pleasures deserves
विङ्भुजाम् ये for the animals (who feed on ordure), which is
तप: दिव्यम् पुत्रका: austerities sublime, O Sons!
येन सत्त्वम् शुद्ध्येत्- by which mind is purified
यस्माद् ब्रह्म-सौख्यम् thence Brahmanic bliss
तु-अनन्तम् indeed eternal
महत्सेवां द्वारमाहुर्विमुक्तेस्तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्ता: प्रशान्ता विमन्यव: सुहृद: साधवो ये ॥२॥
महत्-सेवाम् to the exalted soul, the service
द्वारम्-आहु:-विमुक्ते:- door is said for liberation
तम:-द्वारम् योषिताम् hell's door is women's
सङ्गि-सङ्गम् company keepers' company
महान्त:-ते समचित्ता: प्रशान्ता: noble (are) they, (who are) even-minded, very
महान्त:-ते समचित्ता: प्रशान्ता: noble (are) they, (who are) even-minded, very calm,
विमन्यव: सुहृद: साधव: ये without anger, kind-hearted and pious who
ये वा मयीशे कृतसौहृदार्था जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु न प्रीतियुक्ता यावदर्थाश्च लोके ॥३॥
ये वा मयि-ईशे those or in Me The Lord
कृत-सौहृद-अर्था: ingrained love, the human pursuit
जनेषु देहम्भर-वार्तिकेषु in the people body up keeping conversation
गृहेषु जाया-आत्मज-रातिमत्सु in house, wife, son wealth
न प्रीतियुक्ता: not love holding
यावत्-अर्था:-च- लोके just enough for living and in the world
नूनं प्रमत्त: कुरुते विकर्म यदिन्द्रियप्रीतय आपृणोति ।
न साधु मन्ये यत आत्मनोऽयमसन्नपि क्लेशद आस देह: ॥४॥
नूनम् प्रमत्त: कुरुते विकर्म certainly a perverse, performs wrong actions
यत्-इन्द्रिय-प्रीतये आपृणोति because for sense gratification endeavours
न साधु मन्ये यत not do good (I) regard this, because
आत्मन:-अयम्-असत्-अपि for the Jiva this (body) non-existent even
क्लेशद: आस देह: misery giving becomes the body
पराभवस्तावदबोधजातो यावन्न जिज्ञासत आत्मतत्त्वम् ।
यावत्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्ध: ॥५॥
पराभव:-तावत्-अबोध-जात: obscure till, by ignorance generated
यावत्-न जिज्ञासते until does not enquire
आत्म-तत्त्वम् यावत्-क्रिया:- self truth, so long the actions
तावद्-इदम् मन: वै till then this mind indeed
कर्मात्मकम् to actions disposed
येन शरीर-बन्ध: by which (the Jiva) to body is bound
एवं मन: कर्मवशं प्रयुङ्क्ते अविद्ययाऽऽत्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥६॥
एवम् मन: कर्म-वशम् like this, the mind, in actions engaged
प्रयुङ्क्ते अविद्यया- in involved by ignorance
आत्मनि-उपधीयमाने in self veiled
प्रीति:-न यावद्-मयि वासुदेवे love not unless, in Me, Vaasudeva,
न मुच्यते देह-योगेन तावत् is not released from body bondage till then
यदा न पश्यत्ययथा गुणेहां स्वार्थे प्रमत्त: सहसा विपश्चित् ।
गतस्मृतिर्विन्दति तत्र तापानासाद्य मैथुन्यमगारमज्ञ: ॥७॥
यदा न पश्यति- when, does not see
अयथा गुण-ईहाम् the false activities of the senses
स्वार्थे प्रमत्त: in own interest oblivious
सहसा विपश्चित् suddenly becoming intelligent
गत-स्मृति:-विन्दति तत्र loosing memory (of the real self), gets there
तापान्-आसाद्य miseries, finding
मैथुन्यम्-अगारम्-अज्ञ: sexual enjoyment home, the fool
पुंस: स्त्रिया मिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहु: ।
अतो गृहक्षेत्रसुताप्तवित्तैर्जनस्य मोहोऽयमहं ममेति ॥८॥
पुंस: स्त्रिया of the man with the woman
मिथुनी-भावम्-एतम् union feeling this
तयो:-मिथ: of both for one another
हृदय-ग्रन्थिम्-आहु: heart knot is said
अत: गृह-क्षेत्र- therefore, in house, fields,
सुत-आप्त-वित्तै:- children, relatives, wealth
जनस्य मोह:- erroneous belonging
अयम्-अहम् मम-इति this is me, mine, thus
यदा मनोहृदयग्रन्थिरस्य कर्मानुबद्धो दृढ आश्लथेत ।
तदा जन: सम्परिवर्ततेऽस्माद् मुक्त: परं यात्यतिहाय हेतुम् ॥९॥
यदा मन:-हृदय-ग्रन्थि:-अस्य when mind the heart knot his
कर्म-अनुबद्ध: दृढ: आश्लथेत by (past) actions hard, is loosened
तदा जन: सम्परिवर्तते-अस्मात् then man turns back from it
मुक्त: परम् याति- free, The Supreme goes to
अतिहाय हेतुम् leaving bondage
हंसे गुरौ मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतितिक्षया च ।
सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानिवृत्त्या ॥१०॥
हंसे गुरौ मयि भक्त्या- in the pure self, preceptor, in Me devotion
अनुवृत्त्या वितृष्णया by following, not thirsting
द्वन्द्व-तितिक्षया च dualities bearing with and
सर्वत्र जन्तो:-व्यसन-अवगत्या every where for beings is misery, understanding
जिज्ञासया तपसा- by enquiry (into the self), by austerities
ईहा-निवृत्त्या by desires giving up
मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गाद् गुणकीर्तनान्मे ।
निर्वैरसाम्योपशमेन पुत्रा जिहासया देहगेहात्मबुद्धे: ॥११॥
मत्-कर्मभि:-मत्-कथया च for Me actions performing, by My stories and
नित्यम् मत्-एव-सङ्गात् everyday My (devotees) only company
गुण-कीर्तनात्-मे by praises singing My
निर्वैर:-साम्य: free from animosity, even mindedness,
उपशमेन पुत्रा: by self control, O Sons!
जिहासया देह-गेह- by giving up in body and house
आत्म-बुद्धे: identification of mind
अध्यात्मयोगेन विविक्तसेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।
सच्छ्रद्धया ब्रह्मचर्येण शश्वद् असम्प्रमादेन यमेन वाचाम् ॥१२॥
अध्यात्म-योगेन by studying of scriptures employing into
विविक्त-सेवया by in solitude living
प्राण-इन्द्रिय-आत्म- by breath, the senses, mind
अभिजयेन सध्र्यक् controlling thoroughly
सत्-श्रद्धया ब्रह्मचर्येण by in the truth having faith, by celibacy,
शश्वद् असम्प्रमादेन by always not faltering (in duties)
यमेन वाचाम् by controlling of speech
सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन ।
योगेन धृत्युद्यमसत्त्वयुक्तो लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥१३॥
सर्वत्र मत्-भाव विचक्षणेन by everywhere My presence perceiving
ज्ञानेन विज्ञान-विराजितेन by wisdom by realization and penetration
योगेन धृति-उद्यम-सत्त्व-युक्त: by meditation, firmness, diligence discretion
योगेन धृति-उद्यम-सत्त्व-युक्त: by meditation, firmness, diligence discretion equipped with
लिङ्गम् व्यपोहेत्- the veil may tear
कुशल:-अहम्-आख्यम् the clever Ego named as
कर्माशयं हृदयग्रन्थिबन्धमविद्ययाऽऽसादितमप्रमत्त: ।
अनेन योगेन यथोपदेशं सम्यग्व्यपोह्योपरमेत योगात् ॥१४॥
कर्म-आशयम् the actions' storehouse
हृदय-ग्रन्थि-बन्धम्- heart's knot bondage
अविद्यया-आसादितम्- by ignorance brought
अप्रमत्त: अनेन योगेन the vigilant (man) by this means
यथा-उपदेशम् according to the direction
सम्यक्-व्यपोह्य- completely shaking off
उपरमेत योगात् may refrain from the means
पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा मल्लोककामो मदनुग्रहार्थ: ।
इत्थं विमन्युरनुशिष्यादतज्ज्ञान् न योजयेत्कर्मसु कर्ममूढान् ।
कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ॥१५॥
पुत्रान्-च शिष्यान्-च to sons pupils and
नृप: गुरु:-वा king, preceptor or
मत्-लोक-काम: My abode desirous of
मत्-अनुग्रह-अर्थ: for My blessings
इत्थम् विमन्यु:- in this without being angry
अनुशिष्यात्-अतत्-ज्ञान् should instruct the ignorant
न योजयेत्-कर्मसु कर्म-मूढान् should not engage in action, actions not knowing
कम् योजयन्-मनुज:- whom engaging man
अर्थम् लभेत purpose will gain
निपातयन्-नष्ट-दृशम् हि गर्ते felling the blind into a pit
लोक: स्वयं श्रेयसि नष्टदृष्टिर्योऽर्थान् समीहते निकामकाम: ।
अन्योन्यवैर: सुखलेशहेतोरनन्तदु:खं च न वेद मूढ: ॥१६॥
लोक: स्वयम् श्रेयसि man himself, in well being,
नष्ट-दृष्टि:-य:-अर्थान् समीहते being blind, who sensuous pleasures craves
निकाम-काम: अन्योन्य-वैर: with thirsting lust, with one another enmity
सुख-लेश-हेतो:-अनन्त-दु:खम् pleasure small for endless misery
च न वेद मूढ: and does not know the deluded
कस्तं स्वयं तदभिज्ञो विपश्चिद् अविद्यायामन्तरे वर्तमानम् ।
दृष्ट्वा पुनस्तं सघृण: कुबुद्धिं प्रयोजयेदुत्पथगं यथान्धम् ॥१७॥
क:-तम् स्वयम् तत्-अभिज्ञ: who, him himself, that knowing
विपश्चित् अविद्यायाम्-अन्तरे wise man, in ignorance middle
वर्तमानम् दृष्ट्वा पुन:-तम् steeped, seeing again him
सघृण: कुबुद्धिम् प्रयोजयेत्- compassionate, the foolish may engage
उत्पथ-गम् the wrong path following
यथा-अन्धम् like a blind person
गुरुर्न स स्यात्स्वजनो न स स्यात् पिता न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न मोचयेद्य: समुपेतमृत्युम् ॥१८॥
गुरु:-न स: स्यात्- preceptor not he will be
स्वजन: न स: स्यात् relative not he will be
पिता न स: स्यात्- father not he will be
जननी न सा स्यात् mother not she will be
दैवम् न तत्-स्यात्- deity not that will be
न पति:-च स: स्यात्- not husband and he will be
न मोचयेत्-य: does not redeem who
समुपेत-मृत्युम् facing death
इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्म: ।
पृष्ठे कृतो मे यदधर्म आराद् अतो हि मामृषभं प्राहुरार्या: ॥१९॥
इदम् शरीरम् मम दुर्विभाव्यम् this body of mine, cannot be understood
सत्त्वम् हि मे हृदयम् Sattva alone is My heart
यत्र धर्म: पृष्ठे कृत: where righteousness is, at back done
मे यत्-अधर्म: आराद् by Me because non-righteousness, far away
अत: हि माम्- therefore indeed Me
ऋषभम् प्राहु:-आर्या: Rishabha say the noble
तस्माद्भवन्तो हृदयेन जाता: सर्वे महीयांसममुं सनाभम् ।
अक्लिष्टबुद्ध्या भरतं भजध्वं शुश्रूषणं तद्भरणं प्रजानाम् ॥२०॥
तस्मात्-भवन्त: that is why, all of you
हृदयेन जाता: from (My) heart are born
सर्वे महीयांसम्- all the eldest
अमुम् सनाभम् this brother
अक्लिष्ट-बुद्ध्या by un-envious mind
भरतम् भजध्वम् Bharata wait upon
शुश्रूषणम् तद्- service that
भरणम् प्रजानाम् nurturing people
भूतेषुवीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठा: ।
ततो मनुष्या: प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये ॥२१॥
भूतेषु-वीरुद्भ्य: among the beings, the trees etc.,
उत्-उत्तमा: are far better
ये सरीसृपा:-तेषु those which mobile creatures, among them
सबोध-निष्ठा: intelligence endowed
तत: मनुष्या: then human beings
प्रमथा:-तत:-अपि Pramathas, more also
गन्धर्व-सिद्धा: Gandharvas and Siddha
विबुध-अनुगा: ये of the gods the attendents , they
देवासुरेभ्यो मघवत्प्रधाना दक्षादयो ब्रह्मसुतास्तु तेषाम् ।
भव: पर: सोऽथ विरिञ्चवीर्य: स मत्परोऽहं द्विजदेवदेव: ॥२२॥
देव-असुरेभ्य: the gods (are superior to) than the demons
मघवत्-प्रधाना: with Indra their leader
दक्ष-आदय: ब्रह्म-सुता:- then, Daksha and other of Brahmaa's sons
तु तेषाम् भव: पर: indeed among them, Shiva is beyond
स:-अथ विरिञ्च-वीर्य: He because (is) Brahmaa's son
स: मत्-पर: he is towards Me respectful
अहम् द्विज-देव-देव: I am the Braahmanas' god inclined
न ब्राह्मणैस्तुलये भूतमन्यत् पश्यामि विप्रा: किमत: परं तु ।
यस्मिन्नृभि: प्रहूतं श्रद्धयाहमश्नामि कामं न तथाग्निहोत्रे ॥२३॥
न ब्राह्मणै:-तुलये भूतम्- cannot in Braahmana's comparison, being
अन्यत् पश्यामि विप्रा: another, I see, O Braahmanas!
किम्-अत: परम् तु what from this more indeed
यस्मिन्-नृभि: प्रहूतम् in that, by men, offered
श्रद्धया-अहम्-अश्नामि कामम् with reverence, I eat with satisfaction,
न तथा-अग्निहोत्रे not like that in the sacrifice (offered)
धृता तनूरुशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् ।
शमो दम: सत्यमनुग्रहश्च तपस्तितिक्षानुभवश्च यत्र ॥२४॥
धृता: तनू:-उशती मे upheld body, glorious Mine
पुराणी येन-इह eternal the Vedas by whom (the Braahmanas) here
सत्त्वम् परमम् पवित्रम् Sattva, the most sanctifying
शम: दम: सत्यम्- control of mind, and senses, truthfulness,
अनुग्रह:-च तप:-तितिक्षा: compassion and asceticism, endurance
अनुभव:-च यत्र wisdom (of experience) and where are
मत्तोऽप्यनन्तात्परत: परस्मात् स्वर्गापवर्गाधिपतेर्न किञ्चित् ।
येषां किमु स्यादितरेण तेषामकिञ्चनानां मयि भक्तिभाजाम् ॥२५॥
मत्त:-अपि-अनन्तात्-परत: from Me also, the Absolute, from the highest
परस्मात् स्वर्ग-अपवर्ग- the higher from, the heaven beatitude
अधिपते:-न किञ्चित् Bestower, not anything
येषाम् किमु स्यात्-इतरेण whose whatever may be to covet, other what
तेषाम्-अकिञ्चनानाम् their the destitute of possessions
मयि भक्ति-भाजाम् in Me devotion enriched
सर्वाणि मद्धिष्ण्यतया भवद्भिश्चराणि भूतानि सुता ध्रुवाणि ।
सम्भावितव्यानि पदे पदे वो विविक्तदृग्भिस्तदुहार्हणं मे ॥२६॥
सर्वाणि मत्-धिष्ण्यतया all (beings) with Me as the abode
भवद्भि:-चराणि भूतानि by you all, mobile beings
सुता: ध्रुवाणि O Sons! certainly
सम्भावितव्यानि पदे पदे should be respected on every step
व: विविक्त-दृग्भि:- by you, with a clear vision
तत्-उ-ह अर्हणम् मे that indeed will be worship to Me
मनोवचोदृक्करणेहितस्य साक्षात्कृतं मे परिबर्हणं हि ।
विना पुमान् येन महाविमोहात् कृतान्तपाशान्न विमोक्तुमीशेत् ॥२७॥
मन:-वच:-दृक्-करण-ईहितस्य of mind, speech, sight, sense activities
साक्षात्-कृतम् direct reward
मे परिबर्हणम् हि My propitiation is indeed
विना पुमान् येन without man which
महा-विमोहात् कृतान्त-पाशात्- from great confounding Death's noose
न विमोक्तुम्-ईशेत् cannot release hope
श्री शुक उवाच - Shri Shuka said -
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभाव: परमसुहृद्भगवानृषभापदेश
उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाण:
स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतंधरणिपालनायाभिषिच्य स्वयं भवन
एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपपरिधान: प्रकर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥२८॥
एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि लोकानुशासनार्थं महानुभाव: परमसुहृद्भगवानृषभापदेश
उपशमशीलानामुपरतकर्मणां महामुनीनां भक्तिज्ञानवैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाण:
स्वतनयशतज्येष्ठं परमभागवतं भगवज्जनपरायणं भरतंधरणिपालनायाभिषिच्य स्वयं भवन
एवोर्वरितशरीरमात्रपरिग्रह उन्मत्त इव गगनपपरिधान: प्रकर्णकेश आत्मन्यारोपिताहवनीयो
ब्रह्मावर्तात्प्रवव्राज ॥२८॥
एवम्-अनुशास्य-आत्मजान् in this way, admonishing, own sons
स्वयम्-अनुशिष्टान्-अपि themselves well disciplined though
लोक-अनुशासन-अर्थम् the world guiding for
महानुभाव: परम-सुहृद्- the most glorious, great friend
भगवान्-ऋषभ-अपदेश Lord Rishabha named
उपशम-शीलानाम्- self control given to
उपरत-कर्मणाम् retired from activity
महा-मुनीनाम् of the great ascetics
भक्ति-ज्ञान-वैराग्य- devotion, knowledge, aversion to sense pleasures,
लक्षणम् पारमहंस्य-धर्मम्- characteristics of the recluse mode
उपशिक्षमाण: exemplifying
स्व-तनय-शत-ज्येष्ठम् of his own sons hundred the eldest
परम-भागवतम् the great devotee
भगवत्-जन-परायणम् and the devotees' devotee
भरतम्-धरणि-पालनाय- Bharata for earth's protection
अभिषिच्य स्वयम् coroneted (and) himself
भवन एव-उर्वरित- in home only giving up
शरीर-मात्र-परिग्रह body only as possession
उन्मत्त इव गगन-परिधान: mad like, sky clothed
प्रकर्ण-केश dishevelled hair
आत्मनि-आरोपित-आहवनीय: on himself taking the sacrificial fire,
ब्रह्मावर्तात्-प्रवव्राज from Brahmaavarta departed
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव
जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव
जड-अन्ध-मूक-बधिर-पिशाच- stupid, blind, dumb, deaf, ghost,
उन्मादक-वत्-अवधूत-वेष:- goblin like, mad man appearance
अभिभाष्यमाण:-अपि जनानाम् being spoken to even by the people
गृहीत-मौन-व्रत:-तूष्णीम् बभूव taking oath of silence, quiet became
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदै:
परिभूयमानो मक्षिकाभिरिव
वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्रज:प्रक्षेपपूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण
स्वमहिमावस्थानेनासमारोपिताहंममाभिमानत्वादविखण्डितमना: पृथिवीमेकचर: परिबभ्राम ॥३०॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदै:
परिभूयमानो मक्षिकाभिरिव
वनगजस्तर्जनताडनावमेहनष्ठीवनग्रावशकृद्रज:प्रक्षेपपूतिवातदुरुक्तैस्तदविगणयन्नेवासत्संस्थान
एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण
स्वमहिमावस्थानेनासमारोपिताहंममाभिमानत्वादविखण्डितमना: पृथिवीमेकचर: परिबभ्राम ॥३०॥
तत्र तत्र पुर-ग्राम-आकर- here and there, in towns, villages, mines,
खेट-वाट-खर्वट-शिबिर- hamlets, gardens, habitations, military encampments,
व्रज-घोष-सार्थ-गिरि- cow-sheds, hutments of cow-herds, caravans, mountains
वन-आश्रम-आदिषु- forests, hermitages, and others,
अनुपथम्-अवनिचर-अपसदै: on the road, roaming the earth, by vile men
परिभूयमान: मक्षिकाभि:-इव insulted, by bees like
वन-गज:-तर्जन-ताडन- wild elephant, by threatening, beating
अवमेह-नष्ठीवन urinating, spitting,
ग्राव-शकृद्-रज:प्रक्षेप stones, ordure dust flinging
पूतिवात-दुरुक्तै:-तत्-अविगणयन्- farting, abusing, that ignoring
एव-असत्-संस्थान only false habitat
एतस्मिन् देह-उपलक्षणे in this body looking upon
सत्-अपदेश: real called as
उभय-अनुभव:-स्वरूपेण by both experiences (being and not being) established
स्व-महिमा-अवस्थानेन- in own glory firmly grounded
असमारोपित-अहम्-मम- by not having Me My
अभिमानत्वात्- ego mindedness
अविखडित-मना: undistracted minded
पृथिवीम्-एकचर: परिबभ्राम the earth all alone, roamed about
अतिसुकुमारकरचरणोर:स्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यास: प्रकृतिसुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारा-रुणायतनयरुचिर: सदृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधान:
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽव-धूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत॥ ३१॥
अतिसुकुमारकरचरणोर:स्थलविपुलबाह्वंसगलवदनाद्यवयवविन्यास: प्रकृतिसुन्दरस्वभावहाससुमुखो
नवनलिनदलायमानशिशिरतारा-रुणायतनयरुचिर: सदृशसुभगकपोलकर्णकण्ठनासो
विगूढस्मितवदनमहोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधान:
परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारोऽव-धूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत॥ ३१॥
अति-सुकुमार-कर-चरण- very delicate hands, feet,
उर:-स्थल विपुल-बाहु- chest area, long arms, (rounded),
अंस-गल-वदन-आदि-अवयव-विन्यास: shoulders, neck , face, and other limbs well
अंस-गल-वदन-आदि-अवयव-विन्यास: shoulders, neck , face, and other limbs well disposed
प्रकृति-सुन्दर-स्वभाव- natural beautiful nature
हास-सुमुख: नव-नलिन-दलायमान- smiling lovely mouth, fresh lotus bloom petals
शिशिर-तारा-अरुण-आयत-नयन- cool pupils, red big eyes
रुचिर: सदृश-सुभग-कपोल- captivating, equally well formed cheeks
कर्ण-कण्ठ-नास: ears, neck, nose,
विगूढ-स्मित-वदन-महोत्सवेन mysterious smiling face, very celebrating
पुर-वनितानाम् मनसि the city women minds
कुसुम-शरासनम्-उपदधान: flower bow holding (Cupid)
पराक्-अवलम्बमान in front dangling
कुटिल-जटिल-कपिश- curly, matted auburn
केश-भूरि-भार:- hair intricate and luxuriant
अवधूत-मलिन-निज-शरीरेण recluse unclean, by his own body
ग्रह-गृहीत इव-अदृश्यत by the stars possessed, like looked
यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म
बीभत्सितमिति व्रतमाजगरमास्थित: शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म
चेष्टमान उच्चरित आदिग्धोद्देश: ॥३२॥
यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म
बीभत्सितमिति व्रतमाजगरमास्थित: शयान एवाश्नाति पिबति खादत्यवमेहति हदति स्म
चेष्टमान उच्चरित आदिग्धोद्देश: ॥३२॥
यर्हि वाव स: भगवान् when for certain, he The Lord (Rishabhdeva)
लोकम्-इमम् योगस्य-अद्धा world this, to Yoga opposed
प्रतीपम्-इव-आचक्षाण: counter action as if
तत्-प्रतिक्रिया-कर्म of that opposition action
बीभत्सितम्-इति reprehensible
व्रतम्-अजगरम्-आस्थित: mode of python taking on
शयान एव-अश्नाति पिबति lying only ate, drank,
खादति-अवमेहति हदति स्म chewed, passed urine, stool
चेष्टमान: उच्चरित: rolling in the faeces
आदिग्ध-उद्देश: smeared in it the body
तस्य ह य: पुरीषसुरभिसौगन्ध्यवायुस्तं देशं दशयोजनं समन्ततात् सुरभिं चकार ॥३३॥
तस्य ह य: पुरीष- his indeed which excrement
सुरभि-सौगन्ध्य- smell perfumed
वायु:-तम् देशम् wind that place
दश-योजनम् समन्ततात् eighty miles radius
सुरभिम् चकार perfume surcharged
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीन: शयान: काकमृगगोचरित: पिबति खदत्यवमेहति स्म
एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीन: शयान: काकमृगगोचरित: पिबति खदत्यवमेहति स्म
एवम् गो-मृग-काक-चर्यया similarly, a bull, deer, crow's life
व्रजन्-तिष्ठन्-आसीन: शयान: following, standing, sitting, sleeping
काक-मृग-गो-चरित: crow, deer, bull, imitating
पिबति-खदति-अवमेहति स्म drank, ate and urinated
इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां
भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो
योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप
हृदयेनाभ्यनन्दत् ॥३५॥
इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां
भूतानामात्मभूते भगवति वासुदेव आत्मनोऽव्यवधानानन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो
योगैश्वर्याणि वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि यदृच्छयोपगतानि नाञ्जसा नृप
हृदयेनाभ्यनन्दत् ॥३५॥
इति नाना-योग-चर्या आचरण: thus, various yogic modes practicing,
भगवान् कैवल्यपति:-ऋषभ:- Lord Beatitude dispenser, Rishabha
अविरत-परम-महा-आनन्द-अनुभव: constant supreme highest bliss The Experiencer,
आत्मनि सर्वेषाम् भूतानाम् in Himself of all beings
आत्मभूते भगवति वासुदेवे in self manifest (and) in Lord Vaasudeva
आत्मन:-व्यवधान-अनन्तर- from himself veil separating
उदरभावेन सिद्ध-समस्त- identical, achieved all
अर्थ-परिपूर्ण: योग-ऐश्वर्याणि human pursuits altogether, yogas splendours
वैहायस-मनोजव- traversing the air, thought swiftness,
अन्तर्धान-पर-काय-प्रवेश- becoming invisible, another body entering,
दूर-ग्रहण-आदीनि distant objects seeing and hearing, etc.,
यदृच्छया-उपगतानि by themselves obtained
न-अञ्जसा नृप not a bit, O King!
हृदयेन-अभ्यनन्दत् by heart entertained
इति श्रीमद्भागवते महापुराणे पार्महंस्यां संहितायां पंचम स्कन्धे ऋषभानुचरिते पञ्चम: अध्याय:
षष्ठ: अध्याय:
राजा-उवाच - King Pareekshit said -
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुन: क्लेशदानि
भवितुमर्हन्ति यदृच्छयोपगतानि ॥१॥
न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जितकर्मबीजानामैश्वर्याणि पुन: क्लेशदानि
भवितुमर्हन्ति यदृच्छयोपगतानि ॥१॥
न नूनम् भगव आत्मा-रामाणाम् not surely, O Lord! in self revelling
योग-समीरित-ज्ञान- by Yoga gathered wisdom
अवभर्जित-कर्म-बीजानाम्- burnt action seeds
ऐश्वर्याणि पुन: क्लेशदानि (Yogic) powers, again, evil generating
भवितुम्-अर्हन्ति becoming possible
यदृच्छया-उपगतानि unsolicited attained
ऋषिरुवाच - The sage (Shuka) said -
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥२॥
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥२॥
सत्यम्-उक्तम् किन्तु-इह rightly said, but here
वा एके न मनस:-अद्धा or some (discreet men) do not on mind rely
विश्रम्भम्-अनवस्थानस्य confident fickle
शठ-किरात इव सङ्गच्छन्ते clever hunter like trapped (deer)
तथा चोक्तम् and is said -
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।
यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥३॥
न कुर्यात्-कर्हिचित्-सख्यम् should not make ever friends
मनसि हि-अनवस्थिते with mind indeed is inconstant
यत्-विश्रम्भात्-चिरात्- because by believing in for long,
चर्णम् चस्कन्द तप: ऐश्वरम् was broken of Lord Shiva austerities and splendour
नित्यं ददाति कामस्यच्छिद्रं तमनु येऽरय: ।
योगिन: कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥४॥
नित्यम् ददाति कामस्य-छिद्रम् always gives lust opportunity
तम्-अनु ये-अरय: (and) it following those enemies
योगिन: कृत-मैत्रस्य to the Yogis made friends
पत्यु:-जया-इव पुंश्चली of husband, wife like, faithless
कामो मन्युर्मदो लोभ: शोकमोहभयादय: ।
कर्मबन्धश्च यन्मूल: स्वीकुर्यात्को नु तद् बुध: ॥५॥
काम: मन्यु:-मद: लोभ: lust, anger, vanity, greed,
शोक-मोह-भय-आदय: sorrow, infatuation, fear and other (evils)
कर्म-बन्ध:-च यत्-मूल: with actions binding, which is the root (cause)
स्वीकुर्यात्-क: नु तत् बुध: will accept which, indeed that wise man
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥६॥
अथैवमखिललोकपालललामोऽपि विलक्षणैर्जडवदवधूतवेषभाषाचरितैरविलक्षितभगवत्प्रभावो योगिनां
साम्परायविधिमनुशिक्षयन् स्वकलेवरं जिहासुरात्मन्यात्मानमसंव्यवहितमनर्थान्तरभावेनान्वीक्षमाण
उपरतानुवृत्तिरुपरराम ॥६॥
अथ-एवम्-अखिल-लोकपाल- then, like this, of all the world's protectors'
ललाम:-अपि विलक्षणै:-जड-वत्- the epitome also, by strange stupid like
अवधूत-वेष-भाषा-चरितै:- recluse appearance, language and behaviour
अविलक्षित-भगवत्-प्रभाव: undisclosed divine glory
योगिनाम् साम्पराय-विधिम्- to the Yogis, the giving up of the ghost process
अनुशिक्षयन् स्व-कलेवरम् जिहासु:- to teach, own body to give up
आत्मनि-आत्मानम्-असंव्यवहितम्- in himself the self as identical
अनर्थान्तर-भावेन- not in any other form
अन्वीक्षमाण उपरत- perceiving ceased
अनुवृत्ति:-उपरराम from sense perceptions ceased to be
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन
संक्रममाण: कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यदृच्छयोपगत: कुटकाचलोपवन आस्यकृताश्मकवल
उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥७॥
तस्य ह वा एवं मुक्तलिङ्गस्य भगवत ऋषभस्य योगमायावासनया देह इमां जगतीमभिमानाभासेन
संक्रममाण: कोङ्कवेङ्ककुटकान्दक्षिणकर्णाटकान्देशान् यदृच्छयोपगत: कुटकाचलोपवन आस्यकृताश्मकवल
उन्माद इव मुक्तमूर्धजोऽसंवीत एव विचचार ॥७॥
तस्य ह वा एवम् His indeed, of course, thus
मुक्त-लिङ्गस्य भगवत: ऋषभस्य rid of subtle body, of Lord Rishabha
योगमाया-वासनया देह इमाम् by Yoga Maayaa's vestiges, body this
जगतीम्-अभिमान-आभासेन in the world by the egotism induced
संक्रममाण: कोङ्क-वेङ्क-कुटकान्- wandering about, in Konka, Venka, Kutaka,
दक्षिण-कर्णाटकान्-देशान् South Karnaataka, lands
यदृच्छया-उपगत: at will reached
कुटकाचल-उपवन Kutaka mountain forest
आस्य-कृत-अश्म-कवल in mouth holding stone as mouthful
उन्माद इव मुक्त-मूर्धज:- mad man like, with dishevelled hair,
असंवीत एव विचचार stark naked only roamed
अथ समीरवेगविधूतवेणुविकर्षणजातोग्रदावानलस्तद्वनमालेलिहान: सह तेन ददाह ॥८॥
अथ समीर-वेग-विधूत-वेणु- then by the wind's force, tossed bamboos
विकर्षण-जात-उग्र-दावानल:- friction broke out, fierce fire
तत्-वनम्-आलेलिहान: that forest consumed
सह तेन ददाह with that was burnt
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणो
भवितव्येन विमोहित: स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्द:
सम्प्रवर्तयिष्यते ॥९॥
यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणो
भवितव्येन विमोहित: स्वधर्मपथमकुतोभयमपहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्द:
सम्प्रवर्तयिष्यते ॥९॥
यस्य किल-अनुचरितम्-उपाकर्ण्य whose, certainly, behaviour
कोङ्क-वेङ्क-कुटकानाम् Konka, Venka, and Kutaka's
राजा-अर्हत्-नाम-उपशिक्ष्य king Arhat named, learning
कलौ-अधर्म उत्कृष्यमाण: in Kaliyuga, unrighteousness (when) will be arising
भवितव्येन विमोहित: by destined to happen, deluded
स्व-धर्म-पथम्- own duties path
अकुतोभयम्-अपहाय free of all risk will abandon
कुपथ-पाखण्डम्-असमञ्जसं wrong heretical creed
निज-मनीषया by own whims
मन्द: सम्प्रवर्तयिष्यते absurd propagate
येन ह वाव कलौ मनुजापसदा देवमायामोहिता:स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषका: प्रायेण भविष्यन्ति ॥१०॥
येन ह वाव कलौ मनुजापसदा देवमायामोहिता:स्वविधिनियोगशौचचारित्रविहीना
देवहेलनान्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नानाचमनाशौचकेशोल्लुञ्चनादीनि
कलिनाधर्मबहुलेनोपहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषका: प्रायेण भविष्यन्ति ॥१०॥
येन ह वाव कलौ by whom indeed in Kaliyuga
मनुजा-अपसदा: men accursed
देवमाया-मोहिता: by Lord's deluding potency (Maayaa) infatuated
स्व-विधि-नियोग- own scriptures ordained
शौच-चारित्र-विहीना: personal hygiene, good conduct devoid of
देव-हेलनानि-अपव्रतानि gods indifferent to, not following the vows
निज-निज-इच्छया गृह्णाना: by ones own will, will take
अस्नान-आचमन-अशौच- not bathe, or rinse the mouth impure
केश-उल्लुञ्चन-आदीनि hair pulling out and such
कलिना-अधर्म-बहुलेन- by Kaliyugas unrighteousness many
उपहत-धिय: warped judgement
ब्रह्म-ब्राह्मण-यज्ञ-पुरुष- Brahma, Braahmana, Lord Vishnu (The Deity of
लोक-विदूषका: the devotees, will condemn
प्रायेण भविष्यन्ति generally will become
ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परयाऽऽश्चस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥११॥
ते च हि-अर्वाक्तनया they and surely, by this arbitrary mode
निज-लोक-यात्रया- own world following
अन्ध-परम्परया- blindly one after the other
आश्चस्ता:-तमसि-अन्धे assured, in abyss dark
स्वयम्-एव प्रपतिष्यन्ति by themselves only, will fall
अयम्-अवतार: रजसा-उपप्लुत this descent (of The Lord), by Rajas a overcome
कैवल्य-उपशिक्षण-अर्थ: in liberation teaching purpose
तस्य-अनुगुणान् its following
श्लोकान् गायन्ति Shlokas are sung
अहो भुव: सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
गायन्ति यत्रत्यजना मुरारे: कर्माणि भद्राण्यवतारवन्ति ॥१३॥
अहो भुव: Oh! Of the earth
सप्त-समुद्र-वत्या by seven seas girt
द्वीपेषु वर्षेषु- of all the divisions and subdivisions
अधिपुण्यम्-एतत् exceptionally holy this
गायन्ति यत्रत्य-जना: sing of which lands' people
मुरारे: कर्माणि of Muraari the glory
भद्राणि-अवतारवन्ति blessed and His descents
अहो नु वंशो यशसावदात: प्रैयव्रतो यत्र पुमान् पुराण: ।
कृतावतार: पुरुष: स आद्य: चचार धर्मं यदकर्महेतुम् ॥१४॥
अहो नु वंश: Oh! Indeed the race
यशसा-अवदात: by glory resplendent
प्रैयव्रत: यत्र पुमान् पुराण: of Priyavrata, where the Ancient Person (Lord
प्रैयव्रत: यत्र पुमान् पुराण: of Priyavrata, where the Ancient Person (Lord Naaraayana)
कृत-अवतार: पुरुष: taken incarnation, Person
स आद्य: चचार धर्मम् the Primary, practiced vows
यत्-अकर्म-हेतुम् which for liberation are intended
कोन्वस्यकाष्ठामपरोऽनुगच्छेन्मनोरथेनाप्यभवस्य योगी ।
यो योगमाया: स्पृहयत्युदस्ता ह्यसत्तया येन कृतप्रयत्ना: ॥१५॥
क:-नु-अस्य-काष्ठाम्- who surely of this path
अपर:-अनुगच्छेत्- other follow
मनोरथेन-अपि- by mind also
अभवस्य योगी of the unborn Yogi (Rishabhdeva)
य: योगमाया: who the Yoga's mystic (powers)
स्पृहयति-उदस्ता hankers after
हि-असत्तया येन indeed being illusory by whom (spurned)
कृत-प्रयत्ना: making efforts
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां
समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥१६॥
इति ह स्म सकलवेदलोकदेवब्राह्मणगवां परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं पुंसां
समस्तदुश्चरिताभिहरणं परममहामङ्गलायनमिदमनुश्रद्धयोपचितयानुशृणोत्याश्रावयति वावहितो
भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि समनुवर्तते ॥१६॥
इति ह स्म सकल-वेद-लोक- this indeed was by all Vedas, worlds,
देव-ब्राह्मण-गवाम् gods, Brahmans, cows
परम-गुरो:- the supreme preceptor
भगवत ऋषभ-आख्यस्य Lord Rishabha named
विशुद्ध-आचरितम्-ईरितम् sacred story narrated
पुंसाम् समस्त दुश्चरित-अभिहरणम् of the people all sins wipes out
परम-महा-मङ्गलायनम्- is of highest blessings the abode
इदम्-अनुश्रद्धया-उपचितया- this, with devotion constantly
अनुशृणोति-आश्रावयति listens or tells
वा-अवहित: or with concentration
भगवति तस्मिन् वासुदेवे in That Lord Vaasudeva
एकान्तत: भक्ति:- exclusive devotion
अनयो:-अपि समनुवर्तते of both also develops
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्था: ॥१७॥
यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसारपरितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया
निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव
परिसमाप्तसर्वार्था: ॥१७॥
यस्याम्-एव कवय: in which only the wise
आत्मानम्-अविरतम् the soul, constantly
विविध-वृजिन-संसार-परिताप- various sufferings, world's agonies
उपतप्यमानम्-अनुसवनम् स्नापयन्त: being burnt by, incessantly bathing
तया-एव परया निर्वृत्या by that only supreme solace
हि-अपवर्गम्-आत्यन्तिकम् indeed beatitude the everlasting
परम-पुरुषार्थम्-अपि highest object of human pursuit also
स्वयम्-आसादितम् by itself achieved
नो एव-आद्रियन्ते not ever entertain
भगवदीयत्वेन-एव by Lord being accepted only
परिसमाप्त-सर्वार्था: fully realized their objective
राजन् पतिर्गुरुरलं भवतां यदूनां दैवं प्रिय: कुलपति: क्व च किङ्करो व: ।
अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥१८॥
राजन् पति:-गुरु:-अलम् O King! (Pareekshit), the protector, the preceptor,
राजन् पति:-गुरु:-अलम् O King! (Pareekshit), the protector, the preceptor, besides
भवताम् यदूनाम् of your Yadu's
दैवम् प्रिय: कुलपति: deity, friend, head of the family,
क्व च किङ्कर: व: what and servant or
अस्तु-एवम्-अङ्ग may be so O Dear!
भगवान् भजताम् The Lord, to the devotees
मुकुन्द: मुक्तिम् ददाति Mukunda beatitude gives
कर्हिचित्-स्म न भक्ति-योगम् never ever, not devotion yoga
नित्यानुभूतनिजलाभनिवृत्ततृष्ण: श्रेयस्यतद्रचनया चिरसुप्तबुद्धे: ।
लोकस्य य: करुणयाभयमात्मलोकमाख्यान्नमो भगवते ऋषभाय तस्मै ॥१९॥
नित्य-अनुभूत-निज-लाभ- in eternal realization own welfare
निवृत्त-तृष्ण: free from cravings
श्रेयस्य-तत्-रचनया the beneficial that by revealing (true nature)
चिर-सुप्त-बुद्धे: लोकस्य for long oblivious minded of people
य: करुणया-अभयम्-आत्म-लोकम्- Who compassionately, fearless own abode
आख्यात्-नमो भगवते ऋषभाय तस्मै revealed, obeisance to That Lord Rishabha
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम स्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्याय:
श्रीमद्भागवत महापुराणम्
सप्तम: अध्याय:
श्री शुक उवाच - Shri Shuka said -
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपुर: पञ्चजनीं
विश्वरूपदुहितरमुपयेमे ॥१॥
भरतस्तु महाभागवतो यदा भगवतावनितलपरिपालनाय सञ्चिन्तितस्तदनुशासनपुर: पञ्चजनीं
विश्वरूपदुहितरमुपयेमे ॥१॥
भरत:-तु महा-भागवत: Bharat, indeed, the great devotee
यदा भगवता- when by The Lord (Rishabha)
अवनितल-परिपालनाय for the earth's protection
सञ्चिन्तित:-तत्-अनुशासनपुर: was coroneted, His commands obeying
पञ्चजनीम् Panchajanee
विश्वरूप-दुहितरम्-उपयेमे Vishwaroopa's daughter, married
तस्यामु ह वा आत्मजान् कर्त्स्न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि ॥२॥
तस्याम्-उ ह वा आत्मजान् from her indeed or sons
कर्त्स्न्येन-अनुरूपान्-आत्मन: absolutely same as self
पञ्च जनयामास five begot
भूत-आदि:-इव the elements' source (Ahankaara) like
भूत-सूक्ष्माणि the elements subtle
सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूमकेतुमिति ।
अजनाभं नामैतद्वर्षं भारतमिति यत् आरभ्य व्यपदिशन्ति ॥३॥
सुमतिम् राष्ट्रभृतम् सुदर्शनम्- Sumati, Raashtrabhrit, Sudarshana,
आवरणम् धूमकेतुम्-इति Aavarana, Dhoomaketu thus
अजनाभम् नाम- Ajanaabha name
एतद्-वर्षम् भारतम्-इति this sub-division Bhaarata this
यत् आरभ्य व्यपदिशन्ति from when starting, is called
स बहुविन्महीपति: पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमाना: प्रजा:
स्वधर्ममनुवर्तमान: पर्यपालयत् ॥४॥
स बहुविन्महीपति: पितृपितामहवदुरुवत्सलतया स्वे स्वे कर्मणि वर्तमाना: प्रजा:
स्वधर्ममनुवर्तमान: पर्यपालयत् ॥४॥
स: बहुवित्-महीपति: he, the scholar, the king
पितृ-पितामह-वत्- father and grandfather like
उरु-वत्सलतया with immense fatherly love
स्वे स्वे कर्मणि in own works
वर्तमाना: प्रजा: engaged, the public
स्व-धर्मम्-अनुवर्तमान: in his own duties engaged
पर्यपालयत् duly protected
ईजे च भगवन्तम् यज्ञक्रतुरूपं क्रतुभिरुच्चावचै: श्रद्धयाऽऽहृताग्निहोत्र
दर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना ॥५॥
ईजे च भगवन्तम् यज्ञक्रतुरूपं क्रतुभिरुच्चावचै: श्रद्धयाऽऽहृताग्निहोत्र
दर्शपूर्णमासचातुर्मास्यपशुसोमानां प्रकृतिविकृतिभिरनुसवनं चातुर्होत्रविधिना ॥५॥
ईजे च भगवन्तम् worshipped and The Lord
यज्ञ-क्रतु-रूपम् as Yagya, and Kratu forms
क्रतुभि:-उच्च-अवचै: with sacred rites, big and small
श्रद्धया-आहृत-अग्निहोत्र with reverence in the form of Agnihotra,
दर्श-पूर्णमास-चातुर्मास्य Darsha, Poornamaasa, Chaatrumaasya,
पशु-सोमानाम् प्रकृति-विकृतिभि:- of Pashusomas, by Prakriti and Vikrit
अनुसवनम् चातुर्होत्र-विधिना in proper time, according to the Chaturhotra
अनुसवनम् चातुर्होत्र-विधिना in proper time, according to the Chaturhotra system
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गनां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो हवि: ष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्
पुरुषावयवेष्वभ्यध्यायत् ॥६॥
सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे
सर्वदेवतालिङ्गनां मन्त्राणामर्थनियामकतया साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव
भावयमान आत्मनैपुण्यमृदितकषायो हवि: ष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो देवांस्तान्
पुरुषावयवेष्वभ्यध्यायत् ॥६॥
सम्प्रचरत्सु नाना-यागेषु (when were) being conducted various sacrifices
विरचित-अङ्ग-क्रियेषु-अपूर्वम् with attention to special rites particular
यत्-तत्-क्रिया-फलम् which that the actions reward
धर्म-आख्यम् Dharma named
परे ब्रह्मणि यज्ञ-पुरुषे to the Supreme Brahman Yagya Person,
सर्व-देवता-लिङ्गनाम् of all the gods subtle body
मन्त्राणाम्-अर्थ-नियामकतया of the Mantra's the meaning holding
साक्षात्-कर्तरि पर-देवतायाम् to the direct Doer, The Supreme Deity
भगवति वासुदेवे एव भावयमान: Lord Vaasudeva only dedicating to
आत्म-नैपुण्य-मृदित- by own expertise rejoicing in
कषाय: हवि:षु-अध्वर्युभि:- passions in oblations by the Adhvaryus
गृह्यमाणेषु स: यजमान: being accepted, that sacrificer
यज्ञभाज: देवान्-तान् the sacrifice deities those
पुरुष-अवयवेषु-अभ्यध्यायत् in The supreme Persons limbs, contemplated on
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे
महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि
पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ॥७॥
एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाशशरीरे ब्रह्मणि भगवति वासुदेवे
महापुरुषरूपोपलक्षणे श्रीवत्सकौस्तुभवनमालारिदरगदादिभिरुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि
पुरुषरूपेण विरोचमान उच्चैस्तरां भक्तिरनुदिनमेधमानरयाजायत ॥७॥
एवम् कर्म-विशुद्ध्या thus by the actions pure
विशुद्ध-सत्त्वस्य- thoroughly purified mind
अन्त:-हृदय-आकाश-शरीरे within the hearts' space body
ब्रह्मणि भगवति वासुदेवे in Brahman Lord Vaasudeva
महा-पुरुष-रूप-उपलक्षणे with the Supreme Person's form's marks
श्रीवत्स-कौस्तुभ-वनमाला-अरि-दर- Shri-Vatsa, Kaustubha, sylvan flowers'
गदा-आदिभि:-उपलक्षिते mace and other denoting
निज-पुरुष-हृल्लिखितेन- own devotees in the hearts inscribed
आत्मनि पुरुष-रूपेण in himself in The Person's form
विरोचमान: उच्चै:-तराम् भक्ति:- shining, highly increased devotion
अनुदिनम्-एधमान-रया-अजायत everyday increasing with speed attained
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयंसकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥८॥
एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरोऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं
यथादायं विभज्य स्वयंसकलसम्पन्निकेतात्स्वनिकेतात् पुलहाश्रमं प्रवव्राज ॥८॥
एवम् वर्ष-अयुत-सहस्र-पर्यन्त- thus years ten millions' end
अवसित-कर्म-निर्वाण- exhausted the actions' conclusion
अवसर:-अधिभुज्यमानम् period of (royal fortune) enjoying
स्व-तनयेभ्य: among his own sons
रिक्थम् पितृ-पैतामहम् the fortune hereditary
यथा-दायम् विभज्य proportionately divided
स्वयम्-सकल-सम्पन्–निकेतात्- himself, of all prosperity the abode
स्व-निकेतात् पुलह-आश्रमम् प्रवव्राज from own residence, to Pulaha hermitage
स्व-निकेतात् पुलह-आश्रमम् प्रवव्राज from own residence, to Pulaha hermitage proceeded
यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां वात्सल्येन संनिधाप्यत इच्छारूपेण ॥९॥
यत्र ह वाव where, it is said
भगवान् हरि:-अद्य-अपि Lord Hari, today also
तत्रत्यानाम् निज-जनानाम् living there His own devotees
वात्सल्येन संनिधाप्यत by paternal love impelled, reveals (Himself)
इच्छारूपेण in desired form
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वत: पवित्रीकरोति
यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी नाम सरित्प्रवरा सर्वत: पवित्रीकरोति
यत्र-आश्रम-पदानि उभयत: where, the hermitage's areas, on both sides,
नाभिभि:-दृषत्-चक्रै:- by the navel like looking circles
चक्रनदी नाम सरित्-प्रवरा Chakra river named, the river esteemed
सर्वत: पवित्री-करोति from all sides sanctifies
तस्मिन् वाव किल स एकल: पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभि: कन्दमूलफलोपहारैश्च
समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशम: परां निर्वृतिमवाप ॥११॥
तस्मिन् वाव किल स एकल: पुलहाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभि: कन्दमूलफलोपहारैश्च
समीहमानो भगवत आराधनं विविक्त उपरतविषयाभिलाष उपभृतोपशम: परां निर्वृतिमवाप ॥११॥
तस्मिन् वाव किल स: एकल: in that, indeed, certainly he all alone
पुलह-आश्रम-उपवने in Pulaha hermitage's garden
विविध-कुसुम-किसलय- with various flowers, tender leaves,
तुलसिका-अम्बुभि: कन्द-मूल- Tulsika leaves, waters, bulbs, roots,
फल-उपहारै:-च समीहमान: fruits offerings and performing
भगवत: आराधनम् विविक्त उपरत Lord's worship, of all rid
विषय-अभिलाष: उपभृत-उपशम: sense pleasures, developed great peace
पराम् निर्वृतिम्-अवाप supreme gratification derived
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशथिल्य:
प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयवाष्पनिरुद्धावलोकनयन एवं
निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन
परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्याम् न सस्मार
तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमानानुरागभरद्रुतहृदयशथिल्य:
प्रहर्षवेगेनात्मन्युद्भिद्यमानरोमपुलककुलक औत्कण्ठ्यप्रवृत्तप्रणयवाष्पनिरुद्धावलोकनयन एवं
निजरमणारुणचरणारविन्दानुध्यानपरिचितभक्तियोगेन
परिप्लुतपरमाह्लादगम्भीरहृदयह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्याम् न सस्मार
तया-इत्थम्-अविरत by him like this constantly
पुरुष-परिचर्यया भगवति प्रवर्धमान- The Person's service in The Lord ever
अनुराग-भर-द्रुत-हृदय-शैथिल्य: love filled hastily, heart was benumbed
प्रहर्ष-वेगेन-आत्मनि-उद्भिद्यमान- with exceptional speed, on his body arose
रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त- hair on their ends, by longing resulting
प्रणय-वाष्प-निरुद्ध- love tears obstructed
अवलोक-नयन एवम् निज-रमण- bedimmed eyes, thus own Beloved's
अरुण-चरण-अरविन्द-अनुध्यान- red feet lotus, meditating on
परिचित-भक्ति-योगेन related with devotion yoga
परिप्लुत-परम-आह्लाद- over-flowing in great delight
गम्भीर-हृदय-ह्रद- deep heart lake
अवगाढ-धिषण:- drowned consciousness
ताम्-अपि क्रियमाणाम् that also activity
भगवत्-सपर्याम् न सस्मार of Lord's worship, did not remember
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमान:
सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच - ॥१३॥
इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्रकपिशकुटिलजटाकलापेन च विरोचमान:
सूर्यर्चा भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठन्नेतदु होवाच - ॥१३॥
इत्थम् धृत-भगवत्-व्रत in this manner, holding on to Lord's vow
ऐणेय-अजिन-वाससा- deer skin wearing
अनुसवन-अभिषेक- three times bathing
आर्द्र-कपिश-कुटिल- wet browned knotted
जटा-कलापेन च विरोचमान: matted hair and shining
सूर्य-ऋचा भगवन्तम् हिरण्मयम् Sun's prayers The Lord resplendent
पुरुषम्-उज्जिहाने Supreme Person rising
सूर्य-मण्डले-अभ्युपतिष्ठन्- in the Sun's orbit manifest
एतत्-उ ह-उवाच this indeed said
परोरज: सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान ।
सुरेतसाद: पुनराविश्य चष्टे हसं गृध्राणं नृषद्रिङ्गिरामिम: ॥१४॥
परोरज: सवितु:-जातवेद: beyond Rajas (and Tamas) of Sun, dispenser of fruits
परोरज: सवितु:-जातवेद: beyond Rajas (and Tamas) of Sun, dispenser of fruits of actions
देवस्य भर्ग: The Lord's Light
मनस-इदम् जजान by thought this (universe) evolved
सुरेतसा-अद: with its power of consciousness, in it
पुन:-आविश्य चष्टे again entering protects
हसम् गृध्राणम् the Jeeva, seeking (protection)
नृषद्रिम्-गिराम्-इम: propels intellect this
इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायाम् पञ्चमे स्कन्धे सप्तम: अध्याय: ॥७॥ Thus ends the seventh discourse, forming part of the story of Emperor
अष्टम: अध्याय:
श्री शुक उवाच - Shri Shuka said -
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश
एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश
एकदा तु महा-नद्याम् one day, indeed, in the great river (Gandaki)
कृत-अभिषेक-नैयमिक-आवश्यक: having bathed, routine unavoidable (duties
कृत-अभिषेक-नैयमिक-आवश्यक: having bathed, routine unavoidable (duties completed)
ब्रह्माक्षरम्-अभिगृणान: the syllable Om repeating
मुहूर्त-त्रयम्-उदक-अन्ते उपविवेश for Muhurta three, the water near sat
तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशमेकैवोपजगाम ॥२॥
तत्र तदा राजन् there then, O King!
हरिणी पिपासया a deer thirsty
जलाशय-अभ्याशम्- the water bank near
एक-एव-उपजगाम alone only came
तया पेपीयमान उदके तावदेवाविदूरेण नदतो मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥३॥
तया पेपीयमान उदके by her when she was drinking water
तावत्-एव-अविदूरेण at that time only not far away
नदत: मृगपते:-उन्नाद: roar of a lion loud
लोक-भयङ्कर: उदपतत् everyone terrifying arose
तमुपश्रुत्य सा मृगवधू: प्रकृतिविक्लवा चकितनिरीक्षणा सुतरामपि
हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिरगततृषा भयात् सहसैवोच्चक्राम ॥४॥
तम्-उपश्रुत्य सा मृग-वधू: that hearing, that she deer
प्रकृति-विक्लवा by nature timid
चकित-निरीक्षणा with surprised eyes
सुतराम्-अपि very much
हरि-भय-अभिनिवेश- lion's fear overcome
व्यग्र-हृदया with a perturbed heart
पारिप्लव-दृष्टि:- swimming eyes
अगत-तृषा भयात् without thirst fearfully
सहसा-एव-उच्चक्राम suddenly only leapt (across the stream)
तस्या उत्पन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भ: स्रोतसि निपपात ॥५॥
तस्या: उत्पन्त्या: अन्तर्वत्न्या: by her leaping, inside her (womb)
उरु-भय-अवगलित: by great fear dislodged
योनि-निर्गत: गर्भ: from vagina expelled foetus
स्रोतसि निपपात in the river fell
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च
ममार ॥६॥
तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती निपपाताथ च
ममार ॥६॥
तत्-प्रसव-उत्सर्पण- that delivery premature
भय-खेद-आतुरा fear and remorse
स्वगणेन वियुज्यमाना from own troop driven away
कस्याञ्चित्-दर्याम् in some cavern
कृष्णसार-सती the female deer
निपपात-अथ च ममार dropped then, and died
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय
मृतमातरमित्याश्रमपदमनयत् ॥७॥
तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभिवीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षिर्भरत आदाय
मृतमातरमित्याश्रमपदमनयत् ॥७॥
तम् तु एण-कुणकम् कृपणम् him indeed the deer young helpless
स्रोतसा-अनूह्यमानम्- by river's (current) swept away
अभिवीक्ष्य-अपविद्धम् seeing, pinched
बन्धु:-इव-अनुकम्पया (with) friend like compassion
राजर्षि:-भरत: आदाय the royal sage Bharata, taking (him)
मृत-मातरम्-इति- dead mother, thinking
आश्रमपदम्-अनयत् to the hermitage quarters took
तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभिमानस्या
हरहस्तत्पोषणपालनलालनप्रीणनानुध्यायेनात्मनियमा: सहयमा: पुरुषपरिचर्यादय एकैकश:
कतिपयेनाहर्गणेन वियुज्यमाना: किल सर्व एवोदवसन् ॥८॥
तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभिमानस्या
हरहस्तत्पोषणपालनलालनप्रीणनानुध्यायेनात्मनियमा: सहयमा: पुरुषपरिचर्यादय एकैकश:
कतिपयेनाहर्गणेन वियुज्यमाना: किल सर्व एवोदवसन् ॥८॥
तस्य ह वा एण-कुणक: his, it is said, the deer young
उच्चै:-एतस्मिन् increasingly in it
कृत-निज-अभिमानस्य- making his own belonging
अह:-अह:-तत्-पोषण-पालन- day by day by nourishing it, protecting,
लालन-प्रीणन-अनुध्यायेन- caressing, loving and caring for it,
आत्म-नियमा: सह-यमा: self routine, along with self discipline
पुरुष-परिचर्या-आदय: the Person's worship
एक-एकश: कतिपयेन-अहर्गणेन one by one in some day
वियुज्यमाना: neglected
किल सर्व एव-उदवसन् indeed all only were abandoned
अहो बतायं हरिणकुणक: कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्य: परिवर्जित: शरणं च
मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद
मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं
शरण्योपेक्षादोषविदुषा ॥९॥
अहो बतायं हरिणकुणक: कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्य: परिवर्जित: शरणं च
मोपसादितो मामेव मातापितरौ भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद
मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं
शरण्योपेक्षादोषविदुषा ॥९॥
अहो बत-अयम् Oh! Certainly, this
हरिण-कुणक: कृपण: deer young helpless
ईश्वर-रथ-चरण- by Providence chariot wheels
परिभ्रमण-रयेण स्व-गण- rotating fast, own group
सुहृद्-बन्धुभ्य: परिवर्जित: friends brothers separated
शरणम् च मे-उपसादित: protection and in my brought
माम-एव माता-पितरौ me alone mother father
भ्रातृ-ज्ञातीन् यौथिकान्-च-एव- kith and kin and mates and only
उपेयाय न-अन्यम् कञ्चन वेद knows, not any other knows
मयि-अतिविस्रब्ध:-च-अत: एव in me is very confident and so that
मया मत्-परायणस्य by me under my protection
पोषण-पालन-प्रीणन-लालन- nourishing, protection fondling and nurture
अनसूयुना-अनुष्ठेयम् without inhibition should be done
शरण्य-उपेक्षा दोष-विदुषा of the protection seeking, forsaking, is a crime as
शरण्य-उपेक्षा दोष-विदुषा of the protection seeking, forsaking, is a crime as the wise say
नूनं ह्यार्या साधव उपशमशीला: कृपणसुहृद एवं विधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥१०॥
नूनम् हि-आर्या: साधव: surely indeed, noble pious (souls)
उपशम-शीला: कृपण-सुहृद: of peaceful mind, of the poor the friends
एवम् विध-अर्थे स्वार्थान्-अपि in such like cases, self-interest
गुरुतर-अनुपेक्षन्ते though big, are ignored
इति कृतानुषङ्ग आसनशयनाटनस्थानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥११॥
इति कृत-अनुषङ्ग: thus, being attached
आसन-शयन-अटन- when sitting, sleeping, sauntering,
स्थान-अशन-आदिषु standing, eating and such
सह मृग-जहुना with the deer young
स्नेह-अनुबद्ध-हृदय: आसीत् with love tied heart, was
कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो बृकसालावृकादिभ्यो भयमांशसमानो यदा सह
हरिणकुणकेन वनं समाविशति ॥१२॥
कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो बृकसालावृकादिभ्यो भयमांशसमानो यदा सह
हरिणकुणकेन वनं समाविशति ॥१२॥
कुश-कुसुम-समित्- the Kusha (grass) flowers, sticks,
पलाश-फल-मूल- leaves, fruits, roots,
उदकानि-आहरिष्यमाण: waters fetching
बृक-सालावृक-आदिभ्य: wolves, dogs and other
भयम्-आशसमान: danger apprehending
यदा सह हरिण-कुणकेन when, with the deer young
वनम् समाविशति to the forest went
पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदय: कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग
उरसि चाधायोपलालयन्मुदं परमामवाप ॥१३॥
पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदय: कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग
उरसि चाधायोपलालयन्मुदं परमामवाप ॥१३॥
पथिषु च मुग्ध-भावेन on the way and by innocence
तत्र तत्र विषक्तम्- here there stuck
अति-प्रणय-भर-हृदय: with very love filled heart
कार्पण्यात्-स्कन्धेन-उद्वहति and by compassion on shoulder picked up
एवम्-उत्सङ्ग उरसि च-आधाय- thus in the lap, on the bosom and placing
उपलालयन्-मुदम् परमाम्-अवाप fondling, joy extreme experienced
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपति:
प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति ॥१४॥
क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय यदैनमभिचक्षीत तर्हि वाव स वर्षपति:
प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति ॥१४॥
क्रियायाम् निर्वर्त्यमानायाम्- in activities engaged
अन्तराले-अपि-उत्थाय-उत्थाय in intervals also rising again and again
यदा-एनम्-अभिचक्षीत when him sees
तर्हि वाव स वर्षपति: then even also the king of Bhaaratvarsha
प्रकृतिस्थेन मनसा with a steady mind
तस्मै आशिष: आशास्ते for it blessings gave
स्वस्ति स्तात्-वत्स 'Safe may be child
स्वस्ति स्तात्-वत्स
ते सर्वत इति you everywhere' thus
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपण: सकरुणमतितर्षेण
हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच - ॥१५॥
अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपण: सकरुणमतितर्षेण
हरिणकुणकविरहविह्वलहृदयसन्तापस्तमेवानुशोचन् किल कश्मलं महदभिरम्भित इति होवाच - ॥१५॥
अन्यदा भृशम्-उद्विग्न-मना at other times, very perturbed minded
नष्ट-द्रविण इव कृपण: lost wealth like a miser
सकरुणम्-अतितर्षेण with sadness overwhelmed
हरिण-कुणक-विरह-विह्वल- by the young deer's separation, agony filled
हृदय-सन्ताप:-तम्-एव-अनुशोचन् heart sorrowing, it only thinking of
किल कश्मल्म् महत्-अभिरम्भित indeed infatuated, great filled with
इति ह-उवाच - this said -
अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य
कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन इवागमिष्यति ॥१६॥
अपि बत स वै कृपण एणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य
कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन इवागमिष्यति ॥१६॥
अपि बत स: वै will indeed he that
कृपण: एण-बालक: poor deer young
मृत-हरिणी-सुत:-अहो of the dead female deer's son, Alas!
मम-अनार्यस्य to me the rogue
शठ-किरात-मते:- wicked hunter like
अकृत-सुकृतस्य non-doer of good actions
कृत-विस्रम्भ reposing faith
आत्म-प्रत्ययेन by his own credulity (in me)
तत्-अविगणयन् that overlooking
सुजन इव-आगमिष्यति a saint like, will return
अपि क्षेमणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि ॥१७॥
अपि क्षेमणा-अस्मिन्- will, in safety, in this
आश्रम-उपवने hermitage garden
शष्पाणि चरन्तम् grass eating
देवगुप्तम् द्रक्ष्यामि Devagupta will see
अपि च न वृक: सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति ॥१८॥
अपि च न वृक: सालावृक:- may it and not be, wolf, dog
अन्यतम: वा न-एकचर: other or, not roaming alone (boars etc),
एकचर: वा भक्षयति roaming alone (lion) or will devour
निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्यात्माद्यापि मम न मृगवधून्यास आगच्छति ॥१९॥
निम्लोचति ह भगवान् is setting indeed, The Lord (Sun)
सकल-जगत्-क्षेम-उदय:- the whole world's welfare rising for
त्रयी-आत्मा- three (Vedas) self (manifest)
अद्य-अपि मम न till now also my does not
मृगवधू-न्यास आगच्छति the female deer's keepsake, come
अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो
विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् ॥२०॥
अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति हरिणराजकुमारो
विविधरुचिरदर्शनीयनिजमृगदारकविनोदैरसन्तोषं स्वानामपनुदन् ॥२०॥
अपि स्वित्-अकृत सुकृतम्- will indeed, the non-doer of good deeds (me)
आगत्य माम् सुखयिष्यति come and me delight
हरिण-राजकुमार: the deer prince
विविध-रुचिर-दर्शनीय-निज- various enchanting, worth seeing his
मृग-दारक-विनोदै:-असन्तोषम् deer young pranks, the sorrow
स्वानाम्-अपनुदन् of own people relieving
क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषदपरुषविषाणाग्रेण
लुठति ॥२१॥
क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषदपरुषविषाणाग्रेण
लुठति ॥२१॥
क्ष्वेलिकायाम् माम् मृषा-समाधिना- in jest me, by false meditation
आमीलित-दृशम् प्रेम-संरम्भेण closed eyes, by love extreme
चकित-चकित: आगत्य greatly agitated, comes
पृषद्-अपरुष विषाण-अग्रेण water (like) soft by horns' ends
लुठति strikes
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीत: सपद्युपरतरास
ऋषिकुमारवदवहितकरणकलाप आस्ते ॥२२॥
आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीत: सपद्युपरतरास
ऋषिकुमारवदवहितकरणकलाप आस्ते ॥२२॥
आसादित-हविषि placed materials of sacrifice
बर्हिषि दूषिते on the (Kusha) grass, when made impure
मया-उपालब्ध: भीत-भीत: by me admonished, in great fright
सपदि-उपरतरास: quickly abandoned playfulness
ऋषि-कुमार-वत्- hermit young like
अवहित-करण-कलाप: आस्ते controlling sense perceptions, sits
किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनि:
सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरख्रुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम
द्रविणपदवीं सूचयन्त्यात्मानं च सर्वत: कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति
किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवनि:
सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरख्रुरपदपङ्क्तिभिर्द्रविणविधुरातुरस्य कृपणस्य मम
द्रविणपदवीं सूचयन्त्यात्मानं च सर्वत: कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति
किम् वा अरे आचरिम् तप:- what or Oh! for long austerity
तपस्विन्या-अनया यद्-इयम्-अवनि: by holy her, that this earth
सविनय-कृष्ण-सार-तनय docile black antelope young
तनुतर-सुभग-शिवतम-अखर-ख्रुर- tiny lovely most propitious soft hooves
पद-पङ्क्तिभि:- foot signs tracks
द्रविण-विधुर-आतुरस्य wealth robbed miserable
कृपणस्य मम द्रविण-पदवीम् wretched my, fortune's way
सूचयन्ती-आत्मानम् indicating, and herself
च सर्वत: कृत-कौतुकम् and everywhere making play
द्विजानाम् of the Braahmanas
स्वर्ग-अपवर्ग-कामानाम् heaven and final beatitude seeking
देव-यजनम् करोति gods' sacrifice (worth) makes
अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया
कृपणजनवत्सल: परिपाति ॥२४॥
अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयान्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया
कृपणजनवत्सल: परिपाति ॥२४॥
अपि-स्वित्-असौ is it that this
भगवान्-उडुपति:-एनम् Lord Moon him
मृगपति-भयात्- by the lion's fear
मृत-मातरम् मृग-बालकम् dead mother's deer young
स्व-आश्रम-परिभ्रष्टम्- from own place dislodged
अनुकम्पया कृपण-जन-वत्सल: with compassion, the destitute people's lover
परिपाति is saving
किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं
शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभि: स्वधयतीति च ॥२५॥
किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभिरुपतप्यमानहृदयस्थलनलिनीकं मामुपसृतमृगीतनयं
शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभि: स्वधयतीति च ॥२५॥
किम् वा-आत्मज- what or son's
विश्लेष-ज्वर-दव-दहन- separation fever heat burning
शिखाभि:-उपतप्यमान by flames agony
हृदय-स्थल-नलिनीकम् heart place lotus
माम्-उपसृत-मृगी-तनयम् to me, leaving, deer young
शिशिर-शान्त-अनुराग- by the cool peaceful affection
गुणित-निज-वदन- fulfilled own face
सलिल-अमृतमय- cooling nectar like
गभस्तिभि: स्वधयति-इति च rays pacifies thus and
एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मण: योगारम्भणतो विभ्रंशित: स
योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्ग:
साक्षान्नि:श्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य
तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य
तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रम: काल:
करालरभस आपद्यत ॥२६॥
एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मण: योगारम्भणतो विभ्रंशित: स
योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा जात्यन्तर एणकुणक आसङ्ग:
साक्षान्नि:श्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य
तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य
तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रम: काल:
करालरभस आपद्यत ॥२६॥
एवम्-अघटमान- thus by non-fruitful
मनोरथ-आकुल-हृदय: ideas, troubled hearted
मृगदारक-आभासेन the deer young's indicating
स्व-आरब्ध-कर्मण: own past action's result
योग-आरम्भणत: विभ्रंशित: from yoga's practice, diverted
स: योग-तापस: he the yogi and hermit
भगवत्-आराधन-लक्षणात्- from The Lord's worship devotion
च कथम्-इतरथा जाति-अन्तरे and how another, species different
एण-कुणक आसङ्ग: deer young attachment
साक्षात्-नि:श्रेयस directly unbeneficial
प्रतिपक्षतया प्राक्-परित्यक्त- impediment before left
दुस्त्यज-हृदय-अभिजातस्य difficult to leave, from heart, being born (sons)
तस्य-एवम्-अन्तराय- his like this the hurdle
विहत-योग-आरम्भणस्य entrapped, yoga practice gave up
राजर्षे:-भरतस्य of the royal sage Bharat
तावत्-मृग-अर्भक- till then the deer young
पोषण-पालन-प्रीणन-लालन- nourishing protecting humouring and caressing
अनुषङ्गेण-अविगणयत: and loving, disregarded
आत्मानम्-अहिर-इव-आखु-बिलम् own serpent like rat hole
दुरतिक्रम: काल: unsurpassable time (of death)
कराल-रभस: आपद्यत with fierce speed approached
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य
लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप ॥२७॥
तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्तमभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य
लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मानुस्मृतिरितरवन्मृगशरीरमवाप ॥२७॥
तदानीम्-अपि पार्श्व-वर्तिनम्- at that time also, nearby sitting
आत्मजम्-इव-अनुशोचन्तम्- a son like lamenting
अभिवीक्षमाण: मृगे watching in the deer
एव-अभिनिवेशित-मना only concentrated minded
विसृज्य लोकम्-इमम् quitting world this
सह मृगेण कलेवरम् along with the deer the body
मृतम्-अनु न after death did not
मृतजन्म-अनुस्मृति:- past life remembering
इतरवत्-मृग-शरीरम्-अवाप like ordinary people deer body attained
तत्रापि ह वा आत्मनो मृगत्वकारणं भगवदाराधनसमीहानुभावेनानुस्मृत्य भृशमनुतप्यमान आह ॥२८॥
तत्र-अपि ह वा आत्मनो: there also, his own
मृगत्व-कारणम् भगवद्-आराधन- deer cause, The Lord's worship
समीहा-अनुभावेन-अनुस्मृत्य endeavours by virtue of remembering
भृशम्-अनुतप्यमान आह bitterly repenting, said
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत
आत्मनि सर्वेषामात्मनां भगवति वासुदेवे
तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं
कार्त्स्न्येन मनस्तत्तु पुनर्मर्माबुधस्यारान्मृगसुतमनु परिसुस्राव ॥२९॥
अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत
आत्मनि सर्वेषामात्मनां भगवति वासुदेवे
तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं
कार्त्स्न्येन मनस्तत्तु पुनर्मर्माबुधस्यारान्मृगसुतमनु परिसुस्राव ॥२९॥
अहो कष्टम् भ्रष्ट:-अहम्- Oh painful! waylaid I,
आत्मवताम्-अनुपथात्-यत्- of the self-realized following path that
विमुक्त-समस्त-सङ्गस्य having given up all attachment
विविक्त-पुण्य-अरण्य- solitary holy forest
शरणस्य-आत्म-वत् retreating to, the self
आत्मनि सर्वेषाम्-आत्मनाम् in the self, of all (beings) the Soul
भगवति वासुदेवे in Lord Vaasudeva
तत्-अनुश्रवण-मनन- His hearing (tales) contemplating
सङ्कीर्तन-आराधन-अनुस्मरण- singing, worshipping, remembering
अभियोगेन-अशून्य-सकल-यामेन engaged fully all the time
कालेन समावेशितम् in no time placed
समाहितम् कार्त्स्न्येन concentration altogether
मन:-तत्-तु mind, that too
पुन:-मम-अबुधस्य-आरात्- again my stupid, suddenly
मृग-सुतम्-अनु परिसुस्राव deer young towards started to flow
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं
पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम ॥३०॥
इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं शालग्रामं
पुलस्त्यपुलहाश्रमं कालञ्जरात्प्रत्याजगाम ॥३०॥
इति-एवम् निगूढ-निर्वेद: thus, like this, disguising remorse
विसृज्य मृगीम् मातरम् forsook deer mother
पुन:-भगवत्-क्षेत्रम्- again to The Lord's site
उपशम-शील-मुनि-गण-दयितम् self-control natured, to the sages favourite
उपशम-शील-मुनि-गण-दयितम् self-control natured, to the sages favourite resort
शालग्रामम् पुलस्त्य-पुलह-आश्रमम् Shaalagraama, the Pulastya and Pulaha hermitage
कालञ्जरात्-प्रत्याजगाम from Kaalanjara went to
तस्मिन्नपि कालं प्रतीक्षमाण: सङ्गाच्च भृशमुद्विग्न आत्मसहचर: शुष्कपर्णतृणवीरुधा वर्तमानो
मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ॥३१॥
तस्मिन्नपि कालं प्रतीक्षमाण: सङ्गाच्च भृशमुद्विग्न आत्मसहचर: शुष्कपर्णतृणवीरुधा वर्तमानो
मृगत्वनिमित्तावसानमेव गणयन्मृगशरीरं तीर्थोदकक्लिन्नमुत्ससर्ज ॥३१॥
तस्मिन्-अपि कालम् प्रतीक्षमाण: in that (hermitage) also, time awaiting
सङ्गात्-च भृशम्-उमुद्विग्न: from attachment, very much afraid
आत्म-सहचर: शुष्क-पर्ण-तृण-वीरुधा in self-company, dry leaves, straws, shrubs
वर्तमान: मृगत्व-निमित्त- subsisting on (birth) as a deer the cause
अवसानम्-एव गणयन्- exhaustion only considering
मृग-शरीरम् तीर्थ-उदक- deer body, in the holy water
क्लिन्तम्-उत्ससर्ज submerged, cast off
इति श्रीमद्भागवते महपुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे भरतचरितेऽष्टमोऽध्याय: ॥८॥ Thus ends the eighth discourse, forming part of the story of Bharat, in
नवम: अध्याय:
श्री शुक उवाच - Shri Shuka said -
अथ कस्यचिद् द्विजवरस्याङ्गिर:प्रवरस्य
शमदमतप:स्वाध्यायाध्ययनत्यागसंतोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयु-क्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा
नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥१॥
अथ कस्यचिद् द्विजवरस्याङ्गिर:प्रवरस्य
शमदमतप:स्वाध्यायाध्ययनत्यागसंतोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयु-क्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा
नव सोदर्या अङ्गजा बभूवुर्मिथुनं च यवीयस्यां भार्यायाम् ॥१॥
अथ कस्यचिद् द्विज-वरस्य- now, of some Braahmana foremost
अङ्गिर:-प्रवरस्य in Angiraa (sage's) line
शम-दम-तप:-स्वाध्याय- in control of mind, senses, rich in asceticism, and
अध्ययन-त्याग-संतोष-तितिक्षा- Veda's study, felicity, liberality, endurance,
प्रश्रय-विद्या-अनसूया- modesty, knowledge of rituals, non-jealousy
आत्मज्ञान-आनन्द-युक्तस्य- knowledge of the self, and bliss having
आत्म-सदृश-श्रुत-शील-आचार- like himself, in learning, good character,
रूप-औदार्य-गुणा: good looks, generosity, virtues
नव सोदर्या: अङ्गजा: nine of the same womb brothers
बभूवु:-मिथुनम् च were born, twins (son and daughter) and
यवीयस्याम् भार्यायाम् of the younger wife
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहु:
यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतमुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहु:
य:-तु तत्र पुमान्-तम् that indeed there the male him
परम-भागवतम् राजर्षि-प्रवरम् the great devotee, royal sage foremost
भरतम्-उत्सृष्ट-मृग-शरीरम् Bharata, having cast off deer body
चरम-शरीरेण विप्रत्वम् गतम्-आहु: last birth as a Braahmana attained, it is said
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवत:
कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मन: प्रतिघातमाशङ्कमानो
भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥३॥
तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवत:
कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधदात्मन: प्रतिघातमाशङ्कमानो
भगवदनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिरस्वरूपेण दर्शयामास लोकस्य ॥३॥
तत्र-अपि स्वजन-सङ्गात्-च there also, with own people attachment and
भृशम्-उद्विजमान: भगवत: very afraid of The Lord,
कर्म-बन्ध-विध्वंसन: Karma's bindings breaking
श्रवण-स्मरण-गुण-विवरण- by hearing, remembering, virtues speaking of,
चरण-अरविन्द-युगलम् feet lotus pair
मनसा विदधत्-आत्मन: mentally placing in the soul
प्रतिघातम्-आशङ्कमान: attack apprehending
भगवत्-अनुग्रहेण- by Lord's grace
अनुस्मृत-स्व-पूर्वजन्म-अवलि:- remembering own previous birth sequence
आत्मानम्-उन्मत्त- himself insane,
जड-अन्ध-बधिर-स्वरूपेण stupid, blind, deaf, form
दर्शयामास लोकस्य projected to the world
तस्यापि ह वा आत्मजस्य विप्र: पुत्रस्नेहानुबद्धमना आ समावर्तनात्संस्कारान् यथोपदेशं विदधान
उपनीतस्य च पुन: शौचाचमनादीन् कर्मनियमान कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन
भाव्यं पितु: पुत्रेणेति ॥४॥
तस्यापि ह वा आत्मजस्य विप्र: पुत्रस्नेहानुबद्धमना आ समावर्तनात्संस्कारान् यथोपदेशं विदधान
उपनीतस्य च पुन: शौचाचमनादीन् कर्मनियमान कर्मनियमाननभिप्रेतानपि समशिक्षयदनुशिष्टेन
भाव्यं पितु: पुत्रेणेति ॥४॥
तस्य-अपि ह वा his also it is said
आत्मजस्य विप्र: son's the Braahmana
पुत्र-स्नेह-अनुबद्धमना by paternal love tied
आ समावर्तनात्-संस्कारान् till Samaavartana sanskaaras
यथा-उपदेशम् विदधान: as advised performed
उपनीतस्य च पुन: the sacred thread given and again
शौच-आचमन-आदीन् in personal hygiene washing the mouth etc.
कर्म-नियमान्-अनभिप्रेतान्-अपि activities of routine, unwelcome though
समशिक्षयत्-अनुशिष्टेन भाव्यम् taught, instructions should be given
पितु: पुत्रेण-इति by the father to the son
स चापि तदु ह पितृसंनिधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभि:
सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥५॥
स चापि तदु ह पितृसंनिधावेवासध्रीचीनमिव स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभि:
सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥५॥
स: च-अपि तत्-उ ह he and also that indeed
पितृ-संनिधौ-एव- in father's presence only,
असध्रीचीनम्-इव स्म करोति topsy-turvy like behaved
छन्दांसि-अध्यापयिष्यन् the mantras wanting to teach
सह व्याहृतिभि: स-प्रणव-शिर: with the pronunciations, with the OM the
सह व्याहृतिभि: स-प्रणव-शिर: with the pronunciations, with the OM the highest
त्रिपदीम् सावित्रीम् the three metered Gaayatri (Mantra)
ग्रैष्म-वासन्तिकान्- from summer to spring
मासान-अधीयानम्-अपि- months, teaching also
असमवेत-रूपम् ग्राहयामास in improper intonation, learned
एवं स्वतनुज आत्मन्यनुरागावेशितचित्त:
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रह: पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथ: कालेनाप्रमत्तेन स्वयं गृह एव
प्रमत्त उपसंहृत: ॥६॥
एवं स्वतनुज आत्मन्यनुरागावेशितचित्त:
शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन
भाव्यमित्यसदाग्रह: पुत्रमनुशास्य स्वयं तावदनधिगतमनोरथ: कालेनाप्रमत्तेन स्वयं गृह एव
प्रमत्त उपसंहृत: ॥६॥
एवम् स्व-तनुज like this to his son
आत्मनि-अनुराग- his own self, by love
आवेशित-चित्त: encompassed mind
शौच-अध्ययन-व्रत- personal hygiene, study, vows
नियम-गुरु-अनल- discipline, preceptor's and fire's
शुश्रूषण-आदि- service etc.,
औपकुर्वाणक-कर्माणि obligatory duties
अनभियुक्तानि-अपि not adhering to even
समनुशिष्टेन भाव्यम्- performed must be
इति-असत्-आग्रह: this false notion (clinging to)
पुत्रम्-अनुशास्य स्वयम् तावत्- son instructing, himself till then
अनधिगत-मनोरथ: कालेन-अप्रमत्तेन unrealized ambition, by Time (death) vigilant
स्वयम् गृहे एव प्रमत्त: उपसंहृत: himself in his house only, the careless one was
स्वयम् गृहे एव प्रमत्त: उपसंहृत: himself in his house only, the careless one was snatched
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयमनुसंस्थया पतिलोकमगात् ॥७॥
अथ यवीयसी द्विज-सती Thereupon, younger Braahmana wife
स्व-गर्भ-जातम् मिथुनम् from own womb born twins
सपत्न्या उपन्यस्य to co-wife handing over
स्वयम्-अनुसंस्थया herself on funeral pyre ascending
पतिलोकम्-अगात् husband's realm went
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥८॥
पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव पर्यवसितमतयो न परविद्यायां
जडमतिरिति भ्रातुरनुशासननिर्बन्धान्न्यवृत्सन्त ॥८॥
पितरि-उपरते भ्रातर: एनम्- father's demise (after), the brothers, him,
अतत्-प्रभाव-विद:- not his greatness knowing
त्रय्याम् विद्यायाम्-एव in three Vedas only
पर्यवसित-मतय: concentrating minded
न पर-विद्यायाम् not in the self-knowledge
जड-मति:-इति dull minded thus
भ्रातु:-अनुशासन brother's instructions
निर्बन्धात्-न्यवृत्सन्त efforts cut short
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च
स कार्यमाण: परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यदृच्छया वोपसादितमल्पं बहु
मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम्। नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभ
वानन्दस्वात्मलाभाधिगम: सुखदु:खयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमान: ॥९॥
स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरेत्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि च
स कार्यमाण: परेच्छया करोति विष्टितो वेतनतो वा याच्ञया यदृच्छया वोपसादितमल्पं बहु
मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम्। नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभ
वानन्दस्वात्मलाभाधिगम: सुखदु:खयोर्द्वन्द्वनिमित्तयोरसम्भावितदेहाभिमान: ॥९॥
स: च he (Bharata) and
प्राकृतै:-द्विपद-पशुभि:- by common people, two legged brutes,
उन्मत्त-जड-बधिर-इति- a lunatic, dullard, deaf, thus
अभिभाष्यमाण: यदा addressed as, when
तत्-अनुरूपाणि प्रभाषते that befitting speaks
कर्माणि च स: कार्यमाण: work and when doing
पर-इच्छया करोति by others forced does
विष्टित: वेतनत: compelled, paid for,
याच्ञया यदृच्छया वा- by begging, at will or
उपसादितम्-अल्पम् बहु earned a little, plenty,
मृष्टम् कदन्नम्-वा- good, bad, or
अभ्यवहरति परम् partakes, but
न-इन्द्रिय-प्रीति-निमित्तम् not for sense gratification purpose
नित्य-निवृत्त-निमित्त- ever attained causeless
स्व-सिद्ध-विशुद्ध:- own self realized untainted
अनुभव-आनन्द- experience of bliss
स्व-आत्म-लाभ-अधिगम: own self gain attaining
सुख-दु:खयो:- joy sorrow
द्वन्द्व-निमित्तयो:- pairs' causing
असम्भावित-देह-अभिमान: not for body identification
शीतोष्णवातवर्षेषु वृष इवानावृताङ्ग: पीन: संहननाङ्ग: स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा
महामणिरिवानभिव्यक्तब्रह्मवर्चस: कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति
ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥१०॥
शीतोष्णवातवर्षेषु वृष इवानावृताङ्ग: पीन: संहननाङ्ग: स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा
महामणिरिवानभिव्यक्तब्रह्मवर्चस: कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति
ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥१०॥
शीत-उष्ण-वात-वर्षेषु in cold, heat, wind, rain
वृष इव-अनावृत-अङ्ग: bull like uncovered bodied
पीन: संहनन-अङ्ग: strong, well-shaped in limbs
स्थण्डिल-संवेशन- on the ground sleeping
अनुन्मर्दन-अमज्जन- not rubbed washed
रजसा महा-मणि:-इव- by dirt great jewel like
अनभिव्यक्त-ब्रह्मवर्चस: undisclosed spiritual glory
कुपट-आवृत-कटि:- dirty cloth covered waist
उपवीतेन-उरु-मषिणा by sacred thread, very dirty
द्विजाति:-इति ब्रह्मबन्धु:-इति Braahmana thus, lowly Braahmana, such
संज्ञया-अतत्-ज्ञ-जन- names (called) not his greatness knowing, people
अवमत: विचचार defying roamed
यदा तु परत आहारं कर्मवेतनत ईहमान: स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति
किन्तु न समं विषमं न्यूनमधिकमिति वेद
कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥११॥
यदा तु परत आहारं कर्मवेतनत ईहमान: स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि करोति
किन्तु न समं विषमं न्यूनमधिकमिति वेद
कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्यप्यमृतवदभ्यवहरति ॥११॥
यदा तु परत: आहारम् when indeed, by others, food
कर्म-वेतनत: ईहमान: by work earned, wanted
स्व-भ्रातृभि:-अपि केदार-कर्मणि by own brothers also, in field work
निरूपित:-तत्-अपि करोति employed, that also (he) did
किन्तु न समम् विषमम् but not even , uneven,
न्यूनम्-अधिकम्-इति वेद less or more did know
कण-पिण्याक-फलीकरण- rice broken, (rice) husk
कुल्माष-स्थाली-पुरीष- worm eaten grain, burnt food stuck in the pot
आदीनि-अपि-अमृत-वत्- and such also ambrosia like
अभ्यवहरति ate with relish
अथ कदाचित्कश्चिद् वृषलपतिर्भद्रकाल्यै पुरुषपशुमालभतापत्यकाम: ॥१२॥
अथ कदाचित्-कश्चिद् then, once, some
वृषलपति:-भद्रकाल्यै the chief of the thieves, for Bhadrakaali
पुरुष-पशुम्-आलभत्- man beast to sacrifice (proceeded)
आपत्य-काम: male issue desirous of
तस्य ह दैवमुक्तस्य पशो: पदवीं तदनुचरा: परिधावन्तो निशि निशीथसमये
तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्य:
संरक्षमाणमङ्गिर:प्रवरसुतमपश्यन् ॥१३॥
तस्य ह दैवमुक्तस्य पशो: पदवीं तदनुचरा: परिधावन्तो निशि निशीथसमये
तमसाऽऽवृतायामनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्य:
संरक्षमाणमङ्गिर:प्रवरसुतमपश्यन् ॥१३॥
तस्य ह दैव-मुक्तस्य पशो: his indeed, providentially escaped beast
पदवीम् तत्-अनुचरा: replacement, his attendents
परिधावन्त: निशि निशीथ-समये pursuing in the night, at mid-night time
तमसा-आवृतायाम्- by darkness engulfed
अनधिगत-पशव: did not find that (man) beast
आकस्मिकेन विधिना by a sudden chance
केदारान् वीर-आसनेन the fields in Veer-asana (sitting)
मृग-वराह-आदिभ्य: from deers and boars etc.
संरक्षमाणम्- protecting
अङ्गिर:-प्रवर-सुतम्-अपश्यन् Angira's line's son saw
अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया
चण्डिकागृहमुपनिन्युर्मुदा विकसितवदना: ॥१४॥
अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया
चण्डिकागृहमुपनिन्युर्मुदा विकसितवदना: ॥१४॥
अथ ते then they
एनम्-अनवद्य-लक्षणम्-अवमृश्य him of faultless marks understanding
भर्तृ-कर्म-निष्पत्तिम् मन्यमाना: master purpose (will be) accomplished,
भर्तृ-कर्म-निष्पत्तिम् मन्यमाना: master purpose (will be) accomplished, considering
बद्ध्वा रशनया चण्डिका-गृहम्- tying by a rope, in Chandika's shrine
उपनिन्यु:-मुदा विकसित-वदना: brought joyfully, with blooming faces
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्-तिलकादिभिरुपस्कृतं भुक्तवन्तं
धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च
पुरुषपशुं भद्रकाल्या: पुरत उपवेशयामासु: ॥१५॥
अथ पणयस्तं स्वविधिनाभिषिच्याहतेन वाससाऽऽच्छाद्य भूषणालेपस्रक्-तिलकादिभिरुपस्कृतं भुक्तवन्तं
धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च
पुरुषपशुं भद्रकाल्या: पुरत उपवेशयामासु: ॥१५॥
अथ पणय:-तम् then, the thieves, him
स्व-विधिना-अभिषिच्य- by their tradition bathed
आहतेन वाससा-आच्छाद्य new clothes adorned
भूषण-आलेप-स्रक्-तिलक- with ornaments, sandal paste, garland, Tilaka
आदिभि:-उपस्कृतम् भुक्तवन्तम् etc. applied, fed him
धूप-दीप-माल्य- by incense light garland
लाज-किसलय-अङ्कुर- parched rice, tender leaves, sprouts
फल-उपहार-उपेतया fruits gifts along with
वैशस-संस्थया by the sacrificial rules
महता गीत-स्तुति with great singing hymns
मृदङ्ग-पणव-घोषेण च drums and cymbals sounding
पुरुष-पशुम् भद्रकाल्या: the man beast, In Bhadrakaali
पुरत: उपवेशयामासु: presence, made him sit
अथ वृषलराजपणि: पुरुषपशोरसृगासवेन देवीं भद्रकालीं
यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥१६॥
अथ वृषलराजपणि: पुरुषपशोरसृगासवेन देवीं भद्रकालीं
यक्ष्यमाणस्तदभिमन्त्रितमसिमतिकरालनिशितमुपाददे ॥१६॥
अथ वृषल-राज-पणि: then, the thief chieftain's priest
पुरुष-पशो:-असृग-आसवेन the man-beast’s blood drink
देवीम् भद्रकालीम् Goddess Bhadrakaali
यक्ष्यमाण:-तत्-अभिमन्त्रितम्- to please, by Her mantras consecrated
असिम्-अतिकराल निशितम्-उपाददे sword fierce, sharp lifted up
इति तेषां वृषलानां रजस्तम: प्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीरकुलं
कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य
साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृद: सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥१७॥
इति तेषां वृषलानां रजस्तम: प्रकृतीनां धनमदरजौत्सिक्तमनसां भगवत्कलावीरकुलं
कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य
साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृद: सूनायामप्यननुमतमालम्भनं तदुपलभ्य
ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥१७॥
इति तेषाम् वृषलानाम् thus as they the thieves
रज:-तम: प्रकृतीनाम् of Rajas and Tamas nature
धन-मद-रज-उत्सिक्त-मनसाम् wealth, pride and Rajas inflated minds
भगवत्-कला-वीर-कुलम् The Lord's part the Braahmana race
कदर्थीकृत्य-उत्पथेन disregarding, on evil path
स्वैरम् विहरताम् at will trotting
हिंसा-विहाराणाम् in violence delighting
कर्म-अति-दारुणम् act most horrible
यत्-ब्रह्म-भूतस्य in that, one with Brahman
साक्षात्-ब्रह्मर्षि-सुतस्य self-evidently the Braahmana sage's son
निर्वैरस्य सर्व-भूत-सुहृद: enemy-less, of all beings the friend
सूनायाम्-अपि-अननुमतम्- in case of danger also not permitted
आलम्भनम् तत्-उपलभ्य immolation, that presented
ब्रह्म-तेजसा-अति-दुर्विषहेण by Braahmic glory very unbearable
दन्दह्यमानेन वपुषा burning in the body
सहसा-उच्चचाट सा-एव suddenly emerged She alone
देवी भद्रकाली Goddess Bhadrakaali
भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं
महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां
गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ
ननर्त च विजहार च शिर:कन्दुकलीलया ॥१८॥
भृशममर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं
महाट्टहासमतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां
गलात्स्रवन्तमसृगासवमत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदै: सह जगौ
ननर्त च विजहार च शिर:कन्दुकलीलया ॥१८॥
भृशम्-अमर्ष-रोष-आवेश-रभस- extreme vehemence and rage intensity, indignation
विलसित-भ्रुकुटि-विटप-कुटिल-दंष्ट्रा- arched brows, sharp fierce teeth
अरुण-ईक्षण-आटोप-अति-भयानक-वदना blood red eyes uplifted, very frightful
अरुण-ईक्षण-आटोप-अति-भयानक-वदना blood red eyes uplifted, very frightful faced
हन्तु-काम-इव-इदम् to kill desiring like this
महा-आट्टहासम्- terrible laughter
अति-संरम्भेण विमुञ्चन्ती in great anger giving out
तत: उत्पत्य from there jumped
पापीयसाम् दुष्टानाम् of the sinners wicked
तेन-एव-असिना विवृक्ण-शीर्ष्णा by that sward only, chopping off the heads
गलात्-स्रवन्तम्-असृग- from the throat streaming blood
आसवम्-अति-उष्णम् drink very hot
सह गणेन निपीयाति- with attendents drinking
पान-मद-विह्वल-उच्चै:तराम् by the drink intoxicated in full throat
स्व-पार्षदै: सह जगौ ननर्त च own attendents with, sang and danced
विजहार च शिर:-कन्दुक-लीलया played and heads as balls playfully
एवमेव खलु महदभिचारातिक्रम: कार्त्स्न्येनात्मने फलति ॥१९॥
एवम्-एव खलु like this only indeed
महत्-अभिचार-अतिक्रम: to the exalted souls the acts of transgression
कार्त्स्न्येन-आत्मने फलति fully on the self rebounds
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि
विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां
साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां
तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् ॥२०॥
न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रम: स्वशिरश्छेदन आपतितेऽपि
विमुक्तदेहाद्यात्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां
साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावै: परिरक्ष्यमाणानां
तत्पादमूलमकुतश्चिद्भयमुपसृतानां भागवतपरमहंसानाम् ॥२०॥
न वा एतत्-विष्णुदत्त not any of this, O Vishnudutta!
महत्-अद्भुतम् यत्-असम्भ्रम: is great wonder, that unperturbed
स्व-शिर:-छेदन आपतिते-अपि own head chopping (event), coming to even
विमुक्त-देह-आदि-आत्म-भाव- devoid of body and other ego identifications
सुदृढ-हृदय-ग्रन्थीनाम् strong knots of the heart of oneself
सर्व-सत्त्व-सुहृद्-आत्मनाम् all true friend of the living beings
निर्वैराणाम् साक्षाद्-भगवता- without animosity, directly by The Lord
अनिमिष-अरिवर-आयुधेन-अप्रमत्तेन ever the discus supreme weapon vigilant
तै:-तै:-भावै: परिरक्ष्यमाणानाम् in all those situations, put to test
तत्-पाद-मूलम्-अकुतश्चिद्-भयम्- His feet soles, absolute fearlessness
उपसृतानाम् भागवत-परमहंसानाम् surrendering to The Lord's devotees
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे जडभरतचरिते नवमोऽध्याय:
दशम: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये
दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहितै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥१॥
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये
दैवेनोपसादित: स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहितै: सह गृहीत: प्रसभमतदर्ह उवाह शिबिकां स महानुभाव: ॥१॥
अथ सिन्धु-सौवीर-पते: Then, Sindhu Sauveera' king's
रहूगणस्य व्रजत: इक्षुमत्या:-तटे Rahugana's walking, on Ikshumati's banks
तत्-कुलपतिना शिबिका-वाह-पुरुष- by his leader, the palanquin bearers
अन्वेषण-समये दैवेन-उपसादित: looking for, at that time, by providence
अन्वेषण-समये दैवेन-उपसादित: looking for, at that time, by providence presented
स: द्विज-वर: उपलब्ध: that Braahmana eminent found
एष:-पीवा युवा संहनन-अङ्ग: he is stout, young and muscular limbed
गो-खर-वद्-धुरम् a cow, donkey like heavy
वोढुम्-अलम्-इति to carry is proper thus
पूर्व-विष्टि-गृहितै: सह गृहीत: un paid caught hold of, with held
प्रसभम्-अतत्-अर्ह very much unsuitable for that purpose
उवाह शिबिकाम् स: महानुभाव: lifting the palanquin, that highly dignified
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण
उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥२॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिविकां रहूगण
उपधार्य पुरुषानधिवहत आह हे वोढार: साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥२॥
यदा हि when indeed
द्विज-वरस्य-इषु-मात्र- the Braahmana eminent, an arrow's measure
अवलोक-अनुगते:-न looking at and following, did not
समाहिता पुरुष-गति:- fall in line with the men's speed
तदा विषम-गताम् then irregularly borne
स्व-शिविकाम् रहूगण उपधार्य own palanquin, Rahugana noticing
पुरुषान्-अधिवहत: आह the men bearing said
हे वोढार: साधु-अतिक्रमत 'O bearers! walk well
हे वोढार: साधु-अतिक्रमत
किम्-इति विषमम्-उह्यते what is this? irregularly is borne
यानम्-इति the vehicle'
अथ त ईश्वरवच: सोपालम्भमुपाकर्ण्योपायतुरीयाच्छङ्कितमनसस्तं विज्ञापयाम्बभूवु: ॥३॥
अथ ते ईश्वर-वच: thereafter, they master's words
स-उपालम्भम्-उपाकर्ण्य- with reproach hearing
उपाय-तुरीयात्-उरीयात्- ways of punishment, thinking of,
शङ्कित-मनस:-तम् afraid in mind, him
विज्ञापयाम्-बभूवु: to submission began
न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं
व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥४॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथा: साध्वेव वहाम: । अयमधुनैव नियुक्तोऽपि न द्रुतं
व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥४॥
न वयम् नरदेव प्रमत्ता: not we O King! Are lax
भवत्-नियम-अनुपथा: by rules yours abide
साधु-एव वहाम: well only bear
अयम्-अधुना-एव नियुक्त:-अपि this just now employed only
न द्रुतम् व्रजति does not fast walk
न-अनेन सह वोढुम्-उ ह not him with to bear indeed
वयम् पारयाम: इति we are able thus
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य
कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं
जातवेदसमिव रजसाऽऽवृतमतिराह ॥५॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां सांसर्गिकाणां भवितुमर्हतीति निश्चित्य निशम्य
कृपणवचो राजा रहूगण उपासितवृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्मतेजसं
जातवेदसमिव रजसाऽऽवृतमतिराह ॥५॥
सांसर्गिक: दोष: एव company's fault only
नूनम्-एकस्य-अपि certainly of one also
सर्वेषाम् सांसर्गिकाणाम् for all in the company
भवितुम्-अर्हति-इति निश्चित्य to become is possible, this ascertaining
निशम्य कृपण-वच: and hearing the piteous words
राजा रहूगण: King Rahugana
उपासित-वृद्ध:-अपि (though) having sat with the elders even
निसर्गेण बलात्-कृत by Kshatriya nature prevailing
ईषत्-उत्थित-मन्यु:- somewhat arising of anger
अविस्पष्ट-ब्रह्म-तेजसम् unclear spiritual glory
जातवेदसम्-इव of the fire like
रजसा-आवृत-मति:-आह by Rajas Guna, or ashes, covered mind, said
अहो कष्टं भ्रातर्व्यक्तमुरु परिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न
संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घ- ट्टिन इति बहु
विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशय स्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं
ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥६॥
अहो कष्टं भ्रातर्व्यक्तमुरु परिश्रान्तो दीर्घमध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा न
संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घ- ट्टिन इति बहु
विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशय स्वचरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहं
ममेत्यनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥६॥
अहो कष्टम् भ्रात:- What a pity! Brother
व्यक्तम्-उरु परिश्रान्त: evidently very tired
दीर्घम्-अध्वानम्-एक एव long road alone only
ऊहिवान् सुचिरम् have borne for long
न-अति-पीवा न संहनन-अङ्ग: not very stout, not of muscular limbs
जरसा च-उपद्रुत: भवान् by age and are oppressed you
सखे नो एव-अपरे एते friend! Not even others these
सङ्घट्टिन: इति associates, this
बहु विप्रलब्ध:-अपि-अविद्यया very much rebuked also, by ignorance
रचित-द्रव्य-गुण-कर्म-आशय evolved the elements, gunas, actions' fruits
स्व-चरम-कलेवरे- in own ultimate body
अवस्तुनि संस्थान-विशेषे- unreal put together in a particular way
अहम् मम-इति-अनध्यारोपित me and mine this not entertaining
मिथ्या-प्रत्यय: ब्रह्मभूत:-तूष्णीम् false notion, with Brahma merged, quietly
शिबिकाम् पूर्व-वद्-उवाह the palanquin before like bore
अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां
कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा
प्रकृतिं स्वां भजिष्यस इति ॥७॥
अथ पुन: स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगण: किमिदमरे त्वं जीवन्मृतो मां
कदर्थीकृत्य भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया यथा
प्रकृतिं स्वां भजिष्यस इति ॥७॥
अथ पुन: स्व-शिबिकायाम् then, again, his palanquin
विषम-गतायाम् irregularly borne
प्रकुपित उवाच रहूगण: enraged said Rahugana
किम्-इदम्-अरे त्वम् What is this O you
जीवन्-मृत: माम् कदर्थीकृत्य living but dead, me ignore
भर्तृ-शासनम्-अतिचरसि master's command transgress
प्रमत्तस्य च ते perverse and of your
करोमि चिकित्साम् will chastises
दण्डपाणि:-इव Yama like
जनताया: यथा प्रकृतिम् of the people so that, senses
स्वाम् भजिष्यसे इति yours will come to, thus
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूत: सर्वभूतसुहृदात्मा योगेश्वरचर्यायां
नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥८॥
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूत: सर्वभूतसुहृदात्मा योगेश्वरचर्यायां
नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदमाह ॥८॥
एवम् बहु-अबद्धम्-अपि like this, much non-sense also
भाषमाणम् नरदेव-अभिमानम् speaking, by the men's ruler's pride
रजसा तमसा-अनुविद्धेन by Rajas and Tamas pierced,
मदेन तिरस्कृत- by infatuation insulting
अशेष-भगवत्-प्रिय-निकेतम् collectively The Lord's loving abode (the devotees)
पण्डित-मानिनम् स: (himself) wise considering he
भगवान् ब्राह्मण: ब्रह्मभूत: the worshipful Braahmana, one with Brahman
सर्व-भूत-सुहृत्-आत्मा all beings' friend and soul
योगेश्वर-चर्यायाम् in Yoga eminent's behaviour
न-अति-व्युत्पन्न-मतिम् not very aware minded
स्मयमान इव smilingly like
विगत-स्मय इदम्-आह without pride this said
ब्राह्मण उवाच - The Braahmana said -
त्वयोदितं व्यक्तमविप्रलब्धं भर्तु: स मे स्याद्यदि वीर भार: ।
गन्तुर्यदि स्यादधिगम्यमध्वा पीवेति राशौ न विदां प्रवाद: ॥९॥
त्वया-उदितम् by you said
व्यक्तम्-अविप्रलब्धम् evidently not reproachful
भर्तु: स: मे स्यात्- of the bearer, that, mine may be
यदि वीर भार: if, O King! Weight
गन्तु:-यदि स्यात्- for the goer if may be
अधिगम्यम्-अध्वा for going by road
पीवा-इति राशौ stoutness this is of the body
न विदाम् प्रवाद: not by the wise is refuted
स्थौल्यं कार्श्यं व्याधय आधयश्च क्षुत्तृड् भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहंमद: शुचो देहेन जातस्य हि मे न सन्ति ॥१०॥
स्थौल्यम् कार्श्यम् stoutness, leanness,
व्याधय: आधय:-च ailments, worries,
क्षुत्-तृड् भयम् hunger, thirst, fear,
कलि:-इच्छा जरा च strife, desire, age, and
निद्रा रति:-मन्यु:- sleep, sense attachments, anger,
अहम् मद: शुच: ego, vanity, grief,
देहेन जातस्य हि by the body are borne
मे न सन्ति to me are not
जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्युच्यतेऽसौ विधिकृत्ययोग: ॥११॥
जीवन्-मृतत्वम् नियमेन life and death, as a rule,
राजन् आदि-अन्त-वत्- O King! beginning and end like
यत्-विकृतस्य दृष्टम् in that which undergoes transformation is seen
स्व-स्वाम्य-भाव: ध्रुव: ones master's relation, certainly
ईड्य: यत्र तर्हि- is desireable where, then
उच्यते-असौ विधि-कृत्य-योग: it is said this, as providence fixed relation
विशेषबुद्धेर्विवरं मनाक् च पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं तथापि राजन् करवाम किं ते ॥१२॥
विशेष-बुद्धे:-विवरम् for difference to ascertain, justification
मनाक् च पश्याम slightest and I see
यत्-न व्यवहारत: अन्यत् which not for convention, other than
क: ईश्वर:-तत्र who is master there
किम्-ईशितव्यम् what is to be served
तथा-अपि राजन् even then, O King!
करवाम किम् ते What may be done for you
उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकित्सितेन ।
अर्थ: कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेष: ॥१३॥
उन्मत्त-मत्त-जडवत्- lunatic, infatuated, dunce like
स्व-संस्थाम् गतस्य मे in own self established, to me
वीर चिकित्सितेन O Valiant King! By treating
अर्थ: कियान् object what
भवता शिक्षितेन by you taught
स्तब्ध-प्रमत्तस्य a dunce infatuated
च पिष्ट-पेष: and grounded to grind
श्री शुक उवाच - Shri Shuka said -
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं
व्यपनयन् राजयानमपि तथोवाह ॥१४॥
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं
व्यपनयन् राजयानमपि तथोवाह ॥१४॥
एतावद्-अनुवाद-परिभाषया this much by statement of facts
प्रत्युदीर्य मुनिवर उपशमशील having said, the great sage peaceful by nature
उपरत-अनात्म्य-निमित्त had ceased, identification (with body), the cause
उपभोगेन कर्म-आरब्धम् having experienced Karma's stock
व्यपनयन् राजयानम्-अपि to exhaust, the palanquin also
तथा-उवाह like before bore
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्
श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य
शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥१५॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्वजिज्ञासायां सम्यक्
श्रद्धयाधिकृताधिकारस्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य
शिरसा पादमूलमुपसृत: क्षमापयन् विगतनृपदेवस्मय उवाच ॥१५॥
स: च-अपि पाण्डवेय he and also O Pareekshit!
सिन्धु-सौवीर-पति:- the Sindhu Sauveera ruler
तत्त्व-जिज्ञासायाम् in the true knowledge enquiry
सम्यक् श्रद्धया- genuine faith
अधिकृत-अधिकार:- acquired qualification
तत्-हृदय-ग्रन्थि-मोचनम् his heart knots (of ignorance) resolving
द्विज-वच: आश्रुत्य The Braahmana's words hearing
बहु-योग-ग्रन्थ-सम्मतम् by many spiritual works advocated
त्वरया-अवरुह्य quickly alighted
शिरसा पाद-मूलम्-उपसृत: by head feet soles nearing
क्षमापयन् asked forgiveness
विगत-नृपदेव-स्मय: उवाच devoid of people's ruler pride, said
कस्त्वं निगूढश्चरसि द्विजानां बिभर्षि सूत्रं कतमोऽवधूत: ।
कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश्चेदसि नोत शुक्ल: ॥१६॥
क:-त्वम् निगूढ:-चरसि who are you, secretly go about
द्विजानाम् बिभर्षि सूत्रम् of the Braahmanas' wear the thread
कतम:-अवधूत: are you a recluse
कस्य-असि कुत्रत्य whose are you (a son) from where (have you come)
इह-अपि कस्मात् here also how (have come)
क्षेमाय न:-चेत्-असि welfare ours is it that you are
न उत शुक्ल: not indeed Kapila
नाहं विशङ्के सुरराजवज्रान्न त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के भृशं ब्रह्मकुलावमानात् ॥१७॥
न-अहम् विशङ्के सुरराज-वज्रात्- not I fear, Indra's thunderbolt
न त्र्यक्ष-शूलात्- not Shiva's trident
न यमस्य दण्डात् nor Yama's rod
न-अग्नि-अर्क-सोम- not Fire, Sun, Moon
अनिल-वित्तप-अस्त्रात्- Wind, Kuber's weapons
शङ्के भृशम् afraid terribly
ब्रह्म-कुल-अवमानात् Braahmana race's insult
तद् ब्रूह्यसङ्गो जडवन्निगूढविज्ञानवीर्यो विचरस्यपार: ।
वचांसि योगग्रथितानि साधो न न: क्षमन्ते मनसापि भेत्तुम् ॥१८॥
तत् ब्रूहि-असङ्ग: जडवत्- that say, unattached, dunce like,
निगूढ-विज्ञान-वीर्य:- undisclosed, profound wisdom, greatness
विचरसि-अपार: roam, of infinite glory
वचांसि योग-ग्रथितानि words with self-knowledge replete
साधो न न: क्षमन्ते O Pious sage! are not to us are understandable
मनसापि भेत्तुम् by intuition penetrate
अहं च योगेश्वरमात्मतत्त्वविदां मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्त: किमिहारणं तत् साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥१९॥
अहम् च योग-ईश्वरम्- I and Yoga's master
आत्म-तत्त्व-विदाम् of Self knowledge knowing
मुनीनाम् परमम् गुरुम् of the sages the highest preceptor
वै प्रष्टुम् प्रवृत्त: indeed to ask proceeding
किम्-इह-अरणम् what here asylum
तत् साक्षात्-हरिम् that himself Hari
ज्ञान-कला-अवतीर्णम् knowledge to impart descended
स वै भवाँल्लोकनिरीक्षणार्थमव्यक्तलिङ्गो विचरत्यपिस्वित् ।
योगेश्वराणां गतिमन्धबुद्धि: कथं विचक्षीत गृहानुबन्ध: ॥२०॥
स: वै भवान्-लोक-निरीक्षण-अर्थम्- He indeed you, the world's to examine
अव्यक्त-लिङ्ग: विचरति- undisclosed identity roam
अपिस्वित् योगेश्वराणाम् गतिम्- is it of the Yoga's master's ways
अन्ध-बुद्धि: कथम् blinded intellect how come
विचक्षीत गृह-अनुबन्ध: will see, home tied
दृष्ट: श्रम: कर्मत आत्मनो वै भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात् समूल इष्टो व्यवहारमार्ग: ॥२१॥
दृष्ट: श्रम: कर्मत: have experienced weariness from work
आत्मन: वै भर्तु:-गन्तु:- in (my) self indeed, by bearing and walking
भवत:-च-अनुमन्ये of yours and infer
यथा-असता-उद-आनयन- like by unreal (pot), water bringing
आदि-अभावात् समूल etc., is absent at the bottom
इष्ट: व्यवहार-मार्ग: (the world seems) real, the interaction path
स्थाल्यग्नितापात्पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धि: ।
देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृति: पुरुषस्यानुरोधात् ॥२२॥
स्थाली-अग्नि-तापात्-पयस:- a kettle, by fire's heat water
अभिताप:-तत्-तापत:-तण्डुल- is heated, by that heat rice
गर्भ-रन्धि: till inside is cooked
देह-इन्द्रिय-असु- by body, senses and life force
आशय-सन्निकर्षात् mind's proximity
तत्-संसृति: that experience
पुरुषस्य-अनुरोधात् to the soul is transmitted
शास्ताभिगोप्ता नृपति: प्रजानां य: किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ॥२३॥
शास्ता-अभिगोप्ता ruler protector
नृपति: प्रजानाम् king (is) of the people
य: किङ्कर: वै he who is a servant certainly
न पिनष्टि पिष्टम् (he) does not grind the ground
स्व-धर्मम्- own duties (carrying out)
आराधनम्-अच्युतस्य is worship of Achyuta (The Lord)
यत्-ईहमान: that doing
विजहाति-अघ-औघम् rids (himself) sins' stock
तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंह: ॥२४॥
तत्-मे भवान्- therefore, to me, you
नर-देव-अभिमान- (because of) men's ruler consciousness
मदेन तुच्छी-कृत-सत्तमस्य vanity, belittled the most holy
कृषीष्ट मैत्री-दृशम्- cast friendly look
आर्त-बन्धो यथा तरे O of the oppressed friend! so that (I) may be rid
सद्-अवध्यानम्-अंह: to the pious disrespectful sin
न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि ।
महद्विमानात् स्वकृतात्धि मादृङ्नङ्क्ष्यत्यदूरादपि शूलपाणि: ॥२५॥
न विक्रिया विश्व-सुहृत्-सखस्य no agitation in the world's well-wisher and
न विक्रिया विश्व-सुहृत्-सखस्य no agitation in the world's well-wisher and friend
साम्येन by being undifferentiating
वीता-अभिमते:- overcome identification (with the body)
तव-अपि of yours also
महत्-विमानात् (but) by exalted soul's insult
स्व-कृतात्-हि- by ones own (mis)deed
मादृङ्नङ्क्ष्यति- me like perish
अदूरात्-अपि शूलपाणि: soon, also be it Lord Shiva
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे दशमोऽध्याय: ॥१०॥ Thus ends the tenth discourse in Book Five of the great and glorious
एकादश: अध्याय:
ब्राह्मण: उवाच - The Braahmana (Bharata) said -
अकोविद: कोविदवादवादान् वदस्यथो नातिविदां वरिष्ठ: ।
न सूरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति ॥१॥
अकोविद: कोविद- ignorant, learned (men's)
वाद-वादान् वदसि-अथ: speech (like) words are speaking, therefore
न-अति-विदाम् वरिष्ठ: are not among the very wise the best
न सूरय: हि व्यवहारम्-एनम् do not the very learned indeed, relation this
तत्त्व-अवमर्शेन the Truth mixing
सह-आमनन्ति with discuss
तथैव राजन्नुरुगार्हमेधवितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववाद: प्रायेण शुद्धो नु चकास्ति साधु: ॥२॥
तथा-एव राजन्- like that also, O King!
उरु-गार्ह-मेध- mostly (pertaining to) househlold (benefits) sacrifice
वितान-विद्या- extensive knowledge (of the rituals)
उरु-विजृम्भितेषु (are) very much involved in
न वेदवादेषु हि in the Vedic text indeed
तत्त्ववाद: of Truth the exposition
प्रायेण शुद्ध: नु generally pure (without prejudice) indeed
चकास्ति साधु: illumined well (impartially)
न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाच: समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥३॥
न तस्य तत्त्व-ग्रहणाय not to him, for Truth to reveal
साक्षात् वरीयसी:-अपि directly, Upanishads also
वाच: समासन् words equal are
स्वप्ने निरुक्त्या as in dream, being said sleep
गृह-मेधि-सौख्यम् household sacrifice happiness
न यस्य हेय-अनुमितम् not in whom, worth less concluded
स्वयम् स्यात् by oneself is
यावन्मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति निरङ्कुशं कुशलं चेतरं वा ॥४॥
यावत्-मन: रजसा till the mind by Rajas
पूरुषस्य सत्त्वेन वा of man, by Sattva or
तमसा वा-अनुरुद्धम् by Tamas or, is dominated
चेतोभि:-आकूतिभि:- by the senses of perception, organs of action
आतनोति निरङ्कुशम् draws unchecked
कुशलम् च-इतरम् वा virtues and otherwise or
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृत: षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ॥५॥
स: वासना-आत्मा he, the mind, is impression predisposed
विषय-उपरक्त: is sense pleasure attached to
गुण-प्रवाह: by Gunas is tossed
षोडश-आत्मा बिभ्रत्- of the sixteen (elements) the main, sporting
पृथङ्-नामभि: रूप-भेदम्- various names, forms different
अन्त:-बहिष्ट्वं highest and lowest and
च पुरै:-तनोति and by in this body draws
दु:खं सुखं व्यतिरिक्तं च तीव्र कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूट: ॥६॥
दु:खम् सुखम् व्यतिरिक्तम् ( the mind) sorrow, joy, the other (foolish)
च तीव्र काल-उपपन्नम् and intense in Time yielded
फलम्-आव्यनक्ति आलिङ्ग्य result brings forth enveloping
माया-रचित-अन्तरात्मा by Maaya created soul
स्व-देहिनम् संसृति-चक्र-कूट: soul embodied, in birth and death whirlpool the
स्व-देहिनम् संसृति-चक्र-कूट: soul embodied, in birth and death whirlpool the cunning
तावानयं व्यवहार: सदावि: क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्म: ।
तस्मान्मनो लिङ्गमदो वदन्ति गुणागुणत्वस्य परावरस्य ॥७॥
तावान्-अयम् व्यवहार: till then (that) this (mind is) phenomena
सत्-आवि: (of waking and dream states) shines
क्षेत्रज्ञ-साक्ष्य: of the Jeeva's perception
भवति स्थूल-सूक्ष्म: becomes of crude and subtle
तस्मात्-मन: लिङ्गम्-अद: therefore mind, cause it is known to be
वदन्ति गुण-अगुणत्वस्य called, of the Gunas and of the Non-Gunas
पर-अवरस्य of liberation and the other (the universe)
गुणानुरक्तं व्यसनाय जन्तो: क्षेमाय नैर्गुण्यमथो मन: स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन् शिखा: सधूमा भजति ह्यन्यदा स्वयम् ॥८॥
पदं तथा गुणकर्मानुबद्धं वृत्तीर्मन: श्रयतेऽन्यत्र तत्त्वम् ॥८॥
गुण-अनुरक्तम् in Gunas (sense pleasures) attached
व्यसनाय जन्तो: is for misery for the Jeeva
क्षेमाय नैर्गुण्यम्- for beatitude the Gunas- less
अथ: मन: स्यात् again mind is
यथा प्रदीप: like in a lamp
घृत-वर्तिम्-अश्नन् ghee and wick consuming
शिखा: सधूमा: भजति the flame is by soot, is adjoined
हि-अन्यदा स्वयम् indeed in other is (as ghee is exhausted) itself (the
हि-अन्यदा स्वयम् indeed in other is (as ghee is exhausted) itself (the wick)
पदम् तथा the state (of pure Sattva) like that
गुण-कर्म-अनुबद्धम् by Gunas and actions attached
वृत्ती:-मन: tendencies of the mind (flow here and there)
श्रयते-अन्यत्र तत्त्वम् returns otherwise, to the essence of pure Sattva
एकादशासन्मनसो हि वृत्तय आकूतय: पञ्चधियोऽभिमान: ।
मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमि: ॥९॥
एकादश-आसन्-मनस: eleven are of the mind
हि वृत्तय: आकूतय: indeed tendencies, the organs of action
पञ्च-धिय:-अभिमान: five sense perceptions, ego-sense
मात्राणि कर्माणि the elements, the actions
पुरम् च तासाम् and body and their
वदन्ति हि-एकादश is said to be eleven
वीर भूमि: O Valiant King! the receptacles'
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पा: ।
एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहु: ॥१०॥
गन्ध-आकृति-स्पर्श-रस- smell, form, touch, taste,
श्रवांसि विसर्ग-रति- sound, defecation, coition,
अर्ति-अभिजल्प-शिल्पा: locomotion, speech, and grasping of objects
एकादशम् are eleven
स्वीकरणम् मम-इति acknowledging mine thus
शय्याम्-अहम् the sense of ego
द्वादशम्-एके-आहु: twelfth some say
द्रव्यस्वभावाशयकर्मकालैरेकादशामी मनसो विकारा: ।
सहस्रश: शतश: कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वत: स्यु: ॥११॥
द्रव्य-स्वभाव-आशय- objects, nature, predisposition,
कर्म-कालै:-एकादश-अमी actions and by Time, eleven these
मनस: विकारा: minds' tendencies
सहस्रश: शतश: कोटिश:-च in hundreds, thousands, millions and
क्षेत्रज्ञत: न मिथ: from God (proceed), not among themselves
न स्वत: स्यु: not by themselves happen
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचितस्य नित्या: ।
आविर्हिता: क्वापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तु: ॥१२॥
क्षेत्रज्ञ: एता: मनस: God, these of the mind
विभूती:-जीवस्य tendencies of the Jeeva
माया-रचितस्य नित्या: a creation of Maayaa, always
आविर्हिता: क्व-अपि manifest (in waking and dreaming state), somewhere
तिरोहिता:-च शुद्ध: विचष्टे disappear and (in deep sleep) (ever) pure looks
तिरोहिता:-च शुद्ध: विचष्टे disappear and (in deep sleep) (ever) pure looks on
हि-अशुद्ध-कर्तु: indeed are impure activities (indulging in)
क्षेत्रज्ञ आत्मा पुरुष: पुराण: साक्षात्स्वयंज्योतिरज: परेश: ।
नारायणो भगवान् वासुदेव: स्वमाययाऽऽत्मन्यवधीयमान: ॥१३॥
क्षेत्रज्ञ: आत्मा God, all-pervading
पुरुष: पुराण: Person Ancient
साक्षात्-स्वयम्-ज्योति: directly self-effulgent,
अज: परेश: free, Ruler of everyone
नारायण: भगवान् वासुदेव: Naaraayana, Lord Vaasudeva
स्व-मायया- by own Maayaa
आत्मनि-अवधीयमान: in all hearts dwelling
यथानिल: स्थावरजङ्गमानामात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेव: क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥१४॥
यथा-अनिल: स्थावर- as the air, in the immobile
जङ्गमानाम्-आत्म-स्वरूपेण and mobile, soul (breath) in the form of
निविष्ट ईशेत् is present and controls
एवम् पर: भगवान् वासुदेव: like that The Supreme Lord Vaasudeva
क्षेत्रज्ञ आत्मा-इदम्-अनुप्रविष्ट: by the witness, as a soul this (universe) is
क्षेत्रज्ञ आत्मा-इदम्-अनुप्रविष्ट: by the witness, as a soul this (universe) is interpenetrated
न यावदेतां तनुभृन्नरेन्द्र विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् ॥१५॥
न यावत्-एताम् not until this
तनुभृत्-नरेन्द्र body bearing (soul) O King!
विधूय मायाम् shaking off Maayaa
वयुना-उदयेन by wisdom enlightened
विमुक्त-सङ्ग: devoid of attachments
जित-षट्- सपत्न: having conquered the six enemies
वेद-आत्म-तत्त्वम् knows the soul's reality
भ्रमति-इह तावत् revolves here till then
न यावदेतन्मन आत्मलिङ्गं संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभवैरानुबन्धं ममतां विधत्ते ॥१६॥
न यावत्-एतत्-मन: not until this mind
आत्म-लिङ्गम् of the soul the conditioning vesture,
संसार-ताप- of the world's sorrows
आवपनम् जनस्य a fertile soil of the people
यत्-शोक-मोह- which grief, infatuation,
आमय-राग- disease attachment
लोभ-वैर-अनुबन्धम् greed animosity along with
ममताम् विधत्ते mineness yields
भ्रातृव्यमेनं तददभ्रवीर्यमुपेक्षयाध्येधितमप्रमत्त: ।
गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलीकं स्वयमात्ममोषम् ॥१७॥
भ्रातृव्यम्-एनम् enemy this
तत्-अदभ्र-वीर्यम्- that of enormous strength
उपेक्षया-अध्येधितम्- by (your) indifference (more) strengthened
अप्रमत्त: गुरो:-हरे:- by vigilant, preceptor Hari's
चरण-उपासना- feet worshipping
अस्त्र: जहि weapon kill
व्यलीकम् स्वयम्- the false (mind) itself
आत्म-मोषम् true self robbing
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ब्राह्मणरहूगणसंवादे
एकादशोऽध्याय: ॥११॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ब्राह्मणरहूगणसंवादे
एकादशोऽध्याय: ॥११॥ Thus ends the eleventh discourse, forming part of the Dialogue between
द्वादश: अध्याय:
रहूगण उवाच - Rahugana said -
नमो नम: कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूत द्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यम् ॥१॥
नम: नम: कारण-विग्रहाय hail hail, The (Supreme) Cause of forms
स्वरूप-तुच्छीकृत-विग्रहाय by (own) form undermining the form
नम:-अवधूत salutations to (you) O Master of Yoga
द्विज-बन्धु- a Braahmana in name
लिङ्ग-निगूढ- sign undisclosed
नित्य-अनुभवाय तुभ्यम् of Eternal Truth, to You
ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भ: ।
कुदेहमानाहिविदष्टदृष्टे: ब्रह्मन् वचस्तेऽमृतमौषधं मे ॥२॥
ज्वर-आमय-आर्तस्य fever disease suffering
यथा-अगदम् सत् like a medicine is
निदाघ-दग्धस्य sun scorched
यथा हिम-अम्भ: like cold water
कुदेहमान-अहि worthless body serpent
विदष्ट-दृष्टे: bitten vision
ब्रह्मन् वच:-ते-अमृतम्- O Brahman! words yours nectar
औषधम् मे is remedy for me
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्तमाख्याहि कौतूहलचेतसो मे ॥३॥
तस्मात्-भवन्तम् therefore, to you
मम संशय-अर्थम् for my doubts to clear
प्रक्ष्यामि पश्चात्- will ask later
अधुना सुबोधम् just now in easy way
अध्यात्म-योग- with spiritual import
ग्रथितम् तव- penetrated, your
उक्तम्-आख्याहि teachings do say
कौतूहल-चेतस: मे inquisitive mind my (is)
यदाह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय भवानमुष्मिन् भ्रमते मनो मे ॥४॥
यत्-आह योगेश्वर that (which) (you) said O Master of Yoga!
दृश्यमानम् क्रिया-फलम् visible actions effects
सत्-व्यवहार-मूलम् not illusory are interaction only
न हि-अञ्जसा not indeed certainly
तत्त्व-विमर्शनाय in Truth's enquiry
भवान्-अमुष्मिन् You in this
भ्रमते मन: मे confuses my mind (is)
ब्राह्मण उवाच - The Braahmana said -
अयं जनो नाम चलन् पृथिव्यां य: पार्थिव: पार्थिव कस्य हेतो: ।
तस्यापि चाङ्घ्र्योरधि गुल्फजङ्घाजानूरुमध्योरशिरोधरांसा: ॥५॥
अयम् जन: नाम this person certainly
चलन् पृथिव्याम् walking on the earth
य: पार्थिव: पार्थिव who is of the earth (a part), O King!
कस्य हेतो: तस्य-अपि for what reason, his also
च-अङ्घ्र्यो:-अधि and feet's above
गुल्फ-जङ्घा- the ankles, the shanks,
जानु-ऊरु-मध्य-उर the knees, the thighs, the waist, the chest
शिरोधरा-अंसा: the neck and the shoulders
अंसेऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्ध: ॥६॥
अंसे-अधि दार्वी one shoulder on wooden
शिबिका च यस्याम् palanquin, and in which
सौवीर-राजा-इति-उपदेश: आस्ते Sauveera king, thus titled is
यस्मिन् भवान् in which you
रूढ-निज-अभिमान: placing own identity
राजा-अस्मि सिन्धुषु-इति ruler I am, in Sindhu this
दुर्मद-अन्ध: false pride blinded
शोच्यानिमांस्त्वमधिकष्टदीनान् विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्ट: ॥७॥
शोच्यान्-इमाम्- to be pitied these
त्वम्-अधिकष्ट-दीनान् you more oppressed miserable
विष्ट्या निगृह्णन्- without pay employing
निरनुग्रह:-असि heartless are
जनस्य गोप्ता-अस्मि of the people guardian am I
विकत्थमान: न शोभसे bragging, do not appeared fit
वृद्ध-सभासु धृष्ट: in the wise assembly, shameless
यदाक्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद् व्यवहारमूलं निरूप्यतां सत् क्रिययानुमेयम् ॥८॥
यदा-क्षितौ-एव when on the earth, only,
चर-अचरस्य विदाम of the mobile and immobile
निष्ठाम् प्रभवम् च नित्यम् we know the end and reappearance always
तत्-नामत:-अन्यत् then from name other than
व्यवहार-मूलम् interaction at the root
निरूप्यताम् सत् do say the (basis ) of existence
क्रियया-अनुमेयम् by their action is known
एवं निरुक्तं क्षितिशब्दवृत्तमसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते येषां समूहेन कृतो विशेष: ॥९॥
एवम् निरुक्तम् thus what is said
क्षिति-शब्द-वृत्तम्- 'earth' word, statement
असत्-निधानात्- is wrong, it is resolved
परम-अणव: into the atoms
ये अविद्यया मनसा those (atoms) by ignorance of the mind
कल्पिता:-ते are imagined they
येषाम् समूहेन by whose fusion
कृत: विशेष: are made particular (articles)
एवं कृशं स्थूलमणुर्बृहद्यद् असच्च सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्मनाम्नाजयावेहि कृतं द्वितीयम् ॥१०॥
एवम् कृशम् स्थूलम्-अणु:- like this lean, stout, small,
बृहत्-यत् असत्-च big, that which appears (to us)
सत्-जीवम्- the existence of mobile
अजीवम्-अन्यत् immobile and others
द्रव्य-स्वभाव- substance nature
आशय-काल-कर्म- pre-disposition,Time, Karma
नाम्ना-अजया- by the name of, unsurpassable
अवेहि कृतम् द्वितीयम् know creation of Maayaa
ज्ञानं विशुद्धं परमार्थमेकमनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं यद्वासुदेवं कवयो वदन्ति ॥११॥
ज्ञानम् विशुद्धम् consciousness pure
परम-अर्थम्-एकम्- highest Truth alone
अनन्तरम् तु-अबहि:- inside and outside, (having no),
ब्रह्म सत्यम् Brahman is True
प्रत्यक् प्रशान्तम् the indwelling Self, immutable
भगवत्-शब्द-संज्ञम् Bhagavaan word named
यत्-वासुदेवम् कवय: वदन्ति which Vaasudeva, the wise call
रहूगणैतत्तपसा न याति न चेज्यया निर्वपणाद् गृहाद्वा ।
नच्छन्दसा नैव जलाग्निसूर्यैर्विना महत्पादरजोऽभिषेकम् ॥१२॥
रहूगण-एतत्-तपसा न याति O Rahugana! this by asceticism does not come
न च-इज्यया not and by rituals
निर्वपणात् गृहात्-वा by charity householder's or
न-छ्न्दसा नैव not by Vedas
जल-अग्नि-सूर्यै:-विना not also water, fire, Sun, except
महत्-पाद-रज:-अभिषेकम् by exalted souls' feet dust bathing (in)
यत्रोत्तमश्लोकगुणानुवाद: प्रस्तूयते ग्राम्यकथाविघात: ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं सतीं यच्छति वासुदेवे ॥१३॥
यत्र-उत्तम-श्लोक- where, the pure famed Lord's
गुण-अनुवाद: प्रस्तूयते virtues discourses are held
ग्राम्य-कथा-विघात: worldly talks are shunned
निषेव्यमाण:-अनुदिनम् listening to every day,
मुमुक्षो:-मतिम् सतीम् seeker of liberation, mind pure
यच्छति वासुदेवे goes to Vaasudeva
अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्ध: ।
आराधनं भगवत ईहमानो मृगोऽभवं मृगसङ्गाद्धतार्थ: ॥१४॥
अहम् पुरा भरत: नाम राजा I formerly, Bharata named king
विमुक्त-दृष्ट-श्रुत- rid of seen (and) heard (this world and heaven)
सङ्ग-बन्ध: attachment bondage
आराधनम् भगवत: ईहमान: worship of the Lord, endeavouring to
मृग:-अभवम् deer became
मृग-सङ्गात्-हत-अर्थ: by deer's attachment, lost the purpose (of Realization)
सा मां स्मृतिर्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो विशङ्कमानोविवृतश्चरामि ॥१५॥
सा माम् स्मृति:- of that me, the memory
मृग-देहे-अपि वीर of deer's body also, O valiant king!
कृष्ण-अर्चन-प्रभवा by Krishna's worship awakened
न जहाति अथ: अहम् did not leave, now I
जन-सङ्गात्-असङ्ग: from peoples' company, incognito
विशङ्कमान:-विवृत:-चरामि afraid, unattached move about
तस्मान्नरोऽसङ्गसुसङ्गजातज्ञानासिनेहैव विवृक्णमोह: ।
हरिं तदीहाकथनश्रुताभ्यां लब्धस्मृतिर्यात्यतिपारमध्वन: ॥१६॥
तस्मात्-नर:-असङ्ग- from that, man, unattached
सुसङ्ग-जात- by good company reaped
ज्ञान-असिना-इह-एव by wisdom's sword, here itself
विवृक्ण-मोह: severed infatuation
हरिम् तत्-ईहा Hari, His stories
कथन-श्रुताभ्याम् recounting and listening to
लब्ध-स्मृति:- regained memory of
याति-अतिपारम्-अध्वन: reaches the farthest end of the (worldly) road
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ब्राह्मणरहूगणसंवादे
द्वादशोऽध्याय: ॥१२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ब्राह्मणरहूगणसंवादे
द्वादशोऽध्याय: ॥१२॥ Thus ends the twelfth discourse, forming part of the dialogue between
त्रयोदश: अध्याय:
ब्राह्मण उवाच - The Braahmana said -
दुरत्ययेऽध्वन्यजया निवेशितो रजस्तम: सत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपर: परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥१॥
दुरत्यये-अध्वनि- difficult to go till the end, on path
अजया निवेशित: by the unconquerable, (Maayaa) put
रज:-तम: सत्त्व- by Rajas, Tamas, Sattva
विभक्त-कर्म-दृक् divided activities involved in
स: एष: सार्थ:- that this company of merchants
अर्थपर: परिभ्रमन् for the purpose of acquiring wealth, goes about
भव-अटवीम् याति worldly (mundane existence) forest, goes to
न शर्म विन्दति does not peace achieve
यस्यामिमे षण्नरदेव दस्यव: सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तमाविश्य यथोरणं वृका: ॥२॥
यस्याम्-इमे षट्-नरदेव in which (the forest) these six, O ruler of men!
दस्यव: सार्थम् विलुम्पन्ति plunderers the company rob
कुनायकम् बलात् the unworthy chief forcefully
गोमायव: यत्र हरन्ति jackals just as, drag away
सार्थिकम् प्रमत्तम्- member of the company, unwary
आविश्य यथा-उरणम् वृका: accessing (the camp) like a sheep, the wolves
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर्मशकैरुपद्रुत: ।
क्वचित्तुगन्धर्वपुरं प्रपश्यति क्वचित्क्वचिच्चाशुरयोल्मुकग्रहम् ॥३॥
प्रभूत-वीरूत्-तृण-गुल्म-गह्वरे numerous creepers, grass, shrubs, dense
कठोर-दंशै:-मशकै:-उपद्रुत: sharp bites by mosquitoes harassed
क्वचित्-तु-गन्धर्व-पुरम् somewhere indeed Gandharvas city
प्रपश्यति क्वचित्-क्वचित्-च- witnesses, sometimes somewhere and
आशु-रय-उल्मुक-ग्रहम् in fast speed firebrand planet
निवासतोयद्रविणात्मबुद्धिस्ततस्ततोधावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्ष: ॥४॥
निवास-तोय-द्रविण- a habitat, water, wealth
आत्मबुद्धि:-तत:-तत:- as own (looking upon) here there
धावति भो: अटव्याम् runs about O! in the forest
क्वचित्-च वात्या-उत्थित sometimes and by wind raised
पांसु-धूम्रा दिश: quarters smoky directions
न जानाति रजस्वल-अक्ष: does not know by dusty eyes
अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्यभिधावति क्वचित् ॥५॥
अदृश्य-झिल्ली-स्वन-कर्ण-शूल by unseen crickets buzzing ears jarring
उलूक-वाग्भि:-व्यथित-अन्तर-आत्मा by owls' hooting, distressed inside the mind
अपुण्य-वृक्षान् श्रयते क्षुधा-अर्दित: unholy trees (takes) shelter, by hunger
अपुण्य-वृक्षान् श्रयते क्षुधा-अर्दित: unholy trees (takes) shelter, by hunger oppressed
मरीचि-तोयानि- mirage waters
अभिधावति क्वचित् running after sometimes
क्वचिद्वितोया: सरितोऽभियाति परस्परं चालषते निरन्ध: ।
आसाद्य दावं क्वचिदग्नितप्तो निर्विद्यते क्व च यक्षैर्हृतासु: ॥६॥
क्वचित्-वितोया: sometimes waterless
सरित:-अभियाति rivers go to
परस्परम् च-आलषते निरन्ध: among themselves and seek food, starved
आसाद्य दावम् come near to forest fire
क्वचित्-अग्नि-तप्त: sometimes by fire scorched
निर्विद्यते क्व च are full of despair sometimes and
यक्षै:-हृत-असु: by Yakshas, drawn out life
शूरैर्हृतस्व: क्व च निर्विण्णचेता: शोचन् विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्ट: प्रमोदते निर्वृतवन्मुहूर्तम् ॥७॥
शूरै:-हृत-स्व: क्व च by heroic men grabbed wealth, sometimes and
निर्विण्ण-चेता: शोचन् depressed minded grieving
विमुह्यन्-उपयाति कश्मलम् confused gets fainted
क्वचित्-च sometimes and
गन्धर्व-पुरम् प्रविष्ट: Gandharva city entering
प्रमोदते निर्वृत-वत्-मुहूर्तम् rejoices, realized soul like for a little time
चलन् क्वचित्कण्ट्कशर्कराङ्घ्रिर्नगारुरुक्षुविमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दित: कौटुम्बिक: क्रुध्यति वै जनाय ॥८॥
चलन् क्वचित्-कण्ट्क- walking, sometimes, by thorns
शर्करा-अङ्घ्रि:- gravel feet
नग-आरुरुक्षु: mountain climbing desiring
विमना: इव-आस्ते saddened like sit
पदे पदे-अभ्यन्तर- every moment by inside
वह्निना-आर्दित: fire tormented
कौटुम्बिक: क्रुध्यति on family angered
वै जनाय indeed members
क्वचिन्निगीर्णोऽजगराहिना जनो नावैति किञ्चिद्विपिनेऽपविद्ध: ।
दष्ट: स्म शेते क्वच दन्दशूकैरन्धोऽन्धकूपे पतितस्तमिस्रे ॥९॥
क्वचित्-निगीर्ण:- sometimes swallowed by
अजगर-अहिना the ajagar serpent
जन: न-अवैति man does not get
किञ्चित्-विपिने-अपविद्ध: anything in the forest lying and
दष्ट: स्म शेते क्व च bitten, lies somewhere and
दन्द-शूकै:-अन्ध:- by carnivorous animals blinded
अन्ध-कूपे पतित:-तमिस्रे in dark well, falls in darkness
कर्हि स्म चित्क्षुद्ररसान् विचिन्वंस्तन्मक्षिकाभिर्व्यथितो विमान: ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥१०॥
कर्हि स्म चित्- some time indeed
क्षुद्र-रसान् विचिन्वन्- small honey seeking
तत्-मक्षिकाभि:- by those bees
व्यथित: विमान: tormented frustrated
तत्र-अति-कृच्छ्रात्- there by hardship
प्रतिलब्धमान: having achieved
बलात्-विलुम्पन्ति- forcefully grab
अथ तम् तत:-अन्ये then that from him others
क्वचिच्च शीतातपवातवर्षप्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चिद् विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥११॥
क्वचित्-च शीत-आतप- sometimes and cold, heat,
वात-वर्ष-प्रतिक्रियाम् storm, rain warding
कर्तुम्-अनीश आस्ते to do unable remains
क्वचित्-मिथ: विपणन् sometimes among (themselves) trading
यत्-च किञ्चिद् that and whatever
विद्वेषम्-ऋच्छति- animosity gains
उत वित्त-शाठ्यात् indeed wealth greed
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन् शय्यासनस्थानविहारहीन: ।
याचन् परादप्रतिलब्धकाम: पारक्यदृष्टिर्लभतेऽवमानम् ॥१२॥
क्वचित्-क्वचित्- at times
क्षीण-धन:-तु in dearth of wealth indeed
तस्मिन् शय्या-आसन- in that bed, seat,
स्थान-विहार-हीन: dwelling, pleasure trips deprived of
याचन् परात्- begging of others
अप्रतिलब्ध-काम: and not getting the desired
पारक्य-दृष्टि:- with a wistful look
लभते-अवमानम् incurs insult
अन्योन्यवित्तव्यतिषङ्गवृद्धवैरानुबन्धो विवहन्मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्तबाधोपसर्गैर्विहरन् विपन्न: ॥१३॥
अन्योन्य-वित्त-व्यतिषङ्ग- one another's wealth attracted to
वृद्ध-वैर-अनुबन्ध: increased animosity, in relation
विवहन्-मिथ:-च marital among one another and
अध्वनि-अमुष्मिन्- on the way in this
उरु-कृच्छ्र-वित्त- great hardships, wealth
बाध:-उपसर्गै:- loses with calamities
विहरन् विपन्न: roams fallen
तांस्तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थ: ।
आवर्ततेऽद्यापि न कश्चिदत्र वीराध्वन: पारमुपैति योगम् ॥१४॥
तान्-तान् विपन्नान् those deceased
स: हि तत्र तत्र विहाय he certainly, here there leaving
जातम् परिगृह्य सार्थ: (new) born gathering along with them
आवर्तते-अद्य-अपि comes back till today also
न कश्चिद्-अत्र वीर not anyone here, O Valiant One!
अध्वन: पारम्-उपैति योगम् the path's end is reached by Yoga
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैरा: ।
मृधे शयीरन्न तु तद्व्रजन्ति यन्न्यस्तदण्डो गतवैरोऽभियाति ॥१५॥
मनस्विन: निर्जित- great thinkers winning over
दिक्-गजेन्द्रा: मम-इति सर्वे the quarters' elephants, mine thus (claiming) all
भुवि बद्ध-वैरा: on the earth contract hostility
मृधे शयीरन्-न तु तत्- in battle involved, do not that (path)
व्रजन्ति यत्-न्यस्त-दण्ड: trod, which holding a staff (the recluse)
गत-वैर:-अभियाति devoid of enmity walks on
प्रसज्जति क्वापि लताभुजाश्रयस्तदाश्रयाव्यक्तपदद्विजस्पृह: ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन् सख्यं विधत्ते बककङ्कगृध्रै: ॥१६॥
प्रसज्जति क्व-अपि clinging somewhere
लता-भुज-आश्रय:- creepers arms (shoots) supported
तद्-आश्रय-अव्यक्त-पद- on that perched unknown place
द्विज-स्पृह: क्वचित्- birds longing for, sometimes
कदाचित्-हरि-चक्रत:-त्रसन् by some tigers groups afraid of
सख्यम् विधत्ते बक-कङ्क-गृध्रै: friendship builds (with) cranes, herons, and
सख्यम् विधत्ते बक-कङ्क-गृध्रै: friendship builds (with) cranes, herons, and vultures
तैर्वञ्चितो हंसकुलं समाविशन्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रिय: परस्परोद्वीक्षणविस्मृतावधि: ॥१७॥
तै:-वञ्चित: हंस-कुलम् by them betrayed, swans' flocks
समाविशन्-अरोचयन् शीलम्- joining, not pleased by (their) behaviour
उपैति वानरान् approaches monkeys
तत्-जाति-रासेन that species amorous sports
सुनिर्वृत-इन्द्रिय: gratified senses
परस्पर-उद्वीक्षण- mutually looking
विस्मृत-अवधि: forgets tenure (of age)
द्रुमेषु रंस्यन् सुतदारवत्सलो व्यवायदीनो विवश: स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थित: ॥१८॥
द्रुमेषु रंस्यन् in the trees jumping about
सुत-दार-वत्सल: son, wife fond of
व्यवाय-दीन: sexually indulgent
विवश: स्व-बन्धने helpless in own bondages
क्वचित्-प्रमादात्- sometimes, inadvertently
गिरि-कन्दरे पतन् in a ravine falling
वल्लीम् गृहीत्वा creeper holding
गज-भीत आस्थित: elephant afraid of remains
अत: कथञ्चित्स विमुक्त आपद: पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥१९॥
अत: कथञ्चित्- then somehow
स: विमुक्त आपद: he is freed from calamities
पुन:-च सार्थम् again and the company
प्रविशति-अरिन्दम joins, O Enemy of foes!
अध्वनि-अमुष्मिन्- on the path this
अजया निवेशित: भ्रमन्- by Maaya put, wandering
जन:-अद्य-अपि न वेद man, today also does not cognize
कश्चन anything (the supreme object)
रहूगण त्वमपि ह्यध्वनोऽस्य संन्यस्तदण्ड: कृतभूतमैत्र: ।
असज्जितात्मा हरिसेवया शितं ज्ञानासिमादाय तरातिपारम् ॥२०॥
रहूगण त्वम्-अपि O Rahugana! You also
हि-अध्वन:-अस्य surely (are) on this path
संन्यस्त-दण्ड: withdraw (all) violence
कृत-भूत-मैत्र: making beings friends
असज्जित-आत्मा unattached minded
हरि-सेवया शितम् by Hari's service sharpened
ज्ञान-असिम्-आदाय knowledge sword taking up
तर-अति-पारम् cross over the other end
राजा-उवाच - The king said -
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयश:कृतात्मनां महात्मनां व: प्रचुर: समागम: ॥२१॥
अहो नृ-जन्म- Oh! Human birth
अखिल-जन्म-शोभनम् of all births is best
किम् जन्मभि:-तु-अपरै:- what of the births indeed the others
अपि-अमुष्मिन् also those (of gods etc.)
न यत्-हृषीकेश- not which Lord Vishnu's
यश:-कृत-आत्मनाम् fame done (sung) minds (purified)
महात्मनाम् व: the exalted souls you
प्रचुर: समागम: abundant meetings
न ह्यद्भुतं त्वच्चरणाब्जरेणुभिर्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे दुस्तर्कमूलोऽपहतोऽविवेक: ॥२२॥
न हि-अद्भुतम् त्वत्- it is not a wonder, by your
चरण-अब्ज-रेणुभि:-हत-अंहस: feet lotus dust dispelled sins
भक्ति:-अधोक्षजे-अमला devotion in Vishnu untainted
मौहूर्तिकात्-यस्य समागमात्- for just an hour, by whose association
च मे दुस्तर्क-मूल:- and my fallacious reasoning rooted
अपहत:-अविवेक: destroyed ignorance
नमो महद्भ्योऽस्तु नम: शिशुभ्यो नमो युवभ्यो नम आ वटुभ्य: ।
ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्य: शिवमस्तु राज्ञाम् ॥२३॥
नम: महद्भ्य:-अस्तु salutations to the elderly may be
नम: शिशुभ्य: नम: युवभ्य: salutations to the infants, salutations to the
नम: शिशुभ्य: नम: युवभ्य: salutations to the infants, salutations to the young,
नम: आ वटुभ्य: salutations to youngsters
ये ब्राह्मणा: गाम्- who are Braahmanas and the earth
अवधूत-लिङ्गा:-चरन्ति तेभ्य: as in ascetic garb roam to them
शिवम्-अस्तु राज्ञाम् blessed be the kings by them
श्रीशुक उवाच - Shri Shuka said -
इत्येवमुत्तरामात: स वै ब्रह्मर्षिसुत: सिन्धुपतय आत्मसतत्त्वं विगणयत: परानुभाव:
परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥२४॥
इत्येवमुत्तरामात: स वै ब्रह्मर्षिसुत: सिन्धुपतय आत्मसतत्त्वं विगणयत: परानुभाव:
परमकारुणिकतयोपदिश्य रहूगणेन सकरुणमभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥२४॥
इति-एवम्-उत्तरामात: this, thus, O Son of Uttaraa mother! (Pareekshit)
स: वै ब्रह्मर्षि-सुत: he certainly the holy sage's son
सिन्धु-पतय to the Sindhu ruler
आत्म-सतत्त्वम् Self True nature
विगणयत: परानुभाव: overlooking (the insult) in effect
परम-कारुणिकतया- out of supreme compassion
उपदिश्य रहूगणेन explained, by Rahugana
सकरुणम्-अभिवन्दित-चरण pathetic way adored feet
आपूर्ण-अर्णव इव fulfilled ocean like
निभृत-करण:-ऊर्मि-आशय: stilled of sense, waves like minded
धरणिम्-इमाम् विचचार the earth this roamed
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज।
एवं हि नृप भगवदाश्रिताश्रितानुभाव: ॥२५॥
सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज।
एवं हि नृप भगवदाश्रिताश्रितानुभाव: ॥२५॥
सौवीर-पति:-अपि Sauveera's lord also
सुजन-समवगत- by the saint taught
परमात्म-सतत्त्व The Supreme Spirit's nature
आत्मनि-अविद्या- in his mind wrong notion
अध्यारोपिताम् च planted and
देह-आत्म-मतिम् विससर्ज body as self the thought shed
एवम् हि नृप Like this only O King!
भगवत्-आश्रित- of The Lord's devotees
आश्रित-अनुभाव: shelter greatness
राजा-उवाच - The King said -
यो ह वा इह बहुविदा महाभागवत त्वयाभिहित: परोक्षेण वचसा जीवलोकभवाध्वा स
ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगम: । अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥२६॥
यो ह वा इह बहुविदा महाभागवत त्वयाभिहित: परोक्षेण वचसा जीवलोकभवाध्वा स
ह्यार्यमनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगम: । अथ तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥२६॥
य: ह वा इह that, indeed, or, here (in this world)
बहु-विदा महा-भगवत by of varied knowledge, the great devotee,
त्वया-अभिहित: you explained,
परोक्षेण वचसा with fanciful words,
जीव-लोक-भवाध्वा of embodied souls' transmigration,
स: हि-आर्य-मनीषया that, by noble wise men (conceived)
कल्पित-विषय: inventive genius,
न-अञ्जसा-व्युत्पन्न- not easily by untrained minds
लोक-समधिगम: for people to understand
अथ तत्-एव-एतत्- then, that only this,
दुरवगमम् difficult to understand,
समवेत-अनुकल्पेन by corresponding ideas,
निर्दिश्यताम्-इति point out, thus
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे त्रयोदशोऽध्याय: ॥१३॥ Thus ends the thirteenth discourse in Book Five of the great and
चतुर्दश: अध्याय:
स: ह-उवाच - He (Shri Shuka) said -
य एष देहात्ममानिनां
सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो
विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव:
श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव
ते ॥१॥
य एष देहात्ममानिनां
सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर्वियोगसंयोगाद्यनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य भगवतो
विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपर: स्वदेहनिष्पादितकर्मानुभव:
श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामु ह वा एते षडिन्द्रियनामान: कर्मणा दस्यव एव
ते ॥१॥
य: एष: who this
देह-आत्म-मानिनाम् body (as) self looking upon
सत्त्व-आदि-गुण-विशेष:- by Sattva and other Gunas' difference
विकल्पित-कुशल-अकुशल- prompted, virtuous, sinful
समवहार-विनिर्मित- or mixed made
विविध-देह-अवलिभि:- various body series
वियोग-संयोग-आदि-अनादि- torn away, united, beginning and beginning-less
संसार-अनुभवस्य metempsychosis ordeal
द्वार-भूतेन entrance becoming (the media of experience)
षड्-इन्द्रिय-वर्गेण by the six senses' group (the five senses and the mind)
तस्मिन्-दुर्ग-अध्व-वत्- in that, in a castle's path like
असुगमे-अध्वनि-आपतित difficult path lured into
ईश्वरस्य भगवतो विष्णो:- of Lord Bhagavaan Vishnu's
वश-वर्तिन्या मायया controlled Maayaa
जीव-लोक:-अयम् यथा jivas multitude this just as
वणिक्-सार्थ:-अर्थ-पर: a traders' company in wealth amassing
स्व-देह-निष्पादित by own body performed
कर्म-अनुभव: actions (fruits) experiencing
श्मशान-वत्-अशिवतमायाम् crematorium like, inauspicious most
संसार-अटव्याम् गत: world forest entered
न-अद्य-अपि not now also
विफल-बहु-प्रतियोग- aborted many endeavours
ईह:-तत्-ताप:-उपशमनीम् of desires, its agonies relieving
हरि-गुरु-चरण-अरविन्द Hari's as a preceptor, feet lotus
मधुकर-अनुपदवीम्-अवरुन्धे honey bee following, resort to
यस्याम्-उ ह वा in which indeed it is so
एते षड्-इन्द्रिय-नामान: these six senses named
कर्मणा दस्यव: एव ते by action robbers only (are) they
तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति। तद्धर्म्यं धनं
दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्रामोपभोगेन कुनाथस्याजितात्मनो यथा
सार्थस्य विलुम्पन्ति ॥२॥
तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति। तद्धर्म्यं धनं
दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्रामोपभोगेन कुनाथस्याजितात्मनो यथा
सार्थस्य विलुम्पन्ति ॥२॥
तत्-यथा पुरुषस्य धनम् that, just as man's wealth
यत्-किञ्चिद्- what so ever
धर्म-औपयिकम् in righteousness used
बहु-कृच्छ्र-अधिगतम् by great hardship acquired
साक्षात्-परम-पुरुष-आराधन of Himself The Supreme Person's worship
लक्षण: य:-असौ धर्म:- directly conducive, that this is righteousness
तम् तु साम्पराये that indeed in the other world
उदाहरन्ति contributes to happiness
तत्-धर्म्यम् धनं that for righteousness the wealth
दर्शन-स्पर्शन-श्रवण- (in) seeing, touching, hearing,
आस्वादन्-अवघ्राण-सङ्कल्प tasting smelling, determining
व्यवसाय-गृह- of objects in the house,
ग्राम्य-उपभोगेन by sensuous gratification
कुनाथस्य-अजित-आत्मन: unworthy chief, of unsubdued spirit
यथा सार्थस्य विलुम्पन्ति just as of the company (of traders) are lost
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य
कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥३॥
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य
कुटुम्बिन उरणकवत्संरक्ष्यमाणं मिषतोऽपि हरन्ति ॥३॥
अथ च यत्र कौटुम्बिका: then, and where (in that forest), family members
दारा-अपत्य-आदय: wife, children and others
नाम्ना कर्मणा by name, by action
वृक-सृगाला: एव- wolves and jackals only
अनिच्छत:-अपि from the unwilling also
कदर्यस्य कुटुम्बिन: stingy householders'
उरणक-वत्-संरक्ष्यमाणम् from the shepherds like guarded
मिषत:-अपि हरन्ति jealously also steal away
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव
गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥४॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव
गृहाश्रम: कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथ: ॥४॥
यथा हि-अनुवत्सरम् just as every year
कृष्यमाणम्-अपि- ploughed though
अदग्ध-बीजम् क्षेत्रम् (with) unburnt seeds, the field
पुन:-एव-अवपन-काले again also, at sowing time
गुल्म-तृण-वीरुद्भि:- by shrubs, grass creepers
गह्वरम्-इव भवति- dense like becomes
एवम्-एव गृहाश्रम: like that household
कर्म-क्षेत्रम् यस्मिन्- of actions the field, in which
न हि कर्माणि-उत्सीदन्ति do not indeed the actions come to end
यत्-अयम् काम-करण्ड: because this is of desires a storehouse
एष: आवसथ: this stage
तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि: प्राण: क्वचित्
परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं
गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥५॥
तत्रगतो दंशमशकसमापसदैर्मनुजै: शलभशकुन्ततस्करमूषकादिभिरुपरुध्यमानबहि: प्राण: क्वचित्
परिवर्तमानोऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्तमनसानुपपन्नार्थं नरलोकं
गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥५॥
तत्र-गत: दंश-मशक-सम- there placed, by gnats, mosquitoes like
अपसदै:-मनुजै: शलभ-शकुन्त- by vile men, (and by) locusts, birds,
तस्कर-मूषक-आदिभि:- thieves, rats and others
उपरुध्यमान बहि: प्राण: squeezed away the outer life (wealth)
क्वचित् परिवर्तमान:- somewhere roaming about
अस्मिन्-अध्वनि- on this road
अविद्या-काम-कर्मभि:- by ignorance, desires, actions,
उपरक्त-मनसा- corrupt minded
अनुपपन्न-अर्थम् the unreal, wrongly derive
नर-लोकम् of the mortal world
गन्धर्व-नगरम्- as Gandharva (imaginary) city
उपपन्नम्-इति as real, thus
मिथ्या-दृष्टि:-अनुपश्यति by erroneous perception regard
तत्र च क्वचिदातपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुप: ॥६॥
तत्र च क्वचित्- there and sometimes
आतपोदक-निभान् mirage like
विषयान्-उपधावति pleasures pursue
पान-भोजन- drinks, food,
व्यवाय-आदि copulation etc.,
व्यसन-लोलुप: addiction hankering for
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर
इवोल्मुकपिशाचम् ॥७॥
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमति: सुवर्णमुपादित्सत्यग्निकामकातर
इवोल्मुकपिशाचम् ॥७॥
क्वचित्-च-अशेष- sometimes and of endless
दोष-निषदनम् evils' abode
पुरीष-विशेषम् excreta (metal) special (gold)
तत्-वर्ण-गुण- its looks and qualities
निर्मित-मति: influenced minded
सुवर्णम्-उपादित्-सति- gold runs after
अग्नि-काम-कातर fire longing to get tormented
इव-उल्मुक-पिशाचम् just as 'Agnes fatuous'
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत:
परिधावति ॥८॥
अथ कदाचिन्निवासपानीयद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्यामितस्तत:
परिधावति ॥८॥
अथ कदाचित्-निवास- then, sometimes, dwelling,
पानीय-द्रविण-आदि-अनेक- water, wealth and other many
आत्म-उपजीवन-अभिनिवेश self life supporting things
एतस्याम् संसार-अटव्याम्- in this world forest
इत:-तत: परिधावति here and there runs about
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥९॥
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोहमारोपितस्तत्कालरजसा रजनीभूत इवासाधुमर्यादो
रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥९॥
क्वचित्-च वात्या- at times and by whirlwind
उपम्यया प्रमदया- comparing, by a young woman
आरोहम्-आरोपित:- in the lap taken up
तत्-काल-रजसा by instant's dust
रजनी-भूत इव- darkened entirely like
असाधु-मर्याद: non virtuous becomes
रजस्वल-अक्ष:-अपि by dust blinded also
दिग्देवता the quarter's ditties
अति-रजस्वल-मति:- very Rajoguna minded
न विजानाति does not know
क्वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥१०॥
क्वचित्सकृदवगतविषयवैतथ्य: स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥१०॥
क्वचित्-सकृत्- at times, once
अवगत-विषय-वैतथ्य: realized sense objects' falseness
स्वयम् पर-अभिध्यानेन themselves with other (body) identifying
विभ्रंशित-स्मृति:- deprived of reason
तया-एव by that reason only
मरीचि-तोय-प्रायाम्- mirage-water almost like
तान्-एव-अभिधावति them only seeks
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा
रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥११॥
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा
रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदय: ॥११॥
क्वचित्-उलूक- somewhere, owls
झिल्ली-स्वन-वत्- crickets sounds like
अति-परुष-रभसा- very loud and shrill
आटोपम् प्रत्यक्षम् परोक्षम् वा sounds coming directly or indirectly
रिपु-राज-कुल- enemies and royal
निर्भर्त्सितेन- sternest threats
अति-व्यथित- and very overbearing
कर्ण-मूल-हृदय: ears and hearts
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोद पानवदुभयार्थशून्यद्रविणान्
जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥१२॥
स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाद्यपुण्यद्रुमलताविषोद पानवदुभयार्थशून्यद्रविणान्
जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥१२॥
स: यदा दुग्ध-पूर्व-सुकृत:- he when drained of former merits,
तदा कारस्कर-काकतुण्ड-आदि- then, Kaaraskar, Kaaktunda and others
अपुण्य-द्रुम-लता- accursed trees and creepers
विष-उदपान-वत्- poisonous water wells
उभय-अर्थ-शून्य- both purposes (here and hereafter) devoid of
द्रविणान् जीवन्मृतान् miserable living but dead
स्वयम् जीवन्- himself living
म्रियमाण उपधावति but dead like follows (seeking)
एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोत: स्खलनवदुभयतोऽपि दु:खदं पाखण्डमभियाति ॥१३॥
एकदा-असत्-प्रसङ्गात्- at times, in vile (men's) company
निकृत-मति:- pervert minded
व्युदक-स्रोत: devoid of water in river
स्खलन-वत्- slipping like
उभयत:-अपि दु:खदम् in both (here and hereafter) misery entailing
पाखण्डम्-अभियाति heretic creed follows
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु
भक्षयति ॥१४॥
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मत: पितृपुत्रान् वा स खलु
भक्षयति ॥१४॥
यदा तु परबाधय-अन्ध: when indeed, others pestering, blinded,
आत्मने न-उपनमति for oneself do not obtain (food)
तदा हि then only
पितृ-पुत्र-बर्हिष्मत: father and son's possessions possessing
पितृ-पुत्रान् वा father and son or
स: खलु भक्षयति he indeed devours
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति
क्वचिद्-आसाद्य गृहम् at times, reaching home
दाव-वत्- forest fire like
प्रिय-अर्थ-विधुरम्- pleasing things devoid of forest
असुख-उदर्कम् miseries generating
शोक-अग्निना remorse fire by
दह्यमान: भृशम् scorched to extreme
निर्वेदम्-उपगच्छति grief gives way
क्वचित्कालविषमितराजकुलरक्षसापहृतप्रियतमधना-सु: प्रमृतक इव विगतजीवलक्षण आस्ते ॥१६॥
क्वचित्-काल- at times, by Time
विषमित-राज-कुल- adverse, by royal household
रक्षसा-अपहृत- demons robbed
प्रियतम-धन-असु: dear wealth, life (like)
प्रमृतक इव dead like
विगत-जीव-लक्षण: आस्ते devoid of life symptoms remains
कदाचिन्मनोरथोपगतपितृपितामहाद्यसत्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥१७॥
कदाचित्-मनोरथ-उपगत- sometimes, fancifully appearing
पितृ-पितामह- father grandfather
असत्-सत्-इति untrue, true is
स्वप्न-निर्वृति- dream joy
लक्षणम्-अनुभवति momentary experiences
क्वचित् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं
प्रविशन्निव सीदति ॥१८॥
क्वचित् गृहाश्रमकर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमना: कण्टकशर्कराक्षेत्रं
प्रविशन्निव सीदति ॥१८॥
क्वचित् गृह-आश्रम-कर्म- sometimes, householders' aashramas duties
चोदन-अति-भर- directed very detailed
गिरिम्-आरुरुक्षमाण: mountain wanting to climb
लोक-व्यसन- by worldly calamities
कर्षित-मना: drawn minded
कण्टक-शर्करा-क्षेत्रम् thorns and gravels (full of) land
प्रविशन्-इव सीदति entering like, is miserable
क्वचिच्च दु:सहेन कायाभ्यन्तरवह्निना गृहीतसार: स्वकुटुम्बाय क्रुध्यति ॥१९॥
क्वचित्-च दु:सहेन sometimes and by unbearable
काय-अभ्यन्तर-वह्निना within the body fire
गृहीत-सार: sapped energy
स्व-कुटुम्बाय क्रुध्यति own family members
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव
इवापविद्ध: ॥२०॥
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि मग्न: शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव
इवापविद्ध: ॥२०॥
स: एव पुन:- he also again
निद्रा-अजगर-गृहीत:- sleep python gripped by
अन्धे तमसि मग्न: in blinding darkness (ignorance) steeped
शून्य-अरण्य इव शेते in a lonely forest like sleeps
नान्यत् किञ्चन वेद not anything else know of
शव इव-अपविद्ध: corpse like cast off
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो
व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥२१॥
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकैरलब्धनिद्राक्षणो
व्यथितहृदयेनानुक्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥२१॥
कदाचित्-भग्न-मान-दंष्ट्र: sometimes, broken pride teeth
दुर्जन-दन्द-शूकै:- by wicked men like wild animals
अलब्ध-निद्रा-क्षण: not getting sleep for a second
व्यथित-हृदयेन- tormented at heart
अनुक्षीयमाण-विज्ञान:- sapping away of consciousness
अन्ध-कूपे-अन्ध-वत्-पतति in a dark well, blinded like falls
कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहत: पतत्यपारे निरये ॥२२॥
कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा
निहत: पतत्यपारे निरये ॥२२॥
कर्हि स्म चित्- somewhere
काम-मधु-लवान् sensuous honey drops
विचिन्वन् यदा seeking when
पर-दार-पर-द्रव्याणि- another's wife, another's wealth
अवरुन्धान: snatching
राज्ञा स्वामिभि:-वा by the king or owner
निहत: पतति-अपारे निरये killed falls into depths of hell
अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मन: संसारावपनमुदाहरन्ति ॥२३॥
अथ च तस्मात्- then and therefore
उभयथा-अपि हि कर्म- both kinds also of activities
अस्मिन्-आत्मन: in this the self
संसार-अवपनम्- the world the crop
उदाहरन्ति brings
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति तस्मादपि विष्णुमित्र इत्यनवस्थिति: ॥२४॥
मुक्त:-तत: यदि escaping from there, (even) if
बन्धात्-देवदत्त: from bondage, a Devadattaa
उपाच्छिनत्ति तस्मात्-अपि snatches, from him also
विष्णुमित्र: a Vishnumitra (snatches)
इति-अनवस्थिति: like this there is no certainty
क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया
विषण्ण आस्ते ॥२५॥
क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणेऽकल्पो दुरन्तचिन्तया
विषण्ण आस्ते ॥२५॥
क्वचित्-च somewhere and
शीत-वात-आदि- cold, wind and other
अनेक-आधिदैविक-भौतिक- many, by divine will, by created beings
आत्मीयानाम् दशानाम् by own body or mind, situations
प्रतिनिवारणे-अकल्प: to ward off unable
दुरन्त-चिन्तया in deep anxiety
विषण्ण: आस्ते cast down remain
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा-विद्वेषमेति वित्तशाठ्यात् ॥२६॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा-विद्वेषमेति वित्तशाठ्यात् ॥२६॥
क्वचित्-मिथ: व्यवहरन् sometimes, among themselves interacting
यत्-किञ्चिद्-धनम्- whatever little wealth
अन्येभ्य: वा from others or
काकिणिका-मात्रम्- small amount even
अपि-अपहरन् also snatching
यत्-किञ्चिद्-वा- however small or
विद्वेषम्-एति animosity incurs
वित्त-शाठ्यात् because of dishonesty
अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय:
अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदु:खरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादय:
अध्वनि-अमुष्मिन्-इमे on path this these
उपसर्गा:-तथा सुख-दु:ख- obstacles and joy, sorrow,
राग-द्वेष-भय-अभिमान- attachment, averseness, fear, pride,
प्रमाद-उन्माद-शोक-मोह- error, insanity, grief, infatuation,
लोभ-मात्सर्य-ईर्ष्या-अवमान- greed, spite, jealousy, ignomy,
क्षुत्-पिपासा-आधि-व्याधि- hunger, thirst, worries, ailments
जन्म-जरा-मरण-आदय: birth, old age, death and others
क्वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो
यद्विहारगृहारम्भाकुलहृदयस्तदाश्र-यावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृ-तहृदय
आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥२८॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढ: प्रस्कन्नविवेकविज्ञानो
यद्विहारगृहारम्भाकुलहृदयस्तदाश्र-यावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृ-तहृदय
आत्मानमजितात्मापारेऽन्धे तमसि प्रहिणोति ॥२८॥
क्व-अपि देव-मायया somewhere also by Lord's deluding potency
स्त्रिया भुज-लता-उपगूढ: woman's arm creepers enfolded
प्रस्कन्न-विवेक-विज्ञान: deprived by discrimination and wisdom
यत्-विहार-गृह- that pleasure house
आरम्भ-आकुल-हृदय:- to make anxious hearted
तत्-आश्रय-अवसक्त- in her protection infatuated
सुत-दुहितृ-कलत्र- son, daughter-in-law, wife's
भाषित-अवलोक-विचेष्टित- speech sight and actions
अपहृत-हृदय: आत्मानम्- stolen hearted, himself
अजित-आत्म-अपारे-अन्धे unconquered self, in endless blind
तमसि प्रहिणोति darkness hurls
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धा
पवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो
मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवता:
कङ्कगृध्रबकवटप्राया: आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥२९॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात्परमाण्वादिद्विपरार्धा
पवर्गकालोपलक्षणात्परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो
मिषतां वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवता:
कङ्कगृध्रबकवटप्राया: आर्यसमयपरिहृता: साङ्केत्येनाभिधत्ते ॥२९॥
कदाचित्-ईश्वरस्य भगवत: विष्णो:- sometimes, of The Almighty Lord Vishnu's,
चक्रात्-परमाणु-आदि from the discus, atoms etc.,
द्वि-परार्ध-अपवर्ग-काल- up to two Paraardham (time span), till liberation,
उपलक्षणात्-परिवर्तितेन manifested, changing
वयसा रंहसा हरत ages, in quick movement sweeps away
आब्रह्म-तृण-स्तम्ब-आदीनाम् from Brahmaa to grass clumps and others
भूतानाम्-अनिमिषत: of the beings steadily
मिषताम् वित्रस्त-हृदय:- looking on terrified at heart
तम्-एव-ईश्वरम् Him only The Lord
काल-चक्र-निज-आयुधम् Time wheel own weapon
साक्षाद्-भगवन्तम् no other than The Lord
यज्ञ-पुरुषम्-अनादृत्य on sacrifices, The Person presiding, disrespecting
पाखण्ड-देवता: heretics deities
कङ्क-गृध्र-बक-वट-प्राया: buzzards, vultures, herons, quails like
आर्य-समय-परिहृता: from Vedic tradition discarded
साङ्केत्येन-अभिधत्ते indicated, catches hold of
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां
शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते
निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥३०॥
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरु वञ्चितो ब्रह्मकुलं समावसंस्तेषां
शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूद्रकुलं भजते
निगमाचारेऽशुद्धितो यस्य मिथुनीभाव: कुटुम्बभरणं यथा वानरजाते: ॥३०॥
यदा पाखण्डिभि:- when by the heretics
आत्म-वञ्चितै:- the self deluded
उरु वञ्चित: greatly betrayed
ब्रह्म-कुलम् समावसन्- the Braahmana race resides with
तेषाम् शीलम्-उपनयन-आदि their pious ways, sacred thread etc.,
श्रौत-स्मार्त- of the Vedic and Smriti texts
कर्म-अनुष्ठानेन rituals performing
भगवत: यज्ञपुरुषस्य- of The Lord of sacrifices
आराधनम्-एव worshipping also
तत्-अरोचयन् him not pleasing
शूद्र-कुलम् भजते the race of the Shudras goes to
निगम-आचारे-अशुद्धित: according to the Vedic principle not purified
यस्य मिथुनी-भाव: whose copulation nature
कुटुम्ब-भरणम् family rearing
यथा वानर-जाते: just as the monkey race
तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधि: ॥३१॥
तत्रापि निरवरोध: स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधि: ॥३१॥
तत्र-अपि निरवरोध: there also unrestricted
स्वैरेण विहरन्- at will sporting
अति-कृपण-बुद्धि:- very much distress minded
अन्योन्य-मुख-निरीक्षण-आदिना one another's face looking at, etc.,
ग्राम्य-कर्मणा-एव in sensuous activities only
विस्मृत-काल-अवधि: forgets Time's span
क्वचिद् द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा वानर: सुतदारवत्सलो व्यवायक्षण: ॥३२॥
क्वचित् द्रुम-वत्- sometimes, trees like
ऐहिक-अर्थेषु गृहेषु in worldly fruits (giving) in the houses
रंस्यन् यथा वानर: delighting in, like monkeys
सुत-दार-वत्सल: in son wife very attached
व्यवाय-क्षण: in coition spends time
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये ॥३३॥
एवम्-अध्वनि- in such path
अवरुन्धान: falling prey to
मृत्यु-गज-भयात्- by death elephant fearful
तमसि गिरि-कन्दर-प्राये in dark mountain ravine like
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण
आस्ते ॥३४॥
क्वचिच्छीतवाताद्यनेकदैविकभौतिकात्मीयानां दु:खानां प्रतिनिवारणेऽकल्पो दुरन्तविषयविषण्ण
आस्ते ॥३४॥
क्वचित्-शीत-वात-आदि- sometimes, cold, wind and other
अनेक-दैविक-भौतिक्- many, by divine, by material,
आत्मीयानाम् दु:खानाम् or by own people sorrows
प्रतिनिवारणे-अकल्प: to counteract unable
दुरन्त-विषय-विषण्ण: with innumerable sense object worried
आस्ते remains
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तशाठ्येन ॥३५॥
क्वचित्-मिथ: sometimes mutually
व्यवहरन् entering into business
यत्-किञ्चिद्-धनम्- whatever much wealth
उपयाति वित्तशाठ्येन earns by wealth stinginess
क्वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो
यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥३६॥
क्वचित्क्षीणधन: शय्यासनाशनाद्युपभोगविहीनो
यावदप्रतिलब्धमनोरथोपगतादानेऽवसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते ॥३६॥
क्वचित्-क्षीण-धन: sometimes depleted of wealth
शय्या-आसन-अशन-आदि- bed, mat, food etc.,
उपभोग-विहीन: comforts deprived of
यावद्-अप्रतिलब्ध- till not procured
मनोरथ-उपगत- desires obtained
आदाने-अवसित-मति:- in getting fixed minded
तत: तत:-अवमान-आदीनि here and there, insult (rebuke) etc.,
जनाद्-अभिलभते from people gets
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथापवहति ॥३७॥
एवम् वित्त-व्यतिषङ्ग- thus, wealth's attraction
विवृद्ध-वैर- increased animosity
अनुबन्ध:-अपि feeling also
पूर्व-वासनया by previous alliance
मिथ: उद्वहति- mutually enter into relationship
अथ-अपवहति and then dissolves it
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य
जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन्नह्यमान: साधुवर्जितो
नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥३८॥
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमु ह वावेतरस्तत्र विसृज्य
जातं जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन्नह्यमान: साधुवर्जितो
नैवावर्ततेऽद्यापि यत आरब्ध एष नरलोकसार्थो यमध्वन: पारमुपदिशन्ति ॥३८॥
एतस्मिन् संसार-अध्वनि in this world's path
नाना-क्लेश-उपसर्ग-बाधित various agonies, obstacles bound by
आपन्न-विपन्न: by calamity dead
यत्र य:-तम्-उ ह where he him indeed
वाव-इतर:-तत्र and the other, there
विसृज्य जातम् leaving, born
जातम्-उपादाय new birth taking
शोचन्-मुह्यन् grieving, infatuated,
बिभ्यत्-विवदन् fearing, quarrelling
क्रन्दन् संहृष्यन् crying, joyous,
गायन्-नह्यमान:- singing, bound (by others)
साधु-वर्जित: the pious except
न-एव-आवर्तते-अद्य-अपि do not return today also
यत: आरब्ध: एष: from where started this
नरलोक-सार्थ: mundane journey
यम्-अध्वन: पारम्- which road the end
उपदिशन्ति is said to be
यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान:
समवगच्छन्ति ॥३९॥
यदिदं योगानुशासनं न वा एतदवरुन्धते यन्न्यस्तदण्डा मुनय उपशमशीला उपरतात्मान:
समवगच्छन्ति ॥३९॥
यत्-इदम् which this
योग-अनुशासनम् Yoga discipline
न वा एतत्-अवरुन्धते not or this (supreme state), is reached,
यत्-न्यस्त-दण्डा: मुनय: which, taken the discipline the sages
उपशम-शीला: naturally self-controlled
उपरत-आत्मान: समवगच्छन्ति withdrawn minded, easily walk on
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥४०॥
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षय: किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृता: ॥४०॥
यत्-अपि दिगिभ-जयिन: that also, the directions' elephants conquerors
यज्विन: ये वै राजर्षय: the sacrificer's, those indeed the royal sages
किम् तु परम् मृधे what of but in battle,
शयीरन्-अस्याम्-एव lying, in this only
मम-इयम्-इति mine this thus
कृत-वैर-अनुबन्धायाम् holding animosity claiming to possess
विसृज्य स्वयम्-उपसंहृता: leaving, themselves withdraw
कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥४१॥
कर्मवल्लीमवलम्ब्य तत आपद: कथञ्चिन्नरकाद्विमुक्त: पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरि गतोऽपि ॥४१॥
कर्म-वल्लीम्-अवलम्ब्य actions' creeper clinging to
तत: आपद: from that tortures
कथञ्चित्-नरकात्-विमुक्त: somewhat of hell rid
पुन:-अपि-एवम् again also like this
संसार-अध्वनि वर्तमान: on the worldly path, roaming about
नरलोक-सार्थम्-उपयाति the men's company resorts to
एवम्-उपरि गत:-अपि same the higher risen (people) also
तस्य-इदम्-उपगायन्ति - of him this is sung -
आर्षभस्येह राजर्षेर्मनसापि महात्मन: ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मत: ॥४२॥
आर्षभस्य-इह राजर्षे:- Rishabha son's (Bharata's) here, the royal sage's,
मनसा-अपि महात्मन: mentally also, of the high-souled
न-अनुवर्त्म-अर्हति नृप: not follow is capable the king
मक्षिका-इव गरुत्मत: fly like in Gaduda's comparison
यो दुस्त्यजान्दारसुतान् सुहृद्राज्यं हृदिस्पृश: ।
जहौ युवैव मलवदुत्तमश्लोकलालस: ॥४३
य: दुस्त्यजान्-दार-सुतान् who, difficult to renounce, wife, sons,
सुहृद्-राज्यम् हृदिस्पृश: kinsmen, kingdom delightful
जहौ युवा-एव मल-वत्- renounced when young only, excreta like
उत्तम-श्लोक-लालस: excellent renounced Krishna longing for
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यांश्रियं सुरवरै: सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गु: ॥४४॥
य: दुस्त्यजान् who (Bharat), difficult to be renounced
क्षिति-सुत-स्वजन- earth, sons, kinsfolk
अर्थ-दारान् प्रार्थ्याम्-श्रियम् riches, wife, coveted Shree (goddess of wealth)
सुर-वरै: सदय-अवलोकाम् by gods foremost, of gracious glances,
न-इच्छन्-नृप:-तत्-उचितम् not desiring, the king, that was proper
महताम् मधुद्विट्- for the exalted souls, of Madhusoodana, (Lord Vishnu)
सेवा-अनुरक्त-मनसाम्- service devoted minds
अभव:-अपि फल्गु: liberation also is worthless
यज्ञाय धर्मपतये विधिनैपुणाय योगाय सांख्यशिरये प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं हास्यन्मृगत्वमपि य: समुदाजहार ॥४५॥
यज्ञाय धर्म-पतये for Yagya (personified), for the righteousness protector,
विधि-नैपुणाय for (Him Who) rituals (of scriptures) carries out
योगाय सांख्य-शिरये for The Yoga (embodied) for Saankhya (principal) theme
प्रकृति-ईश्वराय for Prakriti's Lord
नारायणाय हरये नम: for Naaraayana, for Hari Salutations
इति-उदारम् thus loudly
हास्यन्-मृगत्वम्-अपि when shedding deer form also
य: समुदाजहार who distinctly prayed
य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं
स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत
इति ॥४६॥
य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं धन्यं यशस्यं
स्वर्ग्यापवर्ग्यं वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत
इति ॥४६॥
य: इदम् भागवत-सभाजित- who so ever this, by the devotees extolled
अवदात-गुण-कर्मण: of spotless virtues and actions
राजर्षे:-भरतस्य- of the royal sage Bharata
अनुचरितम् स्वस्ति-अयनम्- the story, good fortune bringing,
आयुष्यम् धन्यम् यशस्यम् longevity conferring, wealth and celebrity bringing
स्वर्ग्य-अपवर्ग्यम् heavenly bliss and liberation granting
वा-अनुशृणोति-आख्यास्यति- or listens to, speaks of,
अभिनन्दति च welcomes and
सर्वा: एव-आशिष: all also desires
आत्मन: आशास्ते by themselves attains
न काञ्चन परत: इति nothing from others seeks, thus
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भरतोपाख्याने
पारोक्ष्यविवरणं नाम चतुर्दश: अध्याय: ॥१४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भरतोपाख्याने
पारोक्ष्यविवरणं नाम चतुर्दश: अध्याय: ॥१४॥ Thus ends the fourteenth discourse entitled "The allegorical meaning (of
पञ्चदश: अध्याय:
श्री शुक उवाच - Shri Shuka said -
भरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥१॥
भरतस्यात्मज: सुमतिर्नामाभिहितो यमु ह वाव केचित्पाखण्डिन ऋषभपदवीमनुवर्तमानं चानार्या
अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥१॥
भरतस्य-आत्मज: Bharata's son
सुमति:-नाम-अभिहित: Sumati by name, spoken of
यमु ह वाव who indeed
केचित्-पाखण्डिन: some heretics
ऋषभ-पदवीम्-अनुवर्तमानम् Rishabha' footsteps followed
च-अनार्या: and non-Vedic (people)
अवेद-समाम्नातां देवताम् not known by imagination, deity
स्व-मनीषया by own intellect
पापीयस्या कलौ in the sinful Kali age
कल्पयिष्यन्ति will set up
तस्मात् वृद्धसेनायां देवताजिन्नाम पुत्रोभवत् ॥२॥
तस्मात् वृद्धसेनायाम् from him, in Vriddhasenaa
देवताजित्-नाम Devataajit named
पुत्र:-अभवत् son was born
अथासुर्याम् तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात:
अथासुर्याम् तत्तनयो देवद्युम्नस्ततो धेनुमत्यां सुत: परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजात:
अथ-आसुर्याम् then from Aasuri
तत्-तनय: देवद्युम्न:- his son Devadyumna,
तत: धेनुमत्याम् from him through Dhenumatee,
सुत: परमेष्ठी son Parameshthee,
तस्य सुवर्चलायाम् his, through Suvarchalaa
प्रतीह उपजात: Prateeha was born
य: आत्मविद्यामाख्याय स्वयं संशुद्धो महापुरुषमनुसस्मार ॥४॥
य: आत्म-विद्याम्-आख्याय who self knowledge by preaching
स्वयम् संशुद्ध: himself well purified
महापुरुषम्-अनुसस्मार The Person realized
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु:
स्तुत्यामजभूमानावजनिषाताम् ॥५॥
प्रतीहात्सुवर्चलायां प्रतिहर्त्रादयस्त्रय आसन्निज्याकोविदा: सूनव: प्रतिहर्तु:
स्तुत्यामजभूमानावजनिषाताम् ॥५॥
प्रतीहात्-सुवर्चलायाम् from Prateeha, through Suvarchalaa
प्रतिहर्तृ-आदय:-त्रय: Pratihartree and the three
आसन्-इज्या-कोविदा: were (born), in Sacrifice were well-versed
सूनव: प्रतिहर्तु: sons of Pratihartree
स्तुत्याम्-अज-भूमानौ- through Stuti, Aja Bhoomaa, two
अजनिषाताम् were born
भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो
राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्-रिरक्षिषया गृहीतसत्त्वस्य
कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥६॥
भूम्न ऋषिकुल्यायामुद्गीथस्तत: प्रस्तावो देवकुल्यायां प्रस्तावान्नियुत्सायां हृदयज
आसीद्विभुर्विभो रत्यां च पृथुषेणस्तस्मान्नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो
राजर्षिप्रवर उदारश्रवा अजायत साक्षाद्भगवतो विष्णोर्जगद्-रिरक्षिषया गृहीतसत्त्वस्य
कलाऽऽत्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्त: ॥६॥
भूम्न: ऋषिकुल्यायाम्- from Bhooma through Rishikulya (was born)
उद्गीथ:-तत: प्रस्ताव: Udgeetha, from him Prastaava
देवकुल्यायाम् प्रस्तावात्- through Devakulyaa, from Prastaava
नियुत्सायाम् हृदयज through Niyutsyaa Hridayaja
आसीद्-विभु:-विभो: रत्याम् च came, Vibhu from Vibhu through Rati, and
पृथुषेण:-तस्मात्-नक्त: Prithushena, from him (Prithushena) Nakta
आकूत्याम् जज्ञे through Aakuti was born
नक्ताद् द्रुतिपुत्र: गय: from Nakta Druti's son Gaya
राजर्षि-प्रवर the royal sage foremost
उदारश्रवा: अजायत the illustrious famed was born
साक्षाद्-भगवत: विष्णो:- direct Lord Vishnu's ray,
जगद्-रिरक्षिषया the universe desiring to protect
गृहीत-सत्त्वस्य assuming Sattva
कला-आत्मवत्त्व- ray part, and self -possessed
आदि-लक्षणेन and other qualities
महापुरुषताम् प्राप्त: the rank of exalted soul attained
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णश: परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥७॥
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे
परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयाऽऽपादितभगवद्भक्तियोगेन
चाभीक्ष्णश: परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमानब्रह्मात्मानुभवोऽपि
निरभिमान एवावनिमजूगुपत् ॥७॥
स: वै स्व-धर्मेण he of course by own duties
प्रजा-पालन-पोषण peoples' looking after, subsistence,
प्रीणन-उपलालन- humouring, treating tenderly,
अनुशासन-लक्षणेन- disciplining, indicated
इज्या-आदिना च by sacrifice and other and
भगवति महापुरुषे in Lord The Supreme Person
पर-अवरे ब्रह्मणि of the highest beyond, The Brahman,
सर्व-आत्मना-अर्पित by his whole heart dedicated
परम-अर्थ-लक्षणेन the highest end denoting
ब्रह्मवित्-चरण-अनुसेवया- of the Brahman knowers' feet by service
आपादित-भगवद्-भक्ति-योगेन acquired by Devotion yoga
च-अभीक्ष्णश: परिभावित- and constantly attained
अति-शुद्ध मति:- very pure mind
उपरत-अनात्म्य ceasing body sense
आत्मनि स्वयम्- in self by himself
उपलभ्यमान attained
ब्रह्मात्म-अनुभव:-अपि Brahma realization also
निरभिमान: एव- without pride only
अवनिम्-अजूगुपत् the earth ruled
तस्येमां गाथां पाण्डवेय पुराविद् उपगायन्ति ॥८॥
तस्य-इमाम् गाथाम् his praiseful story
पाण्डवेय पुराविद् O Pareekshita! Knowers of past
उपगायन्ति chant
गयं नृप: क: प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता ।
समागतश्री: सदसस्पति: सतां सत्सेवकोऽन्यो भगवत्कलामृते ॥९॥
गयम् नृप: क: प्रतियाति Gaya king, which can supersede
कर्मभि:-यज्वा-अभिमानी by deeds, sacrificer known as
बहुवित्-धर्म-गोप्ता well knowledgeable, righteousness protector
समागत-श्री: सदस:-पति: wooed by Shree, of the assembly the leader
सताम् सत्सेवक:- of the exalted souls the servant
अन्य: भगवत्-कलाम्-ऋते other of The Lord's part, besides
यमभ्यषिञ्चन् परया मुदा सती: सत्याशिषो दक्षकन्या: सरिद्भि: ।
यस्य प्रजानां दुदुहे धराऽऽशिषो निराशिषो गुणवत्सस्नुतोधा: ॥१०॥
यम्-अभ्यषिञ्चन् whom sprinkled
परया मुदा सती: with great joy the pious
सत्य-आशिष: true benedictions granting
दक्ष-कन्या: Daksha's daughters
सरिद्भि: along with the rivers, (Ganga and others)
यस्य प्रजानाम् for whose people
दुदुहे धरा- mulched the earth
आशिष: निराशिष: desires, (himself) desire less
गुण-वत्स- virtues (as) calf
स्नुत-ऊधा: (causing) her udders to flow
छन्दांस्यकामस्य च यस्य कामान् दुदूहुराजह्रुरथो बलिं नृपा: ।
प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठमंशं परेत्य ॥११॥
छन्दांसि-अकामस्य the Vedic rites, to the desire less
च यस्य कामान् दुदूहु:- and whose all enjoyments yielded
आजह्रु:-अथ: बलिम् नृपा: brought then, tributes the kings
प्रत्यञ्चिता: युधि honoured in the battle
धर्मेण विप्रा: by observing of the righteousness, the Braahmanas
यत्-आशिषाम् whatever the blessings
षष्ठम्-अंशम् परेत्य sixth part in the other world
यस्याध्वरे भगवानध्वरात्मा मघोनि माद्यत्युरुसोमपीथे ।
श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्याफलमाजहार ॥१२॥
यस्य-अध्वरे in whose sacrifice
भगवान्-अध्वर-आत्मा Lord of sacrifices The Soul
मघोनि माद्यति- by Indra getting drunk
उरु-सोम-पीथे too much Soma from drinking
श्रद्धा-विशुद्ध- with reverence very pure
अचल-भक्ति-योग-समर्पित- undeviating devotion yoga offered
इज्या-फलम्-आजहार the sacrifice reward accepted
यत्प्रीणनाद्बर्हिषि देवतिर्यङ् मनुष्यवीरुत्तृणमाविरिञ्चात् ।
प्रीयेत सद्य: स ह विश्वजीव: प्रीत: स्वयं प्रीतिमगाद्गयस्य ॥१३॥
यत्-प्रीणनात्-बर्हिषि Whom by propitiating, in the sacrifice
देव-तिर्यङ्- gods, sub-humans
मनुष्य-वीरुत्-तृणम्- men, plants, grass
आविरिञ्चात् up to Brahmaa
प्रीयेत सद्य: is gratified at once
स: ह विश्वजीव: He indeed The Universal Soul
प्रीत: स्वयम् pleased (in nature) Himself
प्रीतिम्-अगात्-गयस्य gratification attained in Gaya's
गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां
सम्राड्अजनिष्ट ॥१४॥
गयाद्गयन्त्यां चित्ररथ: सुगतिरवरोधन इति त्रय: पुत्रा बभूवुश्चित्ररथादूर्णायां
सम्राड्अजनिष्ट ॥१४॥
गयाद्-गयन्त्याम् from Gaya, through Gayanti
चित्ररथ: सुगति:-अवरोधन Chitraratha, Sugathi, Avarodhan
इति त्रय: पुत्रा: बभूवु:- these three sons were born
चित्ररथाद्-ऊर्णायाम् from Chitraratha through Oornaa
सम्राट्-अजनिष्ट Samraata came
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो:
सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां
त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥१५॥
तत उत्कलायां मरीचिर्मरीचेर्बिन्दुमत्यां बिन्दुमानुदपद्यत तस्मात्सरघायां मधुर्नामाभवन्मधो:
सुमनसि वीरव्रतस्ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थो: सत्यायां भौवनस्ततो दूषणायां
त्वष्टाजनिष्ट त्वष्टुर्विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल
जातम् ॥१५॥
तत: उत्कलायाम् from him (Samrat) through Utkalaa
मरीचि:-मरीचे:- Mareechi, from Mareechi
बिन्दुमत्याम् बिन्दुमान through Bindumati Bindumaan
उदपद्यत was born
तस्मात्-सरघायाम् from him through Saraghaa
मधु:-नाम-अभवत्- Madhu named became
मधो: सुमनसि वीरव्रत:- from Madhu through Sumanaa Veeravrata
तत: भोजायाम् from him through Bhojaa
मन्थु-प्रमन्थू जज्ञाते Manthu and Pramanthu were born
मन्थो: सत्यायाम् from Manthu through Satyaa
भौवन:-तत: Bhauvana, from him
दूषणायाम् त्वष्टा-अजनिष्ट through Dooshanaa Tvashta was born
त्वष्टु:-विरोचनायाम् विरज: from Tvashtaa, through Virochanaa Viraja
विरजस्य शतजित्-प्रवरम् from Viraja Shatajit and other
पुत्र-शतम् कन्या च sons hundred, daughter and
विषूच्याम् किल जातम् through Vishoochi indeed were born
तत्र-अयम् श्लोक: - There this is the verse -
प्रैयव्रतं वंशमिमं विरजश्चरमोद्भव: ।
अकरोदत्यलं कीर्त्या विष्णु: सुरगणं यथा ॥१६॥
प्रैयव्रतम् वंशम्-इमम् of Priyavrata the lineage this
विरज:-चरम-उद्भव: Viraja, last born
अकरोत्-अति-अलम् कीर्त्या made very glorious, by fame
विष्णु: सुर-गणम् यथा Vishnu, the gods' group like
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे पञ्चदशोऽध्याय: ॥१५॥ Thus ends the fifteenth discourse entitled "The posterity of
श्रीमद्भागवत महापुराणम्
षोडश: अध्याय:
राजा-उवाच - The King said -
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह
दृश्यते ॥१॥
उक्तस्त्वया भूमण्डलायामविशेषो यावदादित्यस्तपति यत्र चासौ ज्योतिषां गणैश्चन्द्रमा वा सह
दृश्यते ॥१॥
उक्त:त्वया Described by you
भूमण्डल-आयाम-विशेष: the earth's extent specially
यावत्-आदित्य:-तपति uphill (where) the Sun shines
यत्र च-असौ till and this
ज्योतिषाम् गणै:-चन्द्रमा heavenly bodies' hosts, moon
वा सह दृश्यते or with is seen
तत्रापि प्रियव्रतरथचरणपरिखातै: सप्तभि: सप्त सिन्धव उपक्लृप्ता यत एतस्या:
सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥२॥
तत्रापि प्रियव्रतरथचरणपरिखातै: सप्तभि: सप्त सिन्धव उपक्लृप्ता यत एतस्या:
सप्तद्वीपविशेषविकल्पस्त्वया भगवन् खलु सूचित एतदेवखिलमहं मानतो लक्षणतश्च सर्वं
विजिज्ञासामि ॥२॥
तत्र-अपि there only
प्रियव्रत-रथ-चरण- by Priyavrata's chariot wheels'
परिखातै: सप्तभि: furrows seven
सप्त सिन्धव: उपक्लृप्ता: seven oceans formed
यत: एतस्या: सप्तद्वीप- from which of this (earth) seven Dweepas (subdivisions)
विशेष-विकल्प:- distinct divisions
त्वया भगवन् by you O Glorious sage!
खलु सूचित: indeed ascribed
एतत्-एव-अखिलम्-अहम् this alone all I
मानत: लक्षणत:-च in extent and characteristics
सर्वम् विजिज्ञासामि in detail want to know
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति
वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति ॥३॥
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्यगुणेऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति
वासुदेवाख्ये क्षममावेशितुं तदु हैतद् गुरोऽर्हस्यनुवर्णयितुमिति ॥३॥
भगवत: गुणमये स्थूलरूपे of The Lord, the gunas inclusive, material form
आवेशितम् मन: हि-अगुणे-अपि focussed mind, indeed in the immaterial also
सूक्ष्मतमे आत्म-ज्योतिषि very subtle, self effulgent
परे ब्रह्मणि in the transcendent Brahman
भगवति वासुदेव-आख्ये in The Lord Vaasudeva named
क्षमम्-आवेशितुम् is capable of concentrating
तत्-उ ह-एतत् that certainly this
गुरो-अर्हसि- O Guru! are capable
अनुवर्णयितुम्-इति to describe, thus
ऋषि:-उवाच - The sage (Shri Shuka) said -
न वै महाराज भगवतो मायागुणविभूते: काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि
पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्याम: ॥४॥
न वै महाराज भगवतो मायागुणविभूते: काष्ठां मनसा वचसा वाधिगन्तुमलं विबुधायुषापि
पुरुषस्तस्मात्प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्याम: ॥४॥
न वै महाराज not ever, O great King!
भगवत: माया-गुण-विभूते: The Lord's, Maayaa's Guna's display (in form of
भगवत: माया-गुण-विभूते: The Lord's, Maayaa's Guna's display (in form of universe)
काष्ठाम् मनसा वचसा the vast, by mind or by words
वा-अधिगन्तुम्-अलम् or to ascertain, capable
विबुध-आयुषा-अपि by god's age also
पुरुष:-तस्मात्-प्राधान्येन-एव man, therefore, mainly alone
भूगोलक-विशेषम् of the globe salient (features)
नाम-रूप-मान-लक्षणत: name, position, extent, and characteristics
व्याख्यास्याम: will describe
यो वायं द्वीप: कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशाल: समवर्तुलो यथा पुष्करपत्रम्
यो वायं द्वीप: कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशाल: समवर्तुलो यथा पुष्करपत्रम्
य: वा-अयम् द्वीप: that or this Dweepa
कुवलय कमल-कोश- of the globe, the lotus sheath
अभ्यन्तर-कोश: inner most sheath
नियुत-योजन-विशाल: one lakh Yojanas large
समवर्तुल: यथा पुष्कर-पत्रम् round, like the lotus corolla
यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभि: सुविभक्तानि भवन्ति ॥६॥
यस्मिन्-नव वर्षाणि in which nine Varshas (sub-division of the Dweepa)
नव-योजन-सहस्र-आयामनि- of nine thousand Yojanas in extent
अष्ट्भि:-मर्यादा-गिरिभि: by eight ranges of mountains
सुविभक्तानि भवन्ति well divided are
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थित: सर्वत: सौवर्ण: कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाह: कर्णिकाभूत: कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तरभूम्यां प्रविष्ट: ॥७॥
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थित: सर्वत: सौवर्ण: कुलगिरिराजो
मेरुर्द्वीपायामसमुन्नाह: कर्णिकाभूत: कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले
षोडशसहस्रं तावतान्तरभूम्यां प्रविष्ट: ॥७॥
एषाम् मध्ये इलावृतम् नाम- of these in the middle, Ilavrita named
अभ्यन्तर-वर्षम् यस्य नाभ्याम्- the inner Varsha, in whose centre
अवस्थित: सर्वत: सौवर्ण: situated is entirely, of gold
कुल-गिरि-राज: मेरु:- the range of mountains, the principal Sumeru
द्वीप-आयाम समुन्नाह: of the Dweepa's extent, one lakh Yojanas
कर्णिका-भूत: कुवलय-कमलस्य pericarp like of the globe lotus
मूर्धनि द्वा-त्रिंशत् at the head thirty two
सहस्र-योजन-वितत: thousand Yojanas in diameter
मूले षोडश-सहस्रम् तावत- at the base, sixteen thousand, those many
अन्तर-भूम्याम् प्रविष्ट: inside the earth lying
उत्तरोत्तरेणेलावृतं नील: श्वेत: शृङ्गवानिति त्रयो रम्यकहिरण्यमयकुरूणां वर्षाणां
मर्यादागिरय: प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश:
पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशिकांशेन दैर्घ्य एव ह्रसन्ति ॥८॥
उत्तरोत्तरेणेलावृतं नील: श्वेत: शृङ्गवानिति त्रयो रम्यकहिरण्यमयकुरूणां वर्षाणां
मर्यादागिरय: प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश:
पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशिकांशेन दैर्घ्य एव ह्रसन्ति ॥८॥
उत्तर-उत्तरेण-इलावृतम् towards the northern side of Ilavrita
नील: श्वेत: शृङ्गवान्- Neela, Shweta, Shringavaan
इति त्रय: like this three
रम्यक-हिरण्यमय कुरूणाम् of the Ramyaka, Hiranyamaya, and Kuru
वर्षाणाम् मर्यादा-गिरय: Varshas boundary (like) mountains
प्राक्-आयता: उभयत: from east (to west) extending on both
क्षारोद-अवधय: salty water uptil
द्वि-सहस्र-पृथव: each of two thousand Yojana wide
एक-एकश: पूर्वस्मात्-पूर्वस्मात् each one from the former
उत्तर: उत्तर: दशांशिक-अंशेन more and more, by a tenth portion
दैर्घ्ये एव ह्रसन्ति in length alone is shorter
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा
हरिवर्षकिम्पुरुषभारतानां यथासंख्यम् ॥९॥
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा
हरिवर्षकिम्पुरुषभारतानां यथासंख्यम् ॥९॥
एवम् दक्षिणेन-इलावृतं like this towards the south of Ilavrita
निषध: हेमकूट: (are) Nishadha, Hemakoota,
हिमालय: इति Himalaya these
प्राक्-आयता: यथा from east extending as
नील-आदय:- like Neela and other
अयुत-योजन-उत्सेधा: ten thousand Yojanas high
हरिवर्ष-किम्पुरुष-भारतानाम् Harivarsha, Kimpurusha, and of Bhaarata
यथा-संख्यम् respectively (marking the boundaries)
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतु:
केतुमालभद्राश्वयो: सीमानं विदधाते ॥१०॥
तथैवेलावृतमपरेण पूर्वेण च माल्यवद्गन्धमादनावानीलनिषधायतौ द्विसहस्रं पप्रथतु:
केतुमालभद्राश्वयो: सीमानं विदधाते ॥१०॥
तथा-एव-इलावृतम्- and also, on Ilavrita
अपरेण पूर्वेण च west to east and
माल्यवत्-गन्धमादनौ- Maalyavat, Gandhamaadana
आनील-निषध-आयतौ uptill Neela Nishadha extended
द्वि-सहस्रम् पप्रथतु: two thousand Yojanas wide
केतुमाल-भद्राश्वयो: of Ketumaala and Bhadraashva
सीमानम्-विदधाते boundries mark
मन्दरो मेरुमन्दर: सुपार्श्व: कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय
उपक्लृप्ता: ॥११॥
मन्दरो मेरुमन्दर: सुपार्श्व: कुमुद इत्ययुतयोजनविस्तारोन्नाहा मेरोश्चतुर्दिशमवष्टम्भगिरय
उपक्लृप्ता: ॥११॥
मन्दर: मेरु-मन्दर: Mandaara, Merumandara
सुपार्श्व: कुमुद: Supaarshva Kumuda
इति-अयुत-योजन- these ten thousand Yojana
विस्तार-उन्नाहा extended and rising
मेरो:-चतुर्दिशम् of Meru's four sides
अवष्टम्भ-गिरय: buttresses like mountains
उपक्लृप्ता: stand
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वार: पादपप्रवरा: पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततय: शतयोजनपरिणाहा: ॥१२॥
चतुर्ष्वेतेषु चूतजम्बूकदम्बन्यग्रोधाश्चत्वार: पादपप्रवरा: पर्वतकेतव
इवाधिसहस्रयोजनोन्नाहास्तावद् विटपविततय: शतयोजनपरिणाहा: ॥१२॥
चतुषु:-एतेषु on the four these
चूत-जम्बू-कदम्ब-न्यग्रोधा:- mango, Jamboo (rose-apple), Kadamba and Banyan
चत्वार: पादप-प्रवरा: four trees large
पर्वत-केतव: इव- mountain flags like
अधिसहस्र-योजन-उन्नाहा: eleven thousand Yojanas high
तावद् विटप-विततय: that much in the spread out
शत-योजन-परिणाहा: hundred yojana in diameter
ह्रदाश्चत्वार: पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणिस्वाभाविकानि
भरतर्षभ धारयन्ति ॥१३॥
ह्रदाश्चत्वार: पयोमध्विक्षुरसमृष्टजला यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणिस्वाभाविकानि
भरतर्षभ धारयन्ति ॥१३॥
ह्रदा:-चत्वार: lakes four
पय:-मधु-इक्षु-रस-मृष्टजला: of milk, honey, sugar-cane juice, fresh water
यत्-उपस्पर्शिन: which those who drink these
उपदेव-गणा: the demigods, (Yakshas and Kinners)
योग-ऐश्वर्याणि yogic (mystic) powers
स्वाभाविकानि by nature
भरतर्षभ O foremost of the Bharatas, (Pareekshit)
धारयन्ति are endowed with
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रमिति ॥१४॥
देव-उद्यानानि च भवन्ति celestial gardens and are
चत्वारि नन्दनम् चैत्ररथम् four, Nandana, Chaitraratha,
वैभ्राजकम् सर्वतोभद्रम्-इति Vaibhraajaka, Sarvatobhadra, thus
येष्वमरपरिवृढा: सह सुरललनाललामयूथपतय उपदेवगणैरुपगीयमानमहिमान: किल विहरन्ति ॥१५॥
येषु-अमर-परिवृढा: in which gods foremost
सह सुर-ललना-ललाम with the gods' charming celestial beauties
यूथ-पतय: उपदेव-गणै:- the group's leaders, by the hosts of demigods
उपगीयमान-महिमान: singing the glories
किल विहरन्ति indeed sport
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्यमृतकल्पानि पतन्ति
मन्दर-उत्सङ्ग On Mandara's lap
एकादश-शत-योजन- eleven hundred Yojanas
उत्तुङ्ग-देवचूत-शिरस: high, celestial mango tree's head
गिरि-शिखर-स्थूलानि mountain top like big
फलानि-अमृत-कल्पानि पतन्ति fruits, nectar like, fall
तेषां विशीर्यमाणनामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदे-नारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥१७॥
तेषां विशीर्यमाणनामतिमधुरसुरभिसुगन्धिबहुलारुणरसोदे-नारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्वेणेलावृतमुपप्लावयति ॥१७॥
तेषाम् विशीर्यमाणनाम्- these (fruits) bursting
अति-मधुर-सुरभि- very sweet, fragrant
सुगन्धि-बहुल-अरुण perfume highly, red
रसोदेन-अरुणोदा-नाम नदी juice flowing, Arunodaa named river
मन्दर-गिरि-शिखरात्- Mandaara mountain's from the summit
निपतन्ती पूर्वेण-इलावृतम्- flowing, the eastern Ilavrita
उपप्लावयति irrigates
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति
यदुपजोषणाद्भवान्या अनुचरीणां पुण्यजनवधूनामवयवस्पर्शसुगन्धवातो दशयोजनं समन्तादनुवासयति
यत्-उपजोषणात्- which by drinking
भवान्या: अनुचरीणाम् by Bhavani's (Goddess Parvati's) retinue
पुण्यजन-वधूनाम्- the Yaksha peoples' wives
अवयव-स्पर्श-सुगन्ध-वात: by body touching perfumed breeze
दश-योजनम् समन्तात्- ten Yojana all round
अनुवासयति permeates with fragrance
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्राया-णामिभकायनिभानां रसेन जम्बू नाम नदी
मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥१९॥
एवं जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्राया-णामिभकायनिभानां रसेन जम्बू नाम नदी
मेरुमन्दरशिखरादयुतयोजनादवनितले निपतन्ती दक्षिणेनात्मानं यावदिलावृतमुपस्यन्दयति ॥१९॥
एवम् जम्बू-फलानाम्- similarly, of the Jamboo fruits
अति-उच्च-निपात- from very high falling
विशीर्णानाम्-अनस्थि-प्रायाणाम्- bursting, seedless almost
इभ-काय-निभानाम् elephant body like
रसेन जम्बू-नाम नदी juice's Jamboo named river
मेरु-मन्दर-शिखरात्- Meru Mandaara from the summit
अयुत-योजनात्-अवनितले from ten thousand Yojana, on the earth's surface
निपतन्ती दक्षिणेन-आत्मानम् falling, southwards to itself
यावद्-इलावृतम्-उपस्यन्दयति till Ilavrita, irrigates
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं
जाम्बूनदं नाम सुवर्णं भवति ॥२०॥
तावदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानुविध्यमाना वाय्वर्कसंयोगविपाकेन सदामरलोकाभरणं
जाम्बूनदं नाम सुवर्णं भवति ॥२०॥
तावत्-उभयो:-अपि then, both also of
रोधसो:-या मृत्तिका the banks, the sand
तत्-रसेन-अनुविध्यमाना by that juice saturated
वायु-अर्क-संयोग-विपाकेन wind and sun's joint chemistry
सदा-अमर-लोक- always of the immortal people
आभरणम् जाम्बू-नदम् adornment, Jamboonada
नाम सुवर्णम् भवति named gold becomes
यदु ह वाव विबुधादय: सह युवतिभिर्मुकुटकटककटिसूत्राद्याभरणरूपेण खलु धारयन्ति ॥२१॥
यद्-उ ह वाव which, it is said, definitely
विबुध-आदय: the gods and others
सह युवतिभि:- with the young women
मुकुट-कटक-कटिसूत्र- diadem, bangles, waist band
आदि-आभरण-रूपेण and other ornaments form
खलु धारयन्ति indeed wear
यस्तु महाकदम्ब: सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनि:सृता: पञ्चायामपरिणाहा: पञ्च
मधुधारा: सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोद-यन्ति ॥२२॥
यस्तु महाकदम्ब: सुपार्श्वनिरूढो यास्तस्य कोटरेभ्यो विनि:सृता: पञ्चायामपरिणाहा: पञ्च
मधुधारा: सुपार्श्वशिखरात्पतन्त्योऽपरेणात्मानमिलावृतमनुमोद-यन्ति ॥२२॥
य:-तु महा-कदम्ब: that indeed, the great Kadamba
सुपार्श्व-निरूढ: on the Supaarshva mountain standing firmly
या:-तस्य कोटरेभ्य: those from its hollows
विनि:सृता: streaming
पञ्च-आयाम-परिणाहा: five measuring fathoms in diameter
पञ्च मधु-धारा: five honey torrents
सुपार्श्व-शिखरात्-पतन्त्य:- from Supaarshva summit fall
अपरेण-आत्मानम्- west of them
इलावृतम्-अनुमोदयन्ति Ilavrita delighting
या ह्युपयुञ्जानानां मुखनिर्वासितो वायु: समन्ताच्छतयोजनमनुवासयति ॥२३॥
या हि-उपयुञ्जानानाम् that indeed (those) drinking
मुख-निर्वासित: (from their) mouths issuing
वायु: समन्तात्- breeze all around
शत-योजनम्- till one hundred Yojanas
अनुवासयति perfumes
एवं कुमुदनिरूढो य: शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीना:
पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादय: सर्व एव कामदुघा नदा:
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥२४॥
एवं कुमुदनिरूढो य: शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीना:
पयोदधिमधुघृतगुडान्नाद्यम्बरशय्यासनाभरणादय: सर्व एव कामदुघा नदा:
कुमुदाग्रात्पतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥२४॥
एवम् कुमुद-निरूढ: like this, on Kumuda (mountain) standing
य: शतवल्श: नाम वट:- that Shatawalsha named Banyan (tree)
तस्य स्कन्धेभ्य: नीचीना: from its shoulders (boughs), downwards
पय:-दधि-मधु- milk, curd, honey,
घृत-गुड-अन्न-आदि- clarified butter, jaggery, grains, etc.,
अम्बर-शय्या-आसन- raiment's, beds, seats,
आभरण-आदय: सर्वे एव ornaments, and others all also
कामदुघा नदा: desires yielding rivers
कुमुद-अग्रात्-पतन्त:- from Kumuda's front, flow
तम्-उत्तरेण-इलावृतम्- towards the north of that Ilavrita
उपयोजयन्ति benefit
यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं
सुखं निरतिशयमेव ॥२५॥
यानुपजुषाणानां न कदाचिदपि प्रजानां
वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस्तापविशेषा भवन्ति यावज्जीवं
सुखं निरतिशयमेव ॥२५॥
यान्-उपजुषाणानाम् which consuming
न कदाचिद्-अपि प्रजानाम् never ever also, of the people
वली-पलित-क्लम-स्वेद- wrinkles, tiredness, perspiration,
दौर्गन्ध्य-जरा- foul smell, old age, disease, death (untimely)
शीत-उष्ण-वैवर्ण्य-उपसर्ग- cold, heat, pallor, trouble,
आदय ताप-विशेषा: भवन्ति other problems particular happen
यावद् जीवम् till living
सुखम् निरतिशयम्-एव happiness extreme only
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचक-निषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसर्षभनाग-कालञ्जरनारदादयो
विंशतिगिरयो मेरो: कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ता: ॥२६॥
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचक-निषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसर्षभनाग-कालञ्जरनारदादयो
विंशतिगिरयो मेरो: कर्णिकाया इव केसरभूता मूलदेशे परित उपक्लृप्ता: ॥२६॥
कुरङ्ग-कुरर-कुसुम्भ- Kurang, Kurara, Kusumbha,
वैकङ्क-त्रिकूट-शिशिर- Vaikanka, Trikoota, Shishira,
पतङ्ग-रुचक-निषध- Patanga, Ruchaka, Nishadha,
शिनीवास-कपिल-शङ्ख- Shineevaasa, Kapila, Shankha,
वैदूर्य-जारुधि-हंस- Vaidoorya, Jaarudhi, Hansa,
ऋषभ-नाग-कालञ्जर- Rishabha, Naaga, Kaalanjara,
नारद-आदय: विंशति-गिरय: Naarada, etc., twenty mountains
मेरो: कर्णिकाया: इव केसर-भूता of Meru pericarp, like saffron as if
मूल-देशे परित: उपक्लृप्ता: on the foot surrounding, are situated
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवत:। एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतै:
परिस्तृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरि: ॥२७॥
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रमुदगायतौ द्विसहस्रं पृथुतुङ्गौ भवत:। एवमपरेण
पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रिशृङ्गमकरावष्टभिरेतै:
परिस्तृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरि: ॥२७॥
जठर-देवकूटौ मेरुम् पूर्वेण- Jathara, Devakoota, (the two) on Meru's east
अष्टादश-योजन-सहस्रम्- eighteen thousand Yojana
उदगायत: द्वि-सहस्स्रम् extending, two thousand
पृथु-तुङ्गौ भवत: wide and high are
एवम्-अपरेण like this, to the west
पवन-पारियात्रौ Pawana, Paariyatra (the two)
दक्षिणेन कैलास-करवीरौ to the south Kailasha, Karaveera
प्राक्-आयतौ-एवम्-उत्तर:- from east extending, and to the north
त्रिशृङ्ग-मकरौ-अष्टभि:- Trishringa, Makara, eight
एतै: परिस्तृत:-अग्नि:-इव these, surrounded fire like
परित:-चकास्ति all around shines
काञ्चन-गिरि: golden mountain
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्लृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं
वदन्ति ॥२८॥
मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत उपक्लृप्तां पुरीमयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं
वदन्ति ॥२८॥
मेरो:-मूर्धनि on Meru's summit
भगवत: आत्मयोने:- of glorious Brahma's
मध्यत: उपक्लृप्ताम् from the centre is built
पुरीम्-अयुत-योजन-साहस्रीम् city of fourteen thousand
सम-चतुरस्राम् equal and square
शातकौम्भीम् वदन्ति made of gold, is said to be
तामनु परितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्लृप्ता: ॥२९॥
ताम्-अनु परित: its below, surrounding
लोकपालानाम्-अष्टानाम् of the Lokapalas eight
यथा-दिशम् यथा-रूपम् as per their direction, of the same shape
तुरीय-मानेन one fourth in measurement
पुर:-अष्टौ-उपक्लृप्ता: cities eight are built
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे षोडशोऽध्याय: ॥१६॥ Thus ends the sixteenth discourse entitled 'A description of the
सप्तदश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:-प्रविष्टा या बाह्यजलधारा
तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामलासाक्षाद्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥१॥
तत्र भगवत: साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो
वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्त:-प्रविष्टा या बाह्यजलधारा
तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापहोपस्पर्शनामलासाक्षाद्भगवत्पदीत्यनुपलक्षितवचोऽभिधीयमानातिमहता
कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहु: ॥१॥
तत्र भगवत: there, The Lord
साक्षात्-यज्ञ-लिङ्गस्य Himself, sacrifice personifying
विष्णो:-विक्रमत: Vishnu, raising the foot (to measure)
वाम-पाद-अङ्गुष्ठ- left foot toe
नख-निर्भिन्न- nail pierced
ऊर्ध्व-अण्ड-कटाह- the upper side of the egg shell (cosmos)
विवरेण-अन्त:प्रविष्टा from the breach, flowing in,
या बाह्य-जल-धारा (that which) the outer water stream
तत्-चरण-पङ्कज-अवनेज- (that) by his foot lotus bathing
अरुण-किञ्जल्क-उपरञ्जित- (became) red saffron smeared
अखिल-जगत्- the whole world
अघ-मल-अपह- sins' lot wiping out
उपस्पर्शन-अमला- by touch not impure
साक्षात्-भगवत्पदी- is itself Bhagavatpadee
इति-अनुपलक्षित-वच:- thus not called by any other name
अभिधीयमान- was called
अति-महता कालेन up to very much time
युग-सहस्र-उपलक्षणेन Yuga thousand through
दिव: मूर्धनि-अवततार the heaven on the top of, came down
यत्-तत्-विष्णुपदम्-आहु: that which Vishnupada is called
यत्र ह वाव वीरव्रत औतानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति
यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मलविगलि-तामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधु-नापि
परमादरेण शिरसा बिभर्ति ॥२॥
यत्र ह वाव वीरव्रत औतानपादि: परमभागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति
यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय
औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मलविगलि-तामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलकोऽधु-नापि
परमादरेण शिरसा बिभर्ति ॥२॥
यत्र ह वाव where, indeed it is said
वीरव्रत O steadfast in vow, Pareekshita!
औतानपादि: the son of Uttaanapaada, (Dhruva)
परम-भागवत:- the great devotee
अस्मत्-कुल-देवता- our family deity
चरण-अरविन्द-उदकम्-इति foot lotus (washed) water it is, thus,
याम्-अनुसवनम्- which consuming
उत्कृष्यमाण-भगवत्- with increased to The Lord
भक्ति-योगेन दृढम् devotion strengthened
क्लिद्यमान-अन्त:-हृदय: over flowing inside the heart
औत्कण्ठ्य-विवश:- with longing helpless
आमीलित-लोचन- closed eyes
युगल-कुड्मल- two (lotus) buds
विगलित-अमल- escaping pure
बाष्प-कलया-अभिव्यज्यमान- tears streams seen
रोम-पुलक-कुलक:- (body) hair standing on ends
अधुना-अपि परम-आदरेण today also, with high reverence
शिरसा बिभर्ति on the head holds
तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मग-तयो मुक्तिमिवागतां मुमुक्षव इव
सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥३॥
तत: सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि
वासुदेवेऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मग-तयो मुक्तिमिवागतां मुमुक्षव इव
सबहुमानमद्यापि जटाजूटैरुद्वहन्ति ॥३॥
तत: सप्त ऋषय:- after that, seven seers
तत्-प्रभाव-अभिज्ञा: its greatness knowing
याम् ननु तपस: whom certainly by austerities
आत्यन्तिकी सिद्धि:- the supreme reward
एतावती भगवति this much (that) in The Lord
सर्वात्मनि वासुदेवे- the Supreme Soul Vaasudeva
अनुपरत-भक्ति-योग- unceasing devotion yoga
लाभेन-एव-उपेक्षितानि- by gaining only disregard
अर्थ-आत्म-गतय: wealth and (also) self-realization
मुक्तिम्-इव-आगताम् liberation as approached
मुमुक्षव: इव to the liberation seeker, like
सबहुमानम्-अद्य-अपि with great reverence today also
जटा-जूटै:-उद्वहन्ति in hair lock tuft hold
ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतरन्तीन्दुमण्डलमावार्यब्रह्मसदने निपतति ॥४॥
तत:-अनेक-सहस्र-कोटि- then by many, thousand and billions
विमान-अनीक-सङ्कुल- Ariel cars hosts crowded
देव-यानेन-अवतरन्ती- from the heavens ascending
इन्दु-मण्डलम्-आवार्य- the lunar sphere washing
ब्रह्म-सदने निपतति on Brahmaa's abode comes down
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥५॥
तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्पन्दन्ती नदनदीपतिमेवाभिनिविशति
सीतालकनन्दा चक्षुर्भद्रेति ॥५॥
तत्र चतुर्धा भिद्यमाना there, in four, branching
चतुर्भि:-नामभि:-चतुर्दिशम्- by four names, in four directions
अभिस्पन्दन्ती flowing
नद-नदी-पतिम्-एव- the streams and river's lord, (the ocean) only
अभिनिविशति enters
सीता-अलकनन्दा- Seeta, Alakanandaa,
चक्षु:-भद्र-इति Chakshu, Bhadra, thus
सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु
पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥६॥
सीता तु ब्रह्मसदनात्केसराचलादिगिरिशिखरेभ्योऽधोऽध: प्रस्रवन्ती गन्धमादनमूर्धसु
पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रमभिप्रविशति ॥६॥
सीता तु ब्रह्म-सदनात्- Seeta, indeed, from Brahma's abode
केसराचल-आदि Kesaraachala and other
गिरि-शिखरेभ्य:- on mountain summits
अध:-अध: प्रस्रवन्ती gradually flowing down
गन्धमादन-मूर्धसु on the Gandhamaadan's summit
पतित्वा-अन्तरेण falls, then through
भद्राश्व-वर्षम् Bhadraashva Varsha
प्राच्याम् दिशि in east direction
क्षार-समुद्रम्- in the salt ocean
अभिप्रविशति enters
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥७॥
एवं माल्यवच्छिखरान्निष्पतन्ती ततोऽनुपरतवेगा केतुमालमभि चक्षु: प्रतीच्यां दिशि सरित्पतिं
प्रविशति ॥७॥
एवम् माल्यवत्- likewise, from Maalyavat
शिखरात्-निष्पतन्ती summit falling
तत:-अनुपरत-वेगा from there, in unbroken speed
केतुमालम्-अभि Ketumaala towards
चक्षु: प्रतीच्याम् दिशि Chakshu in westward direction
सरित्-पतिम् प्रविशति in the river's lord enters
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवत:
शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥८॥
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद्गिरिशिखरमतिहाय शृङ्गवत:
शृङ्गादवस्यन्दमाना उत्तरांस्तु कुरूनभित उदीच्यां दिशि जलधिमभिप्रविशति ॥८॥
भद्रा च-उत्तरत: Bhadraa and from north
मेरु-शिरस: निपतिता on Meru's summit falling,
गिरि-शिखराद्- from one mountain peak
गिरि-शिखरम्-अतिहाय to another leaving
शृङ्गवत: शृङ्गाद्- from the Shringavaan's peak
अवस्यन्दमाना flowing down
उत्तरांस्तु कुरून्-अभित: in the north of the Kuru's passing
उदीच्याम् दिशि in the north direction
जलधिम्-अभिप्रविशति in the ocean enters
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य
हेमकूटाद्-हैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभि वर्षं दक्षिणस्यां दिशि
जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न
दुर्लभमिति ॥९॥
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद्बहूनि गिरिकूटान्यतिक्रम्य
हेमकूटाद्-हैमकूटान्यतिरभसतररंहसा लुठयन्ती भारतमभि वर्षं दक्षिणस्यां दिशि
जलधिमभिप्रविशति यस्यां स्नानार्थं चागच्छत: पुंस: पदे पदेऽश्वमेधराजसूयादीनां फलं न
दुर्लभमिति ॥९॥
तथा-एव-अलकनन्दा even so, Alakanandaa
दक्षिणेन ब्रह्मसदनात्- to the south of Brahma's abode
बहूनि गिरि-कूटानि- many mountain peaks
अतिक्रम्य हेमकूटात् traversing, from Hemakoota
हैमकूटानि- to Hemakoota mountain (ranges)
अति-रभसतर-रंहसा with very tremendous speed
लुठयन्ती rolling down
भारतम्-अभि वर्षम् Bharata Varsha coursing (through)
दक्षिणस्याम् दिशि in the southern direction
जलधिम्-अभिप्रविशति ocean enters
यस्याम् स्नान-अर्थम् in which for bathing purpose
च-आगच्छत: पुंस: पदे पदे- and coming people, on every step
अश्वमेध-राजसूय-आदीनाम् Ashvamedha (and) Raajasooya and others
फलम् न दुर्लभम्-इति reward is not unattainable, thus
अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो मेर्वादिगिरिदुहितर: शतश: ॥१०॥
अन्ये च नदा: नद्य:-च other and streams and rivers
वर्षे वर्षे सन्ति in the Varshas are
बहुश: मेरु-आदि-गिरि- many Meru and other mountain
दुहितर: शतश: sourcing from, hundreds
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥११॥
तत्रापि भारतमेव वर्षं कर्मक्षेत्रमन्यान्यष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि
भौमानि स्वर्गपदानि व्यपदिशन्ति ॥११॥
तत्र-अपि भारतम्-एव वर्षम् there also, Bhaarata alone is the Varsha
कर्म-क्षेत्रम्- (is the) action land
अन्यानि-अष्ट वर्षाणि the other eight Varshas
स्वर्गिणाम् पुण्य-शेष- of the people from heaven, merits left -over
उपभोग-स्थानानि भौमानि enjoying places, on earth
स्वर्ग-पदानि व्यपदिशन्ति heaven named are declared
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां
वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवा-यापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु
त्रेतायुगसम: कालो वर्तते ॥१२॥
एषु पुरुषाणामयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां
वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवा-यापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु
त्रेतायुगसम: कालो वर्तते ॥१२॥
एषु पुरुषाणाम्- in these, of the men
अयुत-पुरुष-आयु:- ten thousand human age
वर्षाणाम् देव-कल्पानाम् years, god-like
नाग-अयुत-प्राणानाम् elephants' ten thousand strength
वज्र-संहनन- steel bodied
बल-वय:-मोद- strength, youth, happiness,
प्रमुदित-महा-सौरत- delight, for long time
मिथुन-व्यवाय- of venereal capacity
अपवर्ग-वर्ष- of liberation an year
धृत-एक-गर्भ-कलत्राणाम् holding to once conceiving wives
तत्र तु त्रेतायुग- there also the Tretaa age
सम: काल: वर्तते like conditions remain
यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा:
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविट-पलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनव-र्षगिरिद्रोणीषु
तथा चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु
जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां
कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टय: स्वैरं विहरन्ति ॥१३॥
यत्र ह देवपतय: स्वै: स्वैर्गणनायकैर्विहितमहार्हणा:
सर्वर्तुकुसुमस्तबकफलकिसलयश्रियाऽऽनम्यमानविट-पलताविटपिभिरुपशुम्भमानरुचिरकाननाश्रमायतनव-र्षगिरिद्रोणीषु
तथा चामलजलाशयेषु
विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर्मधुकरनिकराकृतिभिरुपकूजितेषु
जलक्रीडादिभिर्विचित्रविनोदै: सुललितसुरसुन्दरीणां
कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टय: स्वैरं विहरन्ति ॥१३॥
यत्र ह देवपतय: where indeed the lords of the gods
स्वै: स्वै:-गण-नायकै:- with their retinues' chiefs
विहित-महा-अर्हणा: bring gifts with great respect
सर्व-ऋतु-कुसुम-स्तबक- of all the seasons flowers bunches
फल-किसलय-श्रिया- by fruits and tender foliage graceful
आनम्यमान-विटप- bowing low trees
लता-विटपिभि:- by creepers, branches
उपशुम्भमान charming
रुचिर-कानन-आश्रम- beautiful woodlands, hermitages
आयतन-वर्ष-गिरि-द्रोणीषु houses, Varshas, mountains, valleys
तथा च-अमल-जलाशयेषु also and clear water bodies
विकच-विविध-नव- blooming various new
वन-रुह-आमोद-मुदित- lotuses, amusements pleased
राजहंस-जलकुक्कुट- by swans, water fowls,
कारण्डव-सारस- Kaarandavas, cranes
चक्रवाक-आदिभि:- ruddy geese and others
मधुकर-निकर-आकृतिभि:- bees swarms various
उपकूजितेषु humming
जल-क्रीडा-आदिभि:- by aquatic sports,
विचित्र-विनोदै: strange amusements
सुललित-सुर-सुन्दरीणाम् charming celestial ladies
काम-कलिल-विलास- love charged dalliance
हास-लीला-अवलोक- smiles winsome, glances
आकृष्ट-मन:-दृष्टय: captivated mind and eyes
स्वैरम् विहरन्ति at will roam about
नवस्वपि वर्षेषु भगवन्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
संनिधीयते ॥१४॥
नवस्वपि वर्षेषु भगवन्नारायणो महापुरुष: पुरुषाणां तदनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि
संनिधीयते ॥१४॥
नवसु-अपि वर्षेषु in nine even Varshas
भगवन्-नारायण: The Lord Naaraayana
महापुरुष: पुरुषाणाम् The Supreme Person, for the devotees
तद्-अनुग्रहाय- for His grace
आत्म-तत्त्व-व्यूहेन- Himself, in (His) own manifestation
आत्मना-अद्य-अपि personally, even today
संनिधीयते remains present
इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो
यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्व्यक्ष्यामि ॥१५॥
इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो
यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्व्यक्ष्यामि ॥१५॥
इलावृते तु in Ilaavrita indeed
भगवान् भव: Lord Shankara
एक: एव पुमान्- one only male
न हि-अन्य:- not indeed another
तत्र-अपर: निर्विशति there (any) other enters
भवान्या: शाप-निमित्तज्ञ: of Bhavaani, curse purpose knower
यत्-प्रवेक्ष्यत: स्त्री-भाव:- if enters, woman hood (attains)
तत्-पश्चाद्-व्यक्ष्यामि that later will say
भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं
प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिधाप्यैतदभिगृणन् भव उपधावति ॥१६॥
भवानीनाथै: स्त्रीगणार्बुदसहस्रैरवरुध्यमानो भगवतश्चतर्मूर्तेर्महापुरुषस्य तुरीयां तामसीं मूर्तिं
प्रकृतिमात्मन: सङ्कर्षणसंज्ञामात्मसमाधिरूपेण संनिधाप्यैतदभिगृणन् भव उपधावति ॥१६॥
भवानीनाथै: Lord Shankara
स्त्री-गण-अर्बुद-सहस्रै:- by hosts of women in lakhs and thousands
अवरुध्यमान: surrounded
भगवत:-चतुर्मूर्ते:- of Lord (Vishnu's) four forms
महापुरुषस्य The Supreme Person's
तुरीयाम् तामसीम् मूर्तिम् fourth Taamasic (destructive) form
प्रकृतिम्-आत्मन: the cause Himself
सङ्कर्षण-संज्ञाम्- Sankarshana named
आत्म-समाधि-रूपेण Himself in meditation form
संनिधाप्य- conceptualising
एतद्-अभिगृणन् this muttering
भव उपधावति Him realizes
श्री भगवान् उवाच - Lord Shankara prays -
ॐ नम: भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥१७॥
ॐ नम: भगवते to the mystical syllable AUM Hail! to The Lord
महा-पुरुषाय The Supreme Person
सर्व-गुण-सङ्ख्यानाय- all virtues commencing from
अनन्ताय-अव्यक्ताय infinite, unmanifest
नम इति Hail!
भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् ।
भक्तेष्वलं भावितभूतभावनं भवापहं त्वा भवभावमीश्वरम् ॥१८॥
भजे भजन्य- I adore (You) The Adorable
अरण-पाद-पङ्कजम् the resort feet lotuses
भगस्य कृत्स्नस्य of divine attributes entire
परम् परायणम् highest abode
भक्तेषु-अलम् in the devotees ending
भावित-भूत-भावनम् birth death cycle
भव-अपहम् त्वाम् worldly (ties) breaking, You,
भव-भावम्-ईश्वरम् in worldly bondage flinging, The Supreme Lord!
न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्यण्वपि दृष्टिरज्यते ।
ईशे यथा नोऽजितमन्युरंहसां कस्तं न मन्येत जिगीषुरात्मन: ॥१९॥
न यस्य माया-गुण- not Whose Maayaa and of the gunas
चित्त-वृत्तिभि:-निरीक्षत: by mind's activities, (when) witnessing
हि-अणु-अपि दृष्टि:-अज्यते in the least also, vision is tainted
ईशे यथा न:-अजित- in That Lord, just like, our is uncontrolled
मन्यु-रंहसाम् anger's vehemence
क:-तम् न मन्येत who Him will not esteem
जिगीषु:-आत्मन: seeks to control oneself
असद्दृशो य: प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचन: ।
न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयो: स्पर्शनधर्षितेन्द्रिया: ॥२०॥
असद्-दृश: य: (to the people) of false perception, Who
प्रतिभाति मायया seems (by Your) Maayaa
क्षीब-एव मधु-आसव- intoxicated like, toddy distillates
ताम्र-लोचन: reddened eyed
न नाग-वध्व:- not the Naga wives
अर्हण ईशिरे ह्रिया are able to worship, through bashfulness
यत्-पादयो: स्पर्शन- Whose two feet touching
धर्षित-इन्द्रिया: exited are the senses
यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीनं यमनन्तमृषय: ।
न वेद सिद्धार्थमिव क्वचित्स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥२१॥
यम्-आहु:-अस्य Who is said, of this, (universe)
स्थिति-जन्म-संयमम् evolution, existence, and dissolution
त्रिभि:-विहीनम् of the three bereft
यम्-अनन्तम्-ऋषय: Whom eternal, the Vedas
न वेद सिद्धार्थम्-इव do not know, mustard seed like
क्वचित्-स्थिताम् somewhere present
भू-मण्डलम् the earth globe
मूर्ध-सहस्र-धामसु in hoods thousands placed
यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवानज: किल ।
यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥२२॥
यस्य-अद्य आसीत् Whose (even) today is
गुण-विग्रह: महान् from the Gunas springing, Mahat-tatva
विज्ञान-धिष्ण्य: (He) the intelligence abode
भगवान्-अज: किल Lord Brahmaa, indeed
यत्-सम्भव:-अहम् from whom descended I
त्रिवृता स्व-तेजसा from the three by own glory (ego)
वैकारिकम् तामसम्- the deities (Saatvic) and the Tamasic the gross
ऐन्द्रियम् सृजे and the senses bring forth
एते वयं यस्य वशे महात्मन: स्थिता: शकुन्ता इव सूत्रयन्त्रिता: ।
महानहं वैकृततामसेन्द्रिया: सृजाम सर्वे यदनुग्रहादिदम् ॥२३॥
एते वयम् यस्य वशे these we, in Whose control
महात्मन: स्थिता: The Supreme Person remain
शकुन्ता: इव सूत्र-यन्त्रिता: bird like, by string held
महान्-अहम् the Mahat-tatva, ego,
वैकृत-तामस-इन्द्रिया: the deities, the gross elements, and senses
सृजाम सर्वे evolve all
यत्-अनुग्रहात्-इदम् by Whose grace this
यन्निर्मितां कर्ह्यपि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहित: ।
न वेद निस्तारणयोगमञ्जसा तस्मै नमस्ते विलयोदयात्मने ॥२४॥
यत्-निर्मिताम् कर्हि-अपि by Whom created, sometimes also
कर्म-पर्वणीम् मायाम्- (which binds) in Karma' bondage, the Maayaa
जन:-अयम् Jeeva this
गुण-सर्ग-मोहित: by the Guna's creations (the objects of senses) deluded
न वेद निस्तारण- does not know the getting over
योगम्-अञ्जसा means easily
तस्मै नमस्ते to That obeisance
विलय-उदय-आत्मने The dissolution and creation's Self
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे सप्तदशोऽध्याय: ॥१७॥ Thus ends the seventeenth discourse, in Book Five of the great and
अष्टादश: अध्याय:
श्रीशुक उवाच - Shree Shuka said -
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतय: पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति ॥१॥
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतय: पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य
प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना संनिधाप्येदमभिगृणन्त उपधावन्ति ॥१॥
तथा च also and
भद्रश्रवा नाम धर्म-सुत:- Bhadrashravaan named Dharma's son
तत्-कुलपतय: पुरुषा: (and) his the retinue chief men
भद्राश्ववर्षे in Bhadraashva-Varsha
साक्षात्-भगवत: वासुदेवस्य Himself Lord Vaasudeva's
प्रियाम् तनुम् धर्ममयीम् favourite manifestation, piety personified
हयशीर्ष-अभिधानाम् Hayasheersha (Hayagreeva) named
परमेण समाधिना by intense meditation
संनिधाप्य-इदम्- presence realizing, this
अभिगृणन्त उपधावन्ति muttering pray
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥२॥
ॐ नमो भगवते (denoted by the mystical syllable) Om The Almighty
धर्माय-आत्म-विशोधनाय Dharma, the mind purifier,
नम इति Hail! thus
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति ।
ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरम् जिजीविषति ॥३॥
अहो विचित्रम् Oh! Strange
भगवत्-विचेष्टितम् (are) Lord's doings
घ्नन्तम् जन:-अयम् the killing (Time), Jeeva this
हि मिषन्-न पश्यति indeed seeing also, does not see
ध्यायन्-असत्-यर्हि pondering on false, because,
विकर्म सेवितुम् carnal pleasure seeks
निर्हृत्य पुत्रम् पितरम् cremating son and father
जिजीविषति wishes to live
वदन्ति विश्वं कवय: स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चित: ।
तथापि मुह्यन्तितवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥४॥
वदन्ति विश्वम् have said the world
कवय: स्म नश्वरम् the learned perishable
पश्यन्ति च- perceive and
आध्यात्म-विद: self-realized knowers
विपश्चित: and the wise
तथा-अपि मुह्यन्ति even also are deluded
तव-अज मायया by Your Maayaa
सुविस्मितम् कृत्यम्- wonderful are ways
अजम् नत:-अस्मि तम् O Birth less One! Bowing am I to Him
विश्वोद्भवस्थाननिरोध कर्म ते ह्यकर्तुरङ्गीकृतमप्यपावृत: ।
युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुत: ॥५॥
विश्व-उद्भव- world's creation,
स्थान-निरोध preservation dissolution
कर्म ते हि-अकर्तु:- are action Your, though non-doer
अङ्गीकृतम्- have been attributed
अपि-अपावृत: even unveiled
युक्तम् न चित्रम् is proper and not strange
त्वयि कार्य-कारणे in You the effects of causes
सर्व-आत्मनि व्यतिरिक्ते (being) in all things, unconditioned
च वस्तुत: and in fact
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रह: ।
प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथे हिताय इति ॥६॥
वेदान् युग-अन्ते the Vedas, at the Yuga's end
तमसा तिरस्कृतान् by ignorance (the demon Madhu) stolen
रसातलात्-य: from the bottom of the ocean, Who
नृ-तुरङ्ग-विग्रह: in man-horse form
प्रत्याददे वै rescued indeed
कवय:-अभियाचते by Brahmaa requested
तस्मै नमस्ते to Him salutations
वितथे हिताय इति of unfailing resolve, thus
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं
महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरित:
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्ष पुरुषैरुपास्ते इदं चोदाहरति ॥७॥
हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये तद्दयितं रूपं
महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरित:
प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्ष पुरुषैरुपास्ते इदं चोदाहरति ॥७॥
हरिवर्षे च-अपि in Hari Varsha, and also
भगवान्-नरहरि The Lord Narahari
रूपेण-आस्ते in form is present
तत्-रूप-ग्रहण-निमित्तम्- that form to assume the reason
उत्तरत्र-अभिधास्ये later will say
तत्-दयितम् रूपम् that favourite form
महापुरुष-गुण-भाजन: of the exalted souls' virtues the repository,
महाभागवत: the great devotee
दैत्य-दानव-कुल- Daitya's and Daanava races
तीर्थी-करण-शील-आचरित: sanctifying, by his conduct and behaviour
प्रह्लाद:-अव्यवधान- Prahlaada, uninterrupted
अनन्य-भक्ति-योगेन undivided devotion course
सह तत्-वर्ष along with that Varshas
पुरुषै:-उपास्ते people adores
इदम् च-उदाहरति this (prayer) and repeats
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय
तमा ग्रस ग्रस ॐ स्वाहा ॥ अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम्॥८॥
ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय
तमा ग्रस ग्रस ॐ स्वाहा ॥ अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम्॥८॥
ॐ नमो भगवते by OM denoted! Hail!
नरसिंहाय नम:-तेज:-तेजसे to Lord Narasimha! Hail The Light of all lights
आविराविर्भव वज्रनख Reveal Thyself, O Adamantine claws,
वज्रदंष्ट्र कर्माशयान् O Adamantine teeth, all actions and desires
रन्धय रन्धय तमा burn burn down darkness (of ignorance)
ग्रस ग्रस ॐ स्वाहा devour, devour, OM Swaahaa!
अभयम्-अभय आत्मनि भूयिष्ठा fearlessness, fearlessness, in self appear
ॐ क्ष्रौम् OM Kshraum!
स्वस्त्यस्तु विश्वस्य खल: प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥९॥
स्वस्ति-अस्तु विश्वस्य may all be well with the world
खल: प्रसीदताम् the wicked may become gentle
ध्यायन्तु भूतानि may contemplate the living beings
शिवम् मिथ: धिया on good, together with their minds
मन:-च भद्रम् भजतात्- our hearts and well may by adoring
अधोक्षजे आवेश्यताम् in Lord Vishnu be set
न: मति:-अपि-अहैतुकी our intellects, also may be motiveless
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद्भगवत्प्रियेषु न: ।
य: प्राणवृत्त्या परितुष्ट आत्मवान् सिध्यत्यदूरान्न तथेन्द्रियप्रिय: ॥१०॥
मा-आगार-दारा- may not in house, wife
आत्मज-वित्त-बन्धुषु children, wealth, and kinsmen
सङ्ग: यदि स्यात्- attachment be, if it be
भगवत्-प्रियेषु न: in Lord devotees of ours
य: प्राण-वृत्त्या who for living by earning
परितुष्ट: आत्मवान् is satisfied, he the self-possessed
सिध्यति-अति-दूरात्- attains (blessedness) not very far
न तथा-इन्द्रिय-प्रिय: not like that the sense (objects) loving
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहु: संस्पृशतां हि मानसम् ।
हरत्यजोऽन्त: श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥११॥
यत्-सङ्ग-लब्धम् whose company getting
निज-वीर्य-वैभवम् own unique glory
तीर्थम् मुहु: संस्पृशताम् purifying, again, by touching
हि मानसम् (just) the mind
हरति-अज:-अन्त: banishes, The Birth less Lord, in the heart
श्रुतिभि:-गत:-अङ्गजम् through the ears, entering, the impurities
क: वै न सेवेत who indeed would not resort
मुकुन्द-विक्रमम् of Mukunda's devotees
यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वैर्गुणैस्तत्र समासते सुरा: ।
हरावभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहि: ॥१२॥
यस्य-अस्ति भक्ति:- whose is (present) devotion
भगवति-अकिञ्चना in the Lord exclusive
सर्वै:-गुणै:-तत्र with all virtues there
समासते सुरा: dwell the gods
हरौ-अभक्तस्य in Hari, the non-devoted
कुत: महत्-गुणा: from where the exalted souls' virtues
मनोरथेन-असति by impulsive desire in illusory
धावत: बहि: runs (outside) after sense objects
हरिर्हि साक्षाद्भगवान् शरीरिणामात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥१३॥
हरि:-हि Lord Hari, indeed
साक्षात्-भगवान् Himself, The Lord
शरीरिणाम्-आत्मा in the bodily beings, the (veritable) soul
झषाणाम्-इव of the fishes like
तोयम्-ईप्सितम् the water is desireable
हित्वा महान्-तम् ignoring great Him
यदि सज्जते गृहे if remains in the house
तदा महत्त्वम् वयसा then, his greatness is in age (only)
दम्पतीनाम् of the couple
तस्माद्रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयमिति ॥१४॥
तस्माद्-रज:- therefore, thirst,
राग-विषाद-मन्यु- attachment, grief, anger,
मान-स्पृहा-भय- pride, longing, fear,
दैन्य-अधिमूलम् wretchedness, and mental anguish, the root
हित्वा गृहम् renouncing the house
संसृति-चक्रवालम् in birth death perpetual cycle
नृसिंह-पादम् in Nrisimha's feet
भजत-अकुत:-भयम्-इति take refuge, devoid of fear, thus
केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्या: प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां
तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां
विध्वस्ता व्यसव: संवत्सरान्ते विनिपतन्ति ॥१५॥
केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्या: प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां
तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसंख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां
विध्वस्ता व्यसव: संवत्सरान्ते विनिपतन्ति ॥१५॥
केतुमाले-अपि in Ketumaala also
भगवान् कामदेव-स्वरूपेण The Lord in Vaamadeva form
लक्ष्म्या: प्रिय-चिकीर्षया for Lakshmi's pleasure wanting to do
प्रजापते:-दुहितृणाम् of Prajaapati (Samvatsara) daughters
पुत्राणाम् तत्-वर्ष-पतीनाम् sons (who ) that Varsha preside over
पुरुष-आयुष-अहोरात्र of man's age of day and night
परि-संख्यानानाम् यासाम् गर्भा: of the same count, whose embryos
महा-पुरुष-महा-अस्त्र-तेजस:- The Supreme Person's mighty weapon's dazzle
उद्वेजित-मनसाम् विध्वस्ता: frightened minds perish
व्यसव: संवत्सर-अन्ते life at the end of the year
विनिपतन्ति discharge
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकली-लया
किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रि-या रमां रमयन्निन्द्रियाणि रमयते ॥१६॥
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकली-लया
किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रि-या रमां रमयन्निन्द्रियाणि रमयते ॥१६॥
अतीव सुललित very much elegant
गति-विलास-विलसित- gait graceful lovely
रुचिर-हास-लेश-अवलोक- beautiful smile, side-long glances
लीलया किञ्चित्-उत्तम्भित-सुन्दर- playful, somewhat arched, beautiful
भ्रू-मण्डल-सुभग- brows well shaped
वदन-अरविन्द-श्रिया face lotus lustre
रमाम् रमयन्-इन्द्रियाणि रमयते Ramaa delighting, senses delights
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु
प्रजापतेर्दुहितृभिरुपेताह:सु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥१७॥
तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु
प्रजापतेर्दुहितृभिरुपेताह:सु च तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥१७॥
तत्-भगवत: That of The Lord
मायामयम् रूपम् embodiment of His own will, the form
परम-समाधि-योगेन by deep concentration recourse
रमा देवी Ramaa Devi
संवत्सरस्य रात्रिषु Samvatsara, in the night
प्रजापते:-दुहितृभि:- the Prajaapati, with daughters
उपेत-अह:सु च together, in the day and
तद्-भर्तृभि:-उपास्ते with their spouses worships
इदम् च-उदाहारति this and repeats
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय ओजसे बलाय
कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥१८॥
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां
चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय ओजसे बलाय
कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥१८॥
ॐ ह्रां ह्रीं ह्रूं Aum Hraam Hreem Hrum
ॐ नमो भगवते the syllable denoting Hail to The Lord
हृषीकेशाय Hrishikesha
सर्व-गुण-विशेषै:- by all qualities extraordinary
विलक्षित-आत्मने distinguished in the form
आकूतीनाम् of the organs of action,
चित्तीनाम् चेतसाम् the senses of perception, the intellect, ego, mind and
चित्तीनाम् चेतसाम् the senses of perception, the intellect, ego, mind and thought
विशेषाणाम् of their functions
च-अधिपतये and is the controller
षोडश-कलाय- sixteen limbs (of the body)
छन्दोमयाय- Who is Vedas personified
अन्नमयाय- food (sustenance) personified
अमृतमयाय immortality The Self
सर्वमयाय Who is everything
ओजसे बलाय of strength of mind and body
कान्ताय कामाय the lustrous, The Desireable
नमस्ते उभयत्र भूयात् Hail! both (here and hereafter) may be (Hailed)
स्त्रियो व्रतैस्त्वा हृषिकेश्वरं स्वतो ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं प्रियं धनायूंषि यतोऽस्वतन्त्रा: ॥१९॥
स्त्रिय: व्रतै:-त्वा the women by (observing) vows You
हृषिकेश्वरम् Hrishikeshvara
स्व:हि- आराध्य Yourself only by worshipping
लोके पतिम्- in the world as husband
आशासते-अन्यम् desire for, other (worldly husbands)
तासाम् न ते वै their not they indeed
परिपान्ति-अपत्यम् are able to protect, sons,
प्रियम् धन-आयुंषि loving people, wealth, or age
यत:-अस्वतन्त्रा: because (they) are not self-dependent
स वै पति: स्यादकुतोभय: स्वयं समन्तत: पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम् ॥२०॥
स: वै पति: स्यात्- he indeed, husband will be
अकुत:-भय: स्वयम् without fear himself
समन्तत: पाति from all sides protects
भय-आतुरम् जनम् fearful person
स: एक: एव- He is One only
इतरथा मिथ: भयम् otherwise, from one another will be fear
न-एव-आत्म-लाभात्- not indeed (other than) self realization
अधि मन्यते परम् greater is known higher
या तस्य ते पादसरोरुहार्हणं निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाच्ञाभगवन् प्रतप्यते ॥२१॥
या तस्य ते पाद-सरोरुह- (a woman) she, who that Your feet lotus
अर्हणम् निकामयेत्- to worship desires
सा अखिल-काम-लम्पटा she all desires achieves
तत्-एव रासि- that alone bestow
ईप्सितम्-ईप्सित:- desire prayed for
अर्चित: यत्-भग्न-याच्ञा- and worshiped (for) that, broken (object of) desire
भगवन् प्रतप्यते O Lord! is miserable
मत्प्राप्तयेऽजेशसुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रियेधिय: ।
ऋते भवत्पादपरायणान्न मां विन्दन्त्यहंत्वद्धृदया यतोऽजित ॥२२॥
मत्-प्राप्तये- for me achieving
अज-ईश-सुर-असुर-आदय:- the birth less, (Brahmaa), Lord Shiva, gods demons
तप्यन्ते उग्रम् तप: practice severe austerities
ऐन्द्रिये-धिय: in the sense objects mind (attached)
ऋते भवत्-पाद except by Your feet
परायणात्-न worshipping not
माम् विन्दन्ति- me achieve
अहम्-त्वद्-हृदया I am to Your heart attached
यत:-अजित because, O Invincible One!
स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं कराम्बुजं यत्त्वदधापि सात्वताम् ।
विभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितमूहितं विभुरिति ॥२३॥
स: त्वम् मम-अपि- That You, my also
अच्युत शीर्ष्णि वन्दितम् O Immortal One! On head
कर-अम्बुजम् यत्- hand lotus, that
त्वत्-अधापि सात्वताम् Yours placed, on the devotees
विभर्षि माम् लक्ष्म display me as an emblem,
वरेण्य मायया क: O Adorable One! by Maayaa who
ईश्वरस्य-ईहितम्- by the All Mighty wrought
ऊहितम् विभु:-इति delve to understand, O Omnipotent! Thus
रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥२४॥
रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि
महता भक्तियोगेनाराधयतीदं चोदाहरति ॥२४॥
रम्यके च in Ramyaka and
भगवत: प्रियतमम् The Lord's favourite
मात्स्यम्-अवतार-रूपम् The (Divine) Fish manifest form
तद्-वर्ष-पुरुषस्य मनो: that Varshas person's Manu's
प्राक्-प्रदर्शितम् previously shown
स: इदानीम्-अपि he today also
महता भक्ति-योगेन- with great devotion engaged
आराधयति-इदम् worships, this
च-उदाहरति and repeats
ॐ नमो भगवते मुख्यतमाय नम: सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥२५॥
ॐ नम: भगवते denoted by the syllable OM, Hail to The Lord
मुख्यतमाय the very first (manifestation)
नम: सत्त्वाय Hail to the (pure) Saatvic
प्राणाय-ओजसे to the life giving force, the potency,
सहसे बलाय to the mental and physical strength
महा-मत्स्याय the great Fish (Divine)
नम: इति Hail! Thus
अन्तर्बहिश्चाखिललोकपालकैरदृष्टरूपो विचरस्युरुस्वन: ।
स ईश्वरस्त्वं य इदं वशेऽनयन्नाम्ना यथा दारुमयीं नर: स्त्रियम् ॥२६॥
अन्त:-बहि:-च- inside and outside
अखिल-लोक-पालकै:- of all the guardians of the spheres
अदृष्ट-रूप: विचरसि- in unseen form (You) move about
उरु-स्वन: with great sound (of the Vedas)
स: ईश्वर:-त्वम् That Ruler You
य: इदम् वशे-अनयत्- Who this (universe) in control has taken
नाम्ना यथा by (various) names, just as
दारुमयीम् नर: स्त्रियम् wooden puppets
यं लोकपाला: किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पद: सरीसृपं स्थाणुं यदत्र दृश्यते ॥२७॥
यम् लोकपाला: किल whom (the life force) the guardians, indeed
मत्सर-ज्वरा: हित्वा by jealousy fever besides (You)
यतन्त:-अपि making an effort also
पृथक् समेत्य च individually and together
पातुम् न शेकु:- to save were not able
द्विपद:-चतुष्पद: the bipeds and quadrupeds
सरीसृपम् स्थाणुम् mobile immobile
यत्-अत्र दृश्यते that here is seen
भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥२८॥
भवान् You
युगान्त-अर्णव in the universal dissolution ocean
ऊर्मि-मालिनि waves tumultuous
क्षोणीम्-इमाम् earth this
ओषधि-वीरुधाम् plants and creepers
निधिम् मया सह- the storehouse, me along with
उरु क्रमते-अज ओजसा great sported, O Birth less One! with vigour,
तस्मै जगत्-प्राण-गण-आत्मने to Him, the world's living beings' multitudes the
तस्मै जगत्-प्राण-गण-आत्मने to Him, the world's living beings' multitudes the form
नम: इति Hail! Thus
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषै:
पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥२९॥
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषै:
पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥२९॥
हिरण्मये-अपि in Hiranmaya also
भगवान्-निवसति The Lord resides
कूर्म-तनुम् in Tortoise body
बिभ्राण:-तस्य assuming, His
तत्-प्रियतमाम् that the favourite
तनुम्-अर्यमा form, Aryamaa
सह वर्ष-पुरुषै: along with the Varshas denizens
पितृगण-अधिपति:- of the manes the lord,
उपधावति मन्त्रम्-इमम् adores prayer this
च-अनुजपति and repeats
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो
नमोऽवस्थानाय नमस्ते ॥३०॥
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो
नमोऽवस्थानाय नमस्ते ॥३०॥
ॐ नमो (denoted by the syllable) Om Hail!
भगवते अकूपाराय to Lord the divine Tortoise
सर्व-सत्त्व-गुण-विशेषणाय- entirely of Sattva Guna, possessing
अनुपलक्षित-स्थानाय of unseen position
नम: वर्ष्मणे Hail to the ancient One!
नम: भूम्ने Hail to the Omnipresent
नम: नम:- Hail Hail!
अवस्थानाय नमस्ते The Support of all, Hail!
यद्रूपमेतन्निजमाययार्पितमर्थस्वरूपं बहुरूपरूपितम् ।
संख्यां न यस्यास्त्ययथोपलम्भनात् तस्मै नमस्तेऽव्यपदेशरूपिणे ॥३१॥
यद्-रूपम्-एतत्- that form this
निज-मायया-अर्पितम्- by own Maaya projected
अर्थ-स्वरूपम् of objective form
बहु-रूप-रूपितम् in multitudes of forms
संख्याम् न यस्य-अस्ति- estimate not of which is
अयथा-उपलम्भनात् falsely perceived
तस्मै नमस्ते- to Him Hail!
अव्यपदेश-रूपिणे of indescribable form
जरायुजं स्वेदजमण्डजोद्भिदं चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौ: खं क्षिति: शैलसरित्समुद्रद्वीपग्रहर्क्षेत्यभिधेय एक: ॥३२॥
जरायुजम् a mammal,
स्वेदजम्-अण्डज- sweat-born, egg-born,
उद्भिदम् चर-अचरम् plant, mobile, immobile,
देवर्षि-पितृ- divine sage, manes,
भूतम्-ऐन्द्रियम् evil spirit, world of senses,
द्यौ: खम् क्षिति: the heaven, the ether, the cosmos,
शैल-सरित्- mountain, river,
समुद्र-द्वीप-ग्रह ocean, island, planet,
ऋक्ष-इति-अभिधेय एक: star these named is One
यस्मिन्नसंख्येयविशेषनामरूपाकृतौ कविभि: कल्पितेयम् ।
संख्या यया तत्त्वदृशापनीयते तस्मै नम: सांख्यनिदर्शनाय ते इति ॥३३॥
यस्मिन्-असंख्येय-विशेष- in Whom, numberless variety
नाम-रूप-आकृतौ of names, forms and shapes
कविभि: कल्पिता-इयम् by the wise imagined this
संख्या यया number by Whom
तत्त्व-दृशा-अपनीयते by the truth knowledge is taken away
तस्मै नम: for Him salutations
सांख्य-निदर्शनाय ते इति the Saankhya philosophy You, thus
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुष: कृतवराहरूप आस्ते तं तु देवी हैषा भू: सह
कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥३४॥
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुष: कृतवराहरूप आस्ते तं तु देवी हैषा भू: सह
कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥३४॥
उत्तरेषु च कुरुषु in the northern and Kuru,
भगवान् यज्ञपुरुष: The Lord of sacrifices
कृत-वराह-रूप आस्ते assuming the Boar form is present
तम् तु देवी ह-एषा भू: Him indeed, The Goddess this earth
सह कुरुभि:- along with the Kurus,
अस्खलित-भक्ति-योगेन- with undeviated devotion yoga
उपधावति इमाम् च परमाम्- worships, this and the supreme
उपनिषदम्-आवर्तयति prayer prays with
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नम: कर्मशुक्लाय
त्रियुगाय नमस्ते ॥३५॥
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नम: कर्मशुक्लाय
त्रियुगाय नमस्ते ॥३५॥
ॐ नमो भगवते denoted by the syllable OM salutations to The Lord
मन्त्र-तत्त्व-लिङ्गाय by Mantras (Whose) essence is known
यज्ञ-क्रतवे sacrifice and the act of sacrifice
महा-अध्वर-अवयवाय by great sacrifices the limbs (constituted)
महा-पुरुषाय नम: The Supreme Person, Hail
कर्म-शुक्लाय to The One in action pure
त्रि-युगाय नमस्ते (manifesting ) in the three yugas, Hail!
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुश्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर्नम ईरितात्मने ॥३६॥
यस्य स्वरूपम् Whose form
कवय: विपश्चित: the wise and learned
गुणेषु दारुषु-इव in the sense wood like
जातवेदसम् मथ्नन्ति मथ्ना fire, churn by the churning stick (mind)
मनसा दिदृक्षव: by mind eager to behold
गूढम् क्रिया-अर्थै:- obscured by the actions and their fruits,
नम: ईरित-आत्मने Hail! to The One revealing The Self
द्रव्यक्रियाहेत्वयनेशकर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नम: ॥३७॥
द्रव्य-क्रिया-हेतु- the (gross) elements, senses, and perception
अयन-ईश-कर्तृभि:- Time, powerful, the doer,
माया-गुणै:- by Maayaa's qualifications
वस्तु-निरीक्षित- the reality perceived
आत्मने to (Him) The (Supreme) Self
अन्वीक्षया-अङ्ग- by practicing the (yoga's eight) limbs
अतिशय-आत्म-बुद्धिभि:- (and) by keen self reflection
निरस्त-माया-कृतये (has) overcome the Maayaa's effect (to Him)
नम: नम: Hail! Hail!
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणै: ।
माया यथायो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥३८॥
करोति विश्व- does the world's
स्थिति-संयम-उदयम् preservation, dissolution, creation
यस्य-इप्सितम् Whose desire
न-इप्सितम्- not desired
ईक्षितु:-गुणै: by the Gunas the Witnesses'
माया यथा- of Maayaa, just as
अय: भ्रमते iron moves
तद्-आश्रयम् ग्राव्ण: by its support, the magnet
नमस्ते Hail!
गुण-कर्म-साक्षिणे to the Gunas' and actions (of the jivas) The Witness
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकर: ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वत: क्रीडन्निवेभ: प्रणतास्मि तं विभुमिति ॥३९॥
प्रमथ्य दैत्यम् crushing the demon
प्रतिवारणम् मृधे the rival in an encounter
य: माम् रसाया Who, me, from the depths
जगत्-आदि-सूकर: world's primary Boar
कृत्वा-अग्र-दंष्ट्रे putting on the tips of the teeth
निरगात्-उदन्वत: came out from the Deluge water
क्रीडन्-इव-इभ: sporting like an elephant
प्रणता-अस्मि I bow
तम् विभुम्-इति to That Omnipotent Lord
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम
अष्टादशोऽध्याय: ॥१८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्धे भुवनकोशवर्णनं नाम
अष्टादशोऽध्याय: ॥१८॥ Thus ends the eighteenth discourse entitled 'A description of the
एकोनविंश: अध्याय:
श्री शुक उवाच - Shri Shuka said -
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरत:
परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ॥१॥
किम्पुरुषे वर्षे भगवन्तमादिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसंनिकर्षाभिरत:
परमभागवतो हनुमान् सह किम्पुरुषैरविरतभक्तिरुपास्ते ॥१॥
किम्पुरुषे वर्षे in Kimpurusha Varsha
भगवन्तम्-आदि-पुरुषम् the Lord, The Ancient Person
लक्ष्मण-अग्रजम् Lakshmana's elder brother
सीता-अभिरामम् रामम् Sita's Beloved Raama,
तत्-चरण-संनिकर्ष-अभिरत: His feet, close to ever engaged
परम-भागवत: हनुमान् the highly devoted Hanumaan
सह किम्पुरुषै:- along with the Kimpurushas
अविरत भक्ति:-उपास्ते with incessant devotion adores
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति
आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति
आर्ष्टिषेणेन सह Aarashtishena along with
गन्धर्वै:-अनुगीयमानाम् by the Gandharvas being sung
परम-कल्याणीम् supremely auspicious
भर्तृ-भगवत्-कथाम् master's Lord's story
समुपशृणोति listens with great interest
स्वयम् च-इदम् himself and this
गायति sings
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नम:
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥३॥
ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नम:
साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥३॥
ॐ नम: भगवते denoted by the mystic syllable Om, The Lord
उत्तमश्लोकाय नम: of pure fame, Hail!
आर्य-लक्षण- of noble characteristics
शील-व्रताय नम: character and conduct Hail!
उपशिक्षित-आत्मने (Who) fully disciplined Himself
उपासित-लोकाय नम: worshipped the (wishes) of the people Hail!
साधु-वाद-निकषणाय नम: of goodness and reputation the touchstone Hail!
ब्रह्मण्य-देवाय महा-पुरुषाय to The Braahmanas (devoted) Lord, to The Supreme
ब्रह्मण्य-देवाय महा-पुरुषाय to The Braahmanas (devoted) Lord, to The Supreme Person
महा-राजाय नम: इति The great Ruler! Hail! Thus
यत्तद्विशुद्धानुभवमात्रमेकं स्वतेजसा ध्वस्तगुणव्यवस्थम् ।
प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्यनामरूपं निरहं प्रपद्ये ॥४॥
यत्-तत्-विशुद्ध-अनुभव- Which That, pure Consciousness
मात्रम्-एकम् the only One
स्वतेजसा ध्वस्त- by own divine energy, distanced
गुण-व्यवस्थम् the Guna's system (unaffected by Maayaa)
प्रत्यक् प्रशान्तम् (Who is) other than this world, very serene
सुधिया-उपलम्भनम् by the pure minded possessed
हि-अनाम-रूपम् certainly without name and form
निरहम् प्रपद्ये egoless, (I) resort to
मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभो: ।
कुतोऽन्यथा स्याद्रमत: स्व आत्मन: सीताकृतानि व्यसनानीश्वरस्य ॥५॥
मर्त्य-अवतार:- the human descent
तु-इह मर्त्य-शिक्षणम् indeed, here, for mankind teaching
रक्ष:-वधाय-एव the demons to kill also
न केवलम् विभो: not only, O Omnipotent!
कुत:-अन्यथा स्यात्- how otherwise will be
रमत: स्व आत्मन: revelling in (Own) self
सीता-कृतानि by Sita's separation
व्यसनानि-ईश्वरस्य woes, of the Soul of the Universe
न वै स आत्माऽऽत्मवतां सुहृत्तम: सक्तस्त्रिलोक्यां भगवान् वासुदेव: ।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि विहातुमर्हति ॥६॥
न वै स: not indeed He
आत्मा-आत्मवताम् is The Self of the wise Selves
सुहृत्तम: the friend great
सक्त:-त्रिलोक्याम् attached in the three worlds
भगवान् वासुदेव: The Lord Vaasudeva
न स्त्री-कृतम् not woman caused
कश्मलम्-अश्नुवीत infatuation given way to
न लक्ष्मणम् च-अपि not Lakshmana's and also
विहातुम्-अर्हति to abandon is capable
न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर्नाकृतिस्तोषहेतु: ।
तैर्यद्विसृष्टानपि नो वनौकसश्चकार सख्ये बत लक्ष्मणाग्रज: ॥७॥
न जन्म नूनम् not birth indeed
महत: न सौभगम् in a high race, not physical charm,
न वाङ् न बुद्धि:- not sweet words, not intelligence
न-आकृति:-तोष-हेतु: not form, of satisfaction the cause
तै:-यत्-विसृष्टान्-अपि by those in that bereft of also
न: वनौकस:-चकार सख्ये us the wild creatures, made friends
बत लक्ष्मण-अग्रज: surely Lakshmana's elder brother
सुरोऽसुरो वाप्यथ वानरो नर: सर्वात्मना य: सुकृतज्ञमुत्तमम् ।
भजेत रामं मनुजाकृतिं हरिं य उत्तराननयत्कोसलान्दिवमिति ॥८॥
सुर:-असुर: वा-अपि-अथ god, demon or also even
वानर: नर: सर्वात्मना य: monkey, man, by whole heart who
सुकृतज्ञम्-उत्तमम् with obligation acknowledging the Superior
भजेत रामम् worships Raama
मनुज-आकृतिम् हरिम् in human form Hari Himself
य: उत्तरान्-अननयत्- Who to the north took along
कोसलान्-दिवम्-इति the people of Kosala heavens thus
भारतेऽपि वर्षे भगवान्नरनारायणाख्य
आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया
तपोऽव्यक्तगतिश्चरति ॥९॥
भारतेऽपि वर्षे भगवान्नरनारायणाख्य
आकल्पान्तमुपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनमनुग्रहायात्मवतामनुकम्पया
तपोऽव्यक्तगतिश्चरति ॥९॥
भारते-अपि वर्षे in Bhaarata Varsha also
भगवान्-नर-नारायण-आख्य The Lord Nar-Naaraayana, named
आकल्प-अन्तम्- till the Kalpa's end
उपचित-धर्म-ज्ञान- have attained righteousness, knowledge,
वैराग्य-ऐश्वर्य-उपशमो:- dispassion, to pleasures aversion,
परमात्म-उपलम्भनम्- the Supreme Self to achieve
अनुग्रहाय-आत्मवताम्- to shower grace on the self-controlled people
अनुकम्पया compassionately
तप:-अव्यक्त-गति:- austerities with undisclosed movements
चरति practices
तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभि: प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां
भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाण: परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥१०॥
तं भगवान्नारदो वर्णाश्रमवतीभिर्भारतीभि: प्रजाभिर्भगवत्प्रोक्ताभ्यां सांख्ययोगाभ्यां
भगवदनुभावोपवर्णनं सावर्णेरुपदेक्ष्यमाण: परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥१०॥
तम् भगवान्-नारद: Him, the glorious Naarada
वर्णाश्रम-अवतीभि: the Varnaashrama (system) following
भारतीभि: प्रजाभि:- the Bharatas people
भगवत्-प्रोक्ताभ्यां by The Lord taught
सांख्य-योगाभ्याम् Saankhya and Yoga
भगवत्-अनुभाव-उपवर्णनम् The Lord's greatness described
सावर्णे:-उपदेक्ष्यमाण: to Saavarnee instructing
परम-भक्ति-भावेन- with great devotion feeling
उपसरति इदम् च-अभिगृणाति adores, this and repeats
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥११॥
ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमोऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय
परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥११॥
ॐ नम: भगवते denoted by the mystic syllable Om, Hail To The Lord!
उपशम-शीलाय- to self-control given to
उपरत-अनात्म्याय free of all senses
नम:-अकिञ्चन-वित्ताय Hail to the downtrodden's wealth
ऋषि-ऋषभाय the pioneer of the sages
नर-नारायणाय to Nara-Naaraayana
परमहंस-परम-गुरवे the highest of the ascetics, The foremost teacher
आत्माराम-अधिपतये of those who revel in them selves the Lord
नम: नम इति Hail! Hail! Thus
गायति च्-इदम् Sings and thus -
कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतोऽपि दैहिकै: ।
द्रष्टुर्न दृगस्य गुणैर्विदूष्यते तस्मै नमोऽसक्तविविक्तसाक्षिणे ॥१२॥
कर्ता-अस्य the maker of this (universe)
सर्ग-आदिषु य: in creation etc. Who
न बध्यते न हन्यते is not bound, is not in control
देह-गत:-अपि दैहिकै: body holding also, by the physical attributes
द्रष्टु:-न दृक्-अस्य All-seeing, not vision His
गुणै:-विदूष्यते by the Gunas is tainted
तस्मै नम:- to Him Hail!
असक्त-विविक्त-साक्षिणे unattached, pure witness
इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ्जगाद यत् ।
यदन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवर: ॥१३॥
इदम् हि योगेश्वर this only, O Yogeshvara!
योग-नैपुणम् in Yoga the proficiency
हिरण्यगर्भ: भगवान्- Golden lotus born glorious (Brahmaa)
जगाद यत् said that
यत्-अन्त-काले that in the end of time (death)
त्वयि निर्गुणे in You, The beyond the gunas
मन: भक्त्या दधीत: mind with devotion concentrate
उज्झित-दुष्कलेवर: giving up identification with the troublesome body
यथैहिकामुष्मिककामलम्पट: सुतेषु दारेषु धनेषु चिन्तयन् ।
शङ्केत विद्वान् कुकलेवरात्ययाद् यस्तस्य यत्न: श्रम एव केवलम् ॥१४॥
यथा-ऐहिक-आमुष्मिक- just as of this (world), the other (world)
काम-लम्पट: सुतेषु दारेषु to pleasures addicted, in sons and wife
धनेषु चिन्तयन् wealth anxious
शङ्केत विद्वान् doubts a learned
कुकलेवर-अत्ययाद् contemptible body fears loss
य:-तस्य यत्न: that his endeavour (in learning)
श्रम एव केवलम् labour only altogether
तन्न: प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममतामधोक्षज ।
भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि न: स्वभावमिति ॥१५॥
तत्-न: प्रभो त्वम् therefore, to us, O Lord! You
कुकलेवर-अर्पिताम् in the contemptible body placed
त्वत्-मायया- by Your Maayaa
अहम्-ममताम्- me' 'mine'
अधोक्षज O (You) beyond sense perception
भिन्द्याम: येन-आशु pierce through by which soon
वयम् सुदुर्भिदाम् we, the difficult to shatter
विधेहि योगम् त्वयि administer the devotion yoga in You
न: स्वभावम्-इति (which is) our nature, thus
भारतेऽप्यस्मिन् वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक:
कोल्लक: सह्यो देवगिरि: ऋष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य:
शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख
इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च
सन्त्यसङ्ख्याता: ॥१६॥
भारतेऽप्यस्मिन् वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक:
कोल्लक: सह्यो देवगिरि: ऋष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य:
शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख
इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च
सन्त्यसङ्ख्याता: ॥१६॥
भारते-अपि-अस्मिन् वर्षे in Bhaarata also this Varsha
सरित्-शैला: सन्ति बहव: rivers, mountains are many
मलय: मङ्गलप्रस्थ: Malaya, Mangalaprastha,
मैनाक:-त्रिकूट: Mainaaka, Trikoota,
ऋषभ: कूटक: कोल्लक: Rishabha, Kootaka, Kollaka,
सह्य: देवगिरि: Sahya, Devagiri,
ऋष्यमूक: श्रीशैल: Rishyamooka, Shreeshaila,
वेङ्कट: महेन्द्र: Venkata, Mahendra,
वारिधार: विन्ध्य: Vareedhara, Vindhya,
शुक्तिमान्-ऋक्षगिरि: Shuktimaan, Rikshagiri,
पारियात्र: द्रोण:- Paariyaatra, Drona,
चित्रकूट: गोवर्धन: Chitrakoota, Govardhana,
रैवतक: ककुभ: Raivataka, Kakubha,
नील: गोकामुख: Neela, Gokaamukha,
इन्द्रकील: कामगिरि:-इति Idrakeela, Kaamagiri, these
च-अन्ये च शत-सहस्रश: and others and hundreds thousands
शैला:-तेषाम् mountains, from their
नितम्ब-प्रभवा: bottoms flow
नदा: नद्य:-च सन्ति- rivers and rivulets and are
असङ्ख्याता: numberless
एतासामपो भारत्य: प्रजा नामभिरेव पुनन्तीनामात्मना चोपस्पृशन्ति ॥१७॥
एतासाम्-अप: of these (rivers) waters
भारत्य: प्रजा: Bhaarata Varshas people
नामभि:-एव by name alone
पुनन्तीनाम्- the purifying
आत्मना च- by their selves and
उपस्पृशन्ति touch
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता
तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा
चर्मण्वती सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृति: ऋषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृशद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा
मरुद्वृधा चितस्ता असिक्नी विश्वेति महानद्य: ॥१८॥
चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता
तुङ्गभद्रा कृष्णा वेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा
चर्मण्वती सिन्धुरन्ध: शोणश्च नदौ महानदी वेदस्मृति: ऋषिकुल्या त्रिसामा कौशिकी
मन्दाकिनी यमुना सरस्वती दृशद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश्चन्द्रभागा
मरुद्वृधा चितस्ता असिक्नी विश्वेति महानद्य: ॥१८॥
चन्द्रवसा ताम्रपर्णी Chandravasaa, Taamraparnee,
अवटोदा कृतमाला Avatodaa, Kritamaalaa,
वैहायसी कावेरी Vaihaayasee, Kaaveri,
वेणी पयस्विनी Veni, Payasvini,
शर्करावर्ता तुङ्गभद्रा Sharkaravartaa, Tungabhadraa,
कृष्णा वेण्या Krishna, Venyaa,
भीमरथी गोदावरी Bheemarathi, Godavari,
निर्विन्ध्या पयोणी Nirvindhyaa, Payoni,
तापी रेवा सुरसा Taapi, Revaa, Surasaa,
नर्मदा चर्मण्वती Narmadaa, Charmnvatee,
सिन्धुरन्ध: शोण:-च नदौ Sindhurandha, Shona and the rivers
महानदी वेदस्मृति: the great rivers, Vedasmriti,
ऋषिकुल्या त्रिसामा Rishikulyaa, Trisaamaa,
कौशिकी मन्दाकिनी Kaushiki, Mandaakini,
यमुना सरस्वती Yamuna, Saraswati,
दृशद्वती गोमती Drishavatee, Gomati,
सरयू रोधस्वती Sarayoo, Rodhasvatee,
सप्तवती सुषोमा Saptavatee, Sushomaa,
शतद्रू:-चन्द्रभागा Shatadroo, Chandrabhaagaa,
मरुद्वृधा चितस्ता Marudvridhaa, Chitastaa,
अस्किनी विश्व-इति महानद्य: Askini, Vishva, these great rivers
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो
बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥१९॥
अस्मिन्नेव वर्षे पुरुषैर्लब्धजन्मभि: शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो
बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्येव सर्वेषां विधीयन्ते यथावर्णविधानमपवर्गश्चापि भवति ॥१९॥
अस्मिन्-एव वर्षे in this also Varsha
पुरुषै:-लब्ध-जन्मभि: by people taken birth
शुक्ल-लोहित-कृष्ण-वर्णेन by Saatvic, Raajasic, Taamasic character
स्व-आरब्धेन कर्मणा by their own earned actions
दिव्य-मानुष- celestial, human
नारक-गतय: and infernal states
बह्व्य आत्मन: many by own
आनुपूर्व्येण actions according to
सर्वा: हि-एव सर्वेषाम् all indeed only for all
विधीयन्ते are attained
यथा-वर्ण-विधानम्- even as by Varna system
अपवर्ग:-च-अपि भवति beatitude and also happens
योऽसौ भगवति सर्वभूतात्मन्यात्म्येऽनिरुक्तेऽनिलयने परमात्मनि
वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि
महापुरुषपुरुषप्रसङ्ग: ॥२०॥
योऽसौ भगवति सर्वभूतात्मन्यात्म्येऽनिरुक्तेऽनिलयने परमात्मनि
वासुदेवेऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि
महापुरुषपुरुषप्रसङ्ग: ॥२०॥
य:-असौ भगवति who, in This Lord
सर्व-भूत-आत्मनि- all beings' Inner Controller
अनात्म्ये-अनिरुक्ते- free of prejudice, beyond speech,
अनिलयने परमात्मनि free of a base, The Supreme Spirit
वासुदेवे Vaasudeva
अनन्य-अनिमित्त- incessant motiveless
भक्ति-योग-लक्षण: devotional yoga characteristic
नाना-गति-निमित्त- various states causing
अविद्या-ग्रन्थि- ignorance knot
रन्धन-द्वारेण cutting, by means of
यदा हि महापुरुष when only The Supreme Person's
पुरुष-प्रसङ्ग: peoples' company
एतत्-एव हि देवा: गायन्ति - Like this the gods extol -
अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरि: ।
यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि न: ॥२१॥
अहो अमीषाम् Oh! By these
किम्-अकारि शोभनम् what was done meritorious
प्रसन्न एषाम् स्वित्-उत is pleased with them, indeed or
स्वयम् हरि: Himself Hari
यै:-जन्म लब्धम् by whom birth is taken
नृषु भारत-अजिरे among the people of Bhaarata land
मुकुन्द-सेवा-औपयिकम् (which) in Mukunda's service is conducive
स्पृहा हि न: jealousy indeed is ours
किं दुष्करैर्न: क्रतुभिस्तपोव्रतैर्दानादिभिर्वा द्युजयेन फल्गुना ।
न यत्र नारायणपादपङ्कजस्मृति: प्रमुष्टातिशयेन्द्रियोत्सवात् ॥२२॥
किम् दुष्करै:-न: what of by difficult us
क्रतुभि:-तप:- by sacrifices, austerities,
व्रतै:-दान-आदिभि:-वा vows, charity and or other
द्यु-जयेन फल्गुना heaven achieving fruitlessly
न यत्र not where
नारायण-पाद-पङ्कज- Naarayana's feet lotus
स्मृति: प्रमुष्टा- memory is lost
अतिशय-इन्द्रिय-उत्सवात् by intense sense gratification
कल्पायुषां स्थानजयात्पुनर्भवात् क्षणायुषां भारतभूजयो वरम् ।
क्षणेन मर्त्येन कृतं मनस्विन: संन्यस्य संयान्त्यभयं पदं हरे: ॥२३॥
कल्प-आयुषाम् of a Kalpa's age
स्थान-जयात्- heaven won
पुन:-भवात् again taking birth
क्षण-आयुषाम् of a short age
भारत-भू-जय: वरम् on Bhaarata land birth is better
क्षणेन मर्त्येन in an instant, by a person
कृतम् मनस्विन: all action by the wise
संन्यस्य संयान्ति- offering, attains
अभयम् पदम् हरे: fearless abode of Hari
न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास्तदाश्रया: ।
न यत्र यज्ञेशमखा महोत्सवा: सुरेशलोकोऽपि न वै स सेव्यताम् ॥२४॥
न यत्र वैकुण्ठ-कथा- not where, Bhaagavata stories
सुधा-अपगा nectar streams
न साधव: भागवता:- not pious devotees
तत्-आश्रया: on that living
न यत्र यज्ञेश-मखा: not where the Lord of sacrifices, sacrifices
महा-उत्सवा: with great abundance
सुरेश-लोक:-अपि Brahmaa abode also
न वै स: सेव्यताम् not indeed that should be resorted to
प्राप्ता नृजातिं त्विह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् ।
न वै यतेरन्नपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥२५॥
प्राप्ता नृ-जातिम् having got human race
तु-इह ये च जन्तव: certainly here, those and jivas
ज्ञान-क्रिया-द्रव्य-कलाप- knowledge, action, material for action
सम्भृताम् न वै यतेरन्- equipped with, not surely endeavour
अपुन:-भवाय ते भूय: for not again taking birth, they again
वनौका: इव wild birds like
यान्ति बन्धनम् fall into bondage
यै: श्रद्धया बर्हिषि भागशो हविर्निरुप्तमिष्टं विधिमन्त्रवस्तुत: ।
एक: पृथङ्नामभिराहुतो मुदा गृह्णाति पूर्ण: स्वयमाशिषां प्रभु: ॥२६॥
यै: श्रद्धया by whom (the people of Bhaarata Varsha), with reverence
बर्हिषि भागश: in the sacrificial fire, according to portions
हवि:-निरुप्तम्-इष्टम् oblations poured favourite
विधि-मन्त्र-वस्तुत: with procedure, Mantras and objects
एक: पृथक्-नामभि:- One, by different names
आहुत: मुदा गृह्णाति ablated (articles) with delight accepts
पूर्ण: स्वयम्-आशिषाम् प्रभु: full Himself, of benedictions The Lord
सत्यं दिशत्यर्थितमर्थितो नृणां नैवार्थदो यत्पुनरर्थिता यत: ।
स्वयं विधत्ते भजतामनिच्छतामिच्छापिधानं निजपादपल्लवम् ॥२७॥
सत्यम् it is true
दिशति-अर्थितम्- grants desired for
अर्थित: नृणाम् objects to the people
न-एव-अर्थद: not also (is) real boon
यत्-पुन:-अर्थिता as again asks for
यत: स्वयम् विधत्ते because by Himself grants
भजताम्-अनिच्छताम्- to the worshippers, non-desirous
इच्छा-पिधानम् desire satiating
निज-पाद-पल्लवम् Own feet lotuses
यद्यत्र न: स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् ।
तेनाजनाभे स्मृतिमज्जन्म: न: स्याद् वर्षे हरिर्यद्भजतां शं तनोति ॥२८॥
यदि-अत्र न: स्वर्ग-सुख- if here ours, heaven pleasures
अवशेषितम् स्विष्टस्य left-over of sacrifice
सूक्तस्य कृतस्य शोभनम् of chanting hymns, of actions meritorious
तेन-अजनाभे by those, in Ajanaabha (Bhaarata)
स्मृतिमत्- (having) the memory (of The Lord)
जन्म: न: स्यात् वर्षे birth ours may be, in the Varsh
हरि:-यत्-भजताम् Hari because to the worshippers
शम् तनोति blessings extends
श्री शुक उवाच - Shri Shuka said -
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो
निखनद्भिरुपकल्पितान् ॥२९॥
जम्बूद्वीपस्य च राजन्नुपद्वीपानष्टौ हैक उपदिशन्ति सगरात्मजैरश्वान्वेषण इमां महीं परितो
निखनद्भिरुपकल्पितान् ॥२९॥
जम्बू-द्वीपस्य च राजन्- of the Jamboo Dweepas, and O King!
उपद्वीपान्-अष्टौ minor dweepas eight
हि-एक उपदिशन्ति indeed some say
सगर-आत्मजै:- by Sagaras sons
अश्व-अन्वेषण horse searching for
इमाम् महीम् परित: this earth all around
निखनद्भि:-उपकल्पितान् while digging were made
तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिण: पाञ्चजन्य: सिंहलो लङ्केति ॥३०॥
तद्-यथा that like
स्वर्णप्रस्थ:-चन्द्रशुक्ल Swarnaprastha, Chandrashukla,
आवर्तन: रमणक: Aavartana, Ramanaka,
मन्दरहरिण: पाञ्चजन्य: Mandaraharina, Paanchajanya,
सिंहल: लङ्का-इति Sinhala, Lankaa, thus
एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशमुपवर्णित इति ॥३१॥
एवम् तव भारत-उत्तम like this, to you, O Bhaarata's foremost!
जम्बू-द्वीप-वर्ष-विभाग: Jamboo Dweepa's Varsh divisions
यथा-उपदेशम्-उपवर्णित इति as told to me, is described
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे जम्बूद्वीपवर्णन नाम
एकोन्विंशोऽध्याय: ॥१९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे जम्बूद्वीपवर्णन नाम
एकोन्विंशोऽध्याय: ॥१९॥ Thus ends the nineteenth discourse entitled 'A description of
विंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
अत: परं प्लाक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥१॥
अत: परम् now later
प्लाक्ष-आदीनाम् of Plaaksha and others
प्रमाण-लक्षण- extent, distinctive characters
संस्थानत: and configuration
वर्ष-विभाग उपवर्ण्यते Varsha's division will be described
जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन
लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन। प्लक्षो
जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपति:
प्रियव्रतात्मज इध्मजिह्व: स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य
स्वयमात्मयोगेनोपरराम ॥२॥
जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन
लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन। प्लक्षो
जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपति:
प्रियव्रतात्मज इध्मजिह्व: स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य
स्वयमात्मयोगेनोपरराम ॥२॥
जम्बू-द्वीप:-अयम् Jamboo Dweepa, this
यावत्-प्रमाण-विस्तार:-तावता uptill the extent of its width, till there,
क्षार-उदधिना परिवेष्टित: by salt ocean is encircled
यथा मेरु:-जम्बू-आख्येन just like Meru by Jamboo named
लवण-उदधि:-अपि the salt ocean also
तत: द्वि-गुण-विशालेन of its double large
प्लक्ष-आख्येन परिक्षिप्त: Plaksha named is surrounded
यथा परिखा बाह्य-उपवनेन just as a moat, by outer garden
प्लक्ष: जम्बू-प्रमाण: Plaksha of Jamboo's size
द्वीप-आख्यकरो हिरण्मय: उत्थित: Dweepa's name giving golden tree
यत्र-अग्नि:-उपास्ते where fire is worshipped
सप्तजिह्व:-तस्य-अधिपति: of seven tongues, its ruler
प्रियव्रत-आत्मज: Priyavrata's son
इध्मजिह्व: स्वम् द्वीपम् Idhmajihva, himself the Dweepa
सप्त-वर्षाणि विभज्य into seven Varshas divisions
सप्त-वर्ष-नामभ्य: seven Varshas of name
आत्मजेभ्य: आकलय्य to the sons made
स्वम्-आत्म-योगेन-उपरराम himself by (The Supreme ) Spirit uniting was
स्वम्-आत्म-योगेन-उपरराम himself by (The Supreme ) Spirit uniting was liberated
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाता: ॥३॥
शिवम् यवसम् सुभद्रम् Shiva, Yavas, Subhadra,
शान्तम् क्षेमम्-अमृतम्- Shaanta, Kshema, Amrita,
अभयम्-इति वर्षाणि Abhaya, these (are) the Varshas,
तेषु गिरय: नद्य:-च in them, are mountains and rivers
सप्त-एव-अभिज्ञाता: seven only are well known
मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: । अरुणा
नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्य: । यासां
जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो
विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते
मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: । अरुणा
नृम्णाऽऽङ्गिरसी सावित्री सुप्रभाता ऋतम्भरा सत्यम्भरा इति महानद्य: । यासां
जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो
विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते
मणिकूट: वज्रकूट: इन्द्रसेन: Manikoota, Vajrakoota, Indrasena,
ज्योतिष्मान् सुपर्ण: हिरण्यष्ठीव: Jyotishmaan, Suparna, Hiranyashtheeva,
मेघमाल: इति सेतुशैला: Meghamaala these are boundary mountains
अरुणा नृम्णा-अङ्गिरसी Arunaa, Nrimnaa, Angeerasi,
सावित्री सुप्रभाता ऋतम्भरा Saavitri, Suprabhaataa, Ritambharaa,
सत्यम्भरा इति महानद्य: Satyambharaa, these are the big rivers
यासाम् जल-उपस्पर्शन- in which water by touching
विधूत-रज:-तमस: washed Raja and Tamas,
हंस-पतङ्ग-ऊर्ध्वायन- the Hansa, Patanga, Oordhvaayana,
सत्याङ्ग-संज्ञा:- Satyaanga named
चत्वार: वर्णा: सहस्र-आयुष: the four Varnas, of thousand years age
विबुध-उपम-सन्दर्शन-प्रजनना: gods like form bearing children,
स्वर्ग-द्वारम् त्रय्या विद्यया heaven's gateways, the three Vedas
भगवन्तम् त्रयीमयम् The Lord in Three forms
सूर्यम्-आत्मानम् यजन्ते the Sun-god, soul of all, worship
प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मण: ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥५॥
प्रत्नस्य विष्णो: of The Ancient Vishnu
रूपम् यत्- form which
सत्यस्य-ऋतस्य (is) of Satya(Truth) and Rita (speaking politely and
सत्यस्य-ऋतस्य (is) of Satya(Truth) and Rita (speaking politely and truthfully)
ब्रह्मण: अमृतस्य च of the Vedas and the good
मृत्यो:-च of the bad and
सूर्यम्-आत्मानम्- The Sun, The Soul
ईमहि-इति we worship, thus
प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोज: सहो बलं बुद्धिर्विक्रम इति च
सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥६॥
प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोज: सहो बलं बुद्धिर्विक्रम इति च
सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥६॥
प्लक्ष-आदिषु पञ्चसु In Plaksha and the five dweepas
पुरुषाणाम्-आयु:- of the people, long life,
इन्द्रियम्-ओज: सह: बलम् sound Indriyas, mental strength, physical vigour
बुद्धि-र्विक्रम: इति च intelligence bravery, these and
सर्वेषाम्-औत्पत्तिकी of all by birth
सिद्धि:-अविशेषण वर्तते endowed without distinction is present
प्लक्ष: स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशाल: समानेन
सुरोदेनावृत: परिवृङ्क्ते ॥७॥
प्लक्ष: स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशाल: समानेन
सुरोदेनावृत: परिवृङ्क्ते ॥७॥
प्लक्ष: स्व-समानेन- Plaksha, by own equal to
इक्षु-रस-उदेन-आवृत: sugarcane juice ocean is surrounded
यथा तथा द्वीप:-अपि शाल्मल: just like that, the Dweepa also Shaalmala
द्वि-गुण-विशाला: समानेन double large equal to
सुर-उदेन-आवृत: परिवृङ्क्ते wine ocean surrounded, shines
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्द:स्तुत: पतत्त्रिराजस्य
सा द्वीपहूतये उपलक्ष्यते ॥८॥
यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्द:स्तुत: पतत्त्रिराजस्य
सा द्वीपहूतये उपलक्ष्यते ॥८॥
यत्र ह वै शाल्मली where indeed is Shalmali (cotton tree)
प्लक्ष-आयामा of Plaksha's size
यस्याम् वाव किल in which or indeed
निलयम्-आहु:- abode is said
भगवत:-छन्द:-स्तुत: of The Lord, by wings singing
पतत्त्रि-राजस्य the Gaduda glorious
सा द्वीप-हूतये that the dweepa's name
उपलक्ष्यते is the reason
तद्द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥९॥
तद्द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥९॥
तद्-द्वीप-अधिपति: that dweepa's ruler
प्रियव्रत-आत्मज: Priyavrata's son
यज्ञबाहु: स्व-सुतेभ्य: Yagyabaahu, among his own sons
सप्तभ्य:-तत्-नामानि seven of the same name
सप्त-वर्षाणि व्यभजत्- seven Varshas divided
सुरोचनम् सौमनस्यम् Surochana, Saumanasya,
रमणकम् देववर्षम् Ramanaka, Devavarsha,
पारिभद्रम्-आप्यायनम्- Paareebhadra, Aapyaayana,
अविज्ञातम्-इति Avigyaata, thus
तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतशृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष:
सहस्रश्रुतिरिति। अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥१०॥
तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतशृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष:
सहस्रश्रुतिरिति। अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥१०॥
तेषु वर्ष-अद्रय: नद्य:-च in them the Varsha mountains, rivers and
सप्त-एव-अभिज्ञाता: seven only are known
स्वरस: शतशृङ्ग: Swarasa, Shatashringa,
वामदेव: कुन्द: मुकुन्द: Vaamadeva, Kunda, Mukunda,
पुष्पवर्ष: सहस्रश्रुति:-इति Pushpavarsha, Sahasrashruti, these
अनुमति: सिनीवाली Anumati, Sineevaalee,
सरस्वती कुहू Sarasvati, Kuhu,
रजनी नन्दा Rajanee, Nandaa,
राका-इति Raakaa, these
तद्वर्ष पुरुषा: श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥११॥
तत्-वर्षे पुरुषा: in that Varsha the people
श्रुतधर-वीर्यधर- Shrutadhara, Veeryadhara,
वसुन्धर-इषन्धर-संज्ञा Vasundhara, Ishandhara, by name
भगवन्तम् वेदमयम् The Lord, The Vedas personified,
सोमम्-आत्मानम् the moon god, the Soul (of the universe)
वेदेन यजन्ते by Vedic hymns worship
स्वगोभि: पितृदेवेभ्यो विभजन् कृष्णशुक्लयो: ।
प्रजानां सर्वासां राजाऽन्ध: सोमो न आस्त्विति ॥१२॥
स्व-गोभि: पितृ-देवेभ्यो by his own rays, the manes gods
विभजन् कृष्ण-शुक्लयो: dividing (into) dark and bright (fortnights)
प्रजानाम् सर्वासाम् and of the people all
राजा-अन्ध: god nourishment gives
सोम: न अस्तु-इति moon, us (protect) may, thus
एवं सुरोदाद्बहिस्तद्द्विगुण: समानेनावृतो घृतोदेन यथापूर्व: कुशद्वीपो यस्मिन् कुशस्तम्बो
देवकृतस्तद्वीपाख्याकरो ज्वलन इवापर: स्वशष्परोचिषा दिशो विराजयति ॥१३॥
एवं सुरोदाद्बहिस्तद्द्विगुण: समानेनावृतो घृतोदेन यथापूर्व: कुशद्वीपो यस्मिन् कुशस्तम्बो
देवकृतस्तद्वीपाख्याकरो ज्वलन इवापर: स्वशष्परोचिषा दिशो विराजयति ॥१३॥
एवम् सुर-उदात्-बहि:- like this, the wine ocean outside
तत्-द्विगुण: समानेन-आवृत: its double equal surrounded
घृत-उदेन यथा-पूर्व: clarified butter ocean like before (like ShalamalI0
कुश-द्वीप: यस्मिन् in Kusha-dweepas, in which
कुश-स्तम्ब: देवकृत:- Kusha clump by Lord planted
तत्-द्वीप-आख्याकर: that dweepa's name giver
ज्वलन इव-अपर: flaming like another
स्व-शष्प-रोचिषा own tender brightness
दिश: विराजयति the quarters lights
तद्द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं
विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्त-वामदेवनामभ्य: ॥१४॥
तद्द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं
विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्त-वामदेवनामभ्य: ॥१४॥
तद्-द्वीप-पति: that dweepa's ruler
प्रैयव्रत: राजन् Priyavrata's son, O King!
हिरण्यरेता नाम Hiranyaretaa named
स्वम् द्वीपम् own dweepas
सप्तभ्य: स्व-पुत्रेभ्य: in seven own sons
यथा-भागं विभज्य proportionately divided
स्वयम् तप आतिष्ठत himself in austerities established
वसु-वसुदान-दृढरुचि- Vasu, Vasudaana, Dridharuchi,
नाभिगुप्त-स्तुत्यव्रत- Naabhigupta, Stutyavrata,
विविक्त-वामदेव-नामभ्य: Vivikta, Vaamadeva, named
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:शृङ्ग: कपिलश्चित्रकूटो
देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता
मन्त्रमालेति ॥१५॥
तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:शृङ्ग: कपिलश्चित्रकूटो
देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता
मन्त्रमालेति ॥१५॥
तेषाम् वर्षेषु सीमा-गिरय: in those Varshas, boundary mountains
नद्य:-च-अभिज्ञाता: rivers and well known
सप्त सप्त-एव seven seven only
चक्र:-चतु:शृङ्ग: Chakra, Chatushringa,
कपिल:-चित्रकूट: Kapila, Chitrakoota,
देवानीक: ऊर्ध्वरोमा Devaaneeka, Oordhvaromaa,
द्रविण: इति Dravina, thus
रसकुल्या मधुकुल्या Rasakulyaa, Madhukulyaa
मित्रविन्दा श्रुतविन्दा Mitravindaa, Shrutavindaa,
देवगर्भा घृतच्युता Devagarbhaa Ghritachyutaa,
मन्त्रमाला-इति Mantramaalaa, thus
यासां पयोभि: कुशद्वीपौकस: कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन
यजन्ते ॥१६॥
यासां पयोभि: कुशद्वीपौकस: कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन
यजन्ते ॥१६॥
यासाम् पयोभि: in whose waters
कुशद्वीप-औकस: Kushadveepa people
कुशल-कोविद-अभियुक्त- the Kushalas, Kovidas, Abhiyuktas,
कुलक-संज्ञा भगवन्तम् Kulakas, named The Lord
जातवेदस-रूपिणम् in Fire form
कर्म-कौशलेन यजन्ते by rituals proficient worship
परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥१७॥
परस्य ब्रह्मण: of the Supreme Brahman
साक्षात्-जातवेद:- direct, O God of Fire!
असि हव्यवाट् are oblation carrier
देवानाम् पुरुष-अङ्गानाम् of the gods, the Person's limbs
यज्ञेन पुरुषम् by the worship of The (Supreme) Person
यज-इति worship, thus
तथा धृतोदाद्बहि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्लृप्तो वृतो तथा
कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥१८॥
तथा धृतोदाद्बहि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्लृप्तो वृतो तथा
कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥१८॥
तथा धृत-उदात्-बहि: and clarified butter ocean's beyond
क्रौञ्च-द्वीप: (is) Krauncha Dweepa
द्वि-गुण: स्व-मानेन double of its size
क्षीर-उदेन परित: by milk ocean bound
उपक्लृप्त: वृत: containing and surrounding
यथा कुश-द्वीप: as the Kusha Dweepa
घृत-उदेन by clarified butter ocean
यस्मिन् क्रौञ्च: in which Kraunch
नाम पर्वत-राज: named mountain king
द्वीप-नाम-निर्वर्तक: आस्ते the dweepa's name giver, is
योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो
बभूव ॥१९॥
योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो
बभूव ॥१९॥
य:-असौ who this
गुह-प्रहरण-उन्मथित- Guha's (Kaartikeya's) weapon's strike raven
नितम्ब-कुञ्ज:-अपि the ledges and arbours though
क्षीर-उदेन-आसिच्यमान: by milk ocean sprayed
भगवता वरुणेन- by glorious Varuna
अभिगुप्त: विभय: बभूव protected and fearless became
तस्मिन्नपि प्रैयव्रत: घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु
सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य
हरेश्चरणारविन्दमुपजगाम ॥२०॥
तस्मिन्नपि प्रैयव्रत: घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु
सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य
हरेश्चरणारविन्दमुपजगाम ॥२०॥
तस्मिन्-अपि in that also
प्रैयव्रत: घृतपृष्ठ: Priyavrata's son Ghritaprishtha
नाम-अधिपति: named ruler
स्वे द्वीपे वर्षाणि own Dweepa in Varshas
सप्त विभज्य seven divided
तेषु पुत्र-नामसु in them sons' names
सप्त रिक्थादान् seven rulers
वर्षपान्-निवेश्य of the Varshas employed
स्वयम् भगवान् भगवत: himself the enlightened The Lord's
परम-कल्याण-यशस supremely auspicious renown
आत्म-भूतस्य हरे:- the Soul of all beings, Hari's
चरण-अरविन्दम्-उपजगाम feet lotus resorted to
आमो मुधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन:
सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती वृत्तिरूपवती पवित्रवती शुक्लेति ॥२१॥
आमो मुधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां
वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन:
सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती वृत्तिरूपवती पवित्रवती शुक्लेति ॥२१॥
आम: मधुरुह: मेघपृष्ठ: Aama, Magharuha, Meghaprishtha,
सुधामा भ्राजिष्ठ: लोहितार्ण: Sudhaamaa, Bhraajishtha, Lohitaarna,
वनस्पति:-इति घृतपृष्ठ-सुता:- Vanaspati, these, Ghripaprishtha's sons
तेषाम् वर्ष गिरय: in their Varshas, the mountains
सप्त सप्त-एव seven seven only
नद्य:-च-अभिख्याता: rivers and well known
शुक्ल: वर्धमान: भोजन: Shukla, Vardhamaana, Bhojana,
उपबर्हिण: नन्द: नन्दन: Upabarhina, Nanda, Nandana,
सर्वतोभद्र: इति Sarvatobhadra, thus
अभया अमृतौघा आर्यका Abhayaa, Amritaughaa, Aaryakaa,
तीर्थवती वृत्ति-रूपवती Teerthavatee, Vritti, Roopavati,
पवित्रवती शुक्ला-इति Pavitravati, Shuklaa, thus
यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां
पूर्णेनाञ्जलिना यजन्ते ॥२२॥
यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां
पूर्णेनाञ्जलिना यजन्ते ॥२२॥
यासाम्-अम्भ: पवित्रम्- whose waters, pure and
अमलम्-उपयुञ्जाना: पुरुष- sacred, using, Purusha,
ऋषभ-द्रविण-देवक- Rishabha, Dravina, Devaka
संज्ञा वर्ष-पुरुषा: named, the Varsha's people
आप:-मयम् देवम्-अपाम् water in the form of, the Deity Water
पूर्णेन-अञ्जलिना यजन्ते with full joined palms worship
आप: पुरुषवीर्या: स्थ पुनन्तीर्भूर्भुव: सुव: ।
ता न पुनीतामीवघ्नी: स्पृशतामात्मना भुव इति ॥२३॥
आप: पुरुष-वीर्या: स्थ O Water! The Supreme Person energy endowed
पुनन्ती:-भू:-भुव: सुव: consecrating earth, heaven and space
ता: न: पुनीताम्- those, us purify
अमीव-घ्नी: sins wiping out
स्पृशताम्-आत्मना by touching as your nature
भुव: इति your form thus
एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च
दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं
द्वीपमनुवासयति ॥२४॥
एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च
दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं
द्वीपमनुवासयति ॥२४॥
एवम् पुरस्तात्- also beyond
क्षीर-उदात्-परित: milk ocean surrounding
उपवेशित: शाक-द्वीप: is situated Shaaka Dweepa
द्वा-त्रिंशत्-लक्ष- two thirty (thirty two) lakhs
योजन-आयाम: समानेन च yojana measuring, by equal and
दधि-मण्ड-उदेन curd whey ocean
परीत: यस्मिन् surrounded in which
शाक: नाम महीरुह: Shaaka named tree
स्व क्षेत्र-व्यपदेशक: own area naming
यस्य ह महा-सुरभि-गन्ध:- whose, it is said, great sweet smell
तम् द्वीपम्-अनुवासयति that Dweepa perfumes
तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि
तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूप-विश्वधारसंज्ञान्निधाप्याधिपतीन्
स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥२५॥
तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि
तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूप-विश्वधारसंज्ञान्निधाप्याधिपतीन्
स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥२५॥
तस्य-अपि प्रैयव्रत his also , Priyavrata's son
एव-अधिपति:-नाम्ना only the ruler by name
मेधातिथि: स:-अपि Medhaatithi, he also
विभज्य सप्त वर्षाणि dividing seven parts
पुत्र-नामानि तेषु sons name in them
स्व-आत्मजान् own sons
पुरोजव-मनोजव-पवमान- Purojava, Manojava, Pavamaana,
धूम्रानीक-चित्ररेफ-बहुरूप- Dhoomraaneeka, Chitrarefa, Bahooroopa,
विश्वधार-संज्ञान्- Vishvadhara, named
निधाप्य-अधिपतीन् installed as rulers
स्वयम् भगवति-अनन्त himself in Lord Ananta
आवेशित-मति:- given mind
तपोवनम् प्रविवेश in hermitage entered
एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान् उरुशृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो
देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति
एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान् उरुशृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो
देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति
एतेषाम् वर्ष-मर्यादा-गिरय: of these Varshas, the boundries (forming)
एतेषाम् वर्ष-मर्यादा-गिरय: of these Varshas, the boundries (forming) mountains
नद्य:-च सप्त सप्त-एव rivers and (are) seven seven only
ईशान् उरुशृङ्ग: बलभद्र: Eeshaana, Urushringa, Balabhadra,
शतकेसर: सहस्रस्रोत: देवपाल: Shatakesara, Sahasrasrota, Devapaala,
महानस: इति अनघा- Mahaanasa thus Anaghaa,
आयुर्दा उभयस्पृष्टि:-अपराजिता Aayurdaa, Ubhayasprishti, Aparaajitaa,
पञ्चपदी सहस्रस्रुति:- Panchapadee, Saharasruti,
निजधृति:-इति Nijadhritee, thus
तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं
प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥२७॥
तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं
प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥२७॥
तद्-वर्ष-पुरुषा: that Varsha's people,
ऋतव्रत-सत्यव्रत-दानव्रत- Ritavrata, Satyavrata, Daanavrata,
अनुव्रत-नामान: Anuvrata, by name
भगवन्तम् वायु-आत्मकम् The Lord in Wind form
प्राणायाम-विधूत- by Praanaayaama shaking off
रज:-तमस: Rajas and Tamas,
परम-समाधिना यजन्ते by great concentration worship
अन्त: प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभि: ।
अन्तर्यामीश्वर: साक्षात्पातु नो यद्वशे स्फुटम् ॥२८॥
अन्त: प्रविश्य भूतानि य: inside entering the living beings Who
बिभर्ति-आत्म-केतुभि: sustains by Own functions
अन्तर्यामी-ईश्वर: the inner Controller Lord
साक्षात्-पातु न: directly may protect us
यत्-वशे स्फुटम् in Whose sway is everything
एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत: उपकल्पित: समानेन
स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत:
कमलासनस्याध्यासनं परिकल्पितम् ॥२९॥
एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत: उपकल्पित: समानेन
स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत:
कमलासनस्याध्यासनं परिकल्पितम् ॥२९॥
एवम्-एव दधि-मण्ड-उदात्-परत: like this only, curd and whey water beyond
पुष्कर-द्वीप:-तत: (is) Pushkara Dweepa, where
द्विगुण-आयाम: double in size
समन्तत: उपकल्पित: all around spreading
समानेन स्वादु-उदकेन with equally fresh water
समुद्रेण बहि:-आवृत: ocean on the outside is surrounded
यस्मिन् बृहत्-पुष्करम् in which a gigantic lotus
ज्वलन-शिखा-अमल- blazing flames pure
कनक-पत्र-आयुत-आयुतम् golden petals having lakhs
भगवत: कमल-आसनस्य- of The Lord of the Lotus Seat
अध्यासनम् परिकल्पितम् seat is intended to be
तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो
यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं
परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥३०॥
तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो
यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं
परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥३०॥
तत्-द्वीप-मध्ये in that dweepa's middle
मानसोत्तर-नाम-एक Maanasottara named one
एव-अर्वाचीन-पराचीन only form the inner and outer
वर्षयो:-मर्यादा-अचल:- Varsha's boundaries mountain
अयुत-योजन- ten thousand yojana
उच्छ्राय-आयाम: high and wide
यत्र तु चतसृषु where indeed in the four
दिक्षु चत्वारि पुराणि directions four cities
लोकपालानाम्- of the guardians (of the directions)
इन्द्र-आदीनाम् यत्- Indra and others from
उपरिष्टात्-सूर्य-रथस्य the height of which the Sun's chariot's
मेरुम् परिभ्रमत: the Meru (mountain) encircling
संवत्सर-आत्मकम् चक्रम् an year denoting wheel
देवानाम्-अहोरात्राभ्याम् of the gods day and night
परिभ्रमति revolves
तद्द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती
नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ॥३१॥
तद्द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती
नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ॥३१॥
तद्-द्वीपस्य-अपि-अधिपति: that dweepa's also the ruler
प्रैयव्रत: वीतिहोत्र: नाम- Priyavrata's son, Veetihotra named
एतस्य-आत्मजौ his two sons
रमणक-धातकि-नामानौ Ramanaka, Dhaataki named
वर्ष-पति नियुज्य Varsha's ruler appointed
स: स्वयम् पूर्वज-वत्- he himself ancestors like
भगवत्-कर्मशील Lord's service
एव-आस्ते only remains
तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति ॥३२ ॥
तद्-वर्ष-पुरुषा: that Varsha's people
भगवन्तम् ब्रह्म-रूपिणम् The Lord, in Brahmaa form
स-कर्मकेण with desires
कर्मणा-आराधयन्ति- through rituals worship
इदम् च-उदाहरन्ति this and repeat
यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥३३॥
यत्-तत्-कर्ममयम् that this of (meritorious) acts
लिङ्गम् ब्रह्म-लिङ्गम् form, The Brahma's form
एकान्तम्-अद्वयम् The Supreme, One only
शान्तम् तस्मै tranquil, to That
भगवते नम: इति glorious Lord Hail! Thus
ऋषि: उवाच - The sage (Shri Shuka) said -
तत: परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्त: ॥३४॥
तत: परस्तात्- that beyond
लोकालोक-नाम-अचल: Lokaaloka named mountain
लोक-आलोकयो:-अन्तराले of the regions lighted and unlighted, in between
परित: उपक्षिप्त: surrounding stands
यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमि: काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहित: पदार्थो
न कथञ्चित्पुन: प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥३५॥
यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमि: काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहित: पदार्थो
न कथञ्चित्पुन: प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृताऽऽसीत् ॥३५॥
यावत्-मानसोत्तर-मेरो:- till the Maanasottara and Meru
अरन्तरम् तावती भूमि: in between, that much land
काञ्चनी-अन्या- golden other
आदर्श-तल-उपमा mirror sheet comparing to
यस्याम् प्रहित: पदार्थ: in which fallen article
न कथञ्चित्-पुन: not in any way again
प्रत्युपलभ्यते is got back
तस्मात्-सर्व-सत्त्व that is why all beings
परिहृत-आसीत् shunned were
लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥३६॥
लोकालोक इति समाख्या Lokaaloka, this name is called by
यत्-अनेन-अचलेन because by this mountain
लोक-अलोकस्य- the lighted and unlighted
अन्तर्वर्तिन-अवस्थाप्यते in between is defines
स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां
गभस्तयोऽर्वाचीनांस्त्रीँल्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते
तावदुन्नहनायाम: ॥३७॥
स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां
गभस्तयोऽर्वाचीनांस्त्रीँल्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते
तावदुन्नहनायाम: ॥३७॥
स: लोक-त्रय-अन्ते that the lokas three's end
परित: ईश्वरेण विहित: extending by The Lord is placed
यस्मात्-सूर्य-आदीनाम् so that of the Sun and others
ध्रुव-अपवर्गाणाम् the pole star the heavenly bodies
ज्योति:-गणानाम् the stars bodies
गभस्तय:-अर्वाचीनाम्- the rays from one side
त्रीन्-लोकान्-आवितन्वाना the three worlds lighting
न कदाचित्-पराचीना not at all on the other side
भवितुम्-उत्सहन्ते are to be able to reach
तावत्-उन्नहन-आयाम: that high and long (it is)
एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य
भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥३८॥
एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य
भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥३८॥
एतावान्-लोक-विन्यास: this much of the world's disposition
मान-लक्षण-संस्थाभि:- in extent, characteristics and configuration
विचिन्तित: कविभि: ascertained by the learned
स: तु पञ्चाशत्-कोटि that indeed is fifty crores
गणितस्य भूगोलस्य mathematically and geometrically
तुरीय-भाग:-अयम् fourth part this
लोकालोक-अचल: Lokaaloka mountain is
तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजग-द्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभ: पुष्करचूडो
वामनोऽपराजित इति सकललोकस्थितिहेतव: ॥३९॥
तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजग-द्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभ: पुष्करचूडो
वामनोऽपराजित इति सकललोकस्थितिहेतव: ॥३९॥
तत्-उपरिष्टात्-चतसृषु-आशासु- on its top, on the four directions
स्वात्म-योनिना- by The Self-born (Brahmaa)
अखिल-जगत्-गुरुणा- the entire world's preceptor
अधिनिवेशिता ये द्विरदपतय: posted those elephants
ऋषभ: पुष्करचूड: Rishabha, Pushkarachooda
वामन:-अपराजित Vaamana, Aparaajita,
इति सकल-लोक- thus the whole world
स्थिति-हेतव: maintaining purpose
तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो
महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञान वैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं
विष्वक्सेनादिभि: स्वपार्षदप्रवरै: परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डै:
सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥४०॥
तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो
महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञान वैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं
विष्वक्सेनादिभि: स्वपार्षदप्रवरै: परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डै:
सन्धारयमाणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥४०॥
तेषाम् स्व-विभूतीनाम् their, (the elephants) of own part manifestation
लोकपालानम् च of the directions' guardians and
विविध-वीर्य-उपबृंहणाय various powers to augment
भगवान् परम-महा-पुरुष: The Lord The Supreme exalted Person
महा-विभूति-पति:- of the great glory The Lord
अन्तर्यामी-आत्मन: the inner Dweller of the beings
विशुद्ध-सत्त्वम् pure Sattva,
धर्म-ज्ञान-वैराग्य- virtue, omniscience, dispassion,
ऐश्वर्य-आदि-अष्ट- omnipotence and other eight
महा-सिद्धि-उपलक्षणम् super human powers as attributes
विष्वक्सेन-आदिभि: By Vishwaksena and others
स्व-पार्षद-प्रवरै: परिवारित: own attendents foremost, surrounded by
निज-वर-आयुध-उपशोभितै:- own characteristic weapons adorned
निज-भुज-दण्डै: सन्धारयमाण:- by own arms distinguished
तस्मिन् गिरिवरे in that mountain the best
समन्तात्-सकल-लोक- all around the world
स्वस्तये आस्ते for the welfare of the world, dwells
आकल्पमेव वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रा गोपीथायेत्यर्थ: ॥४१॥
आकल्पम्-एव till the end of the Kalpa only
वेषम् गत: एष: form assuming this
भगवान्-आत्म- The Lord by Own
योग-मायया Yoga Maayaa
विरचित-विविध- evolved various
लोक-यात्रा- worlds' maintenance
गोपीथाय-इति-अर्थ: and protection, this is the meaning
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्वहिर्लोकालोकाचलात् । तत:
परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥४२॥
योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्वहिर्लोकालोकाचलात् । तत:
परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥४२॥
य:-अन्त:-विस्तार: that (which) is the inner expanse
एतेन हि-अलोक by this only the non-lighted
परिमाणम् च व्याख्यातम् extent and is explained
यत्-बहि: on whose outside
लोकालोक-अचलात् of the Lokaaloka mountain
तत: परस्तात्- on its beyond
योगेश्वर-गतिं the Masters of Yoga's traversing
विशुद्धाम्-उदाहरन्ति purely declared
अण्डमध्यगत: सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्य: स्यु: पञ्चविंशति: ॥४३॥
अण्ड-मध्यगत: सूर्य: the egg in the middle placed The Sun
द्यावा-भूम्यो:- of the heaven and earth
यत्-अन्तरम् that which is the difference
सूर्य-अण्ड-गोलयो:- of the sun and the egg cosmic
मध्ये कोट्य: स्यु: in the middle, crores are
पञ्च-विंशति: five twenty
मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेश: ।
हिरण्यगर्भ इति यद्-हिरण्याण्डसमुद्भव: ॥४४॥
मृते-अण्डे एष: in life-less egg this
एतस्मिन् यत्-अभूत्- in this which appeared
तत: मार्तण्ड: since then Maartanda
इति व्यपदेश: this name
हिरण्यगर्भ: इति Hiranyagarbha this
यत्-हिरण्य-अण्ड that which in Hiranya (golden) egg
समुद्भव: appeared
सूर्येण हि विभज्यन्ते दिश: खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि च सर्वश: ॥४५॥
सूर्येण हि विभज्यन्ते by The Sun only are divided
दिश: खम् the quarters, the sky,
द्यौ:-मही भिदा the celestial regions, the earth, in parts
स्वर्ग-अपवर्गौ the heavens, the worlds of bliss,
नरका: रसौकांसि the infernal regions, the subterranean worlds
च सर्वश: and all others
देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा दृगीश्वर: ॥४६॥
देव-तिर्यङ्-मनुष्याणाम् of the gods, sub human creatures, human beings
सरीसृप-सवीरुधाम् reptiles, plants
सर्व-जीव-निकायानाम् of all beings and species
सूर्य आत्मा Sun is the Self
दृक्-ईश्वर: and of the sight The Lord
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भुवनकोशवर्णने
समुद्रवर्षसंनिवेशपरिमाणलक्षणो विंशोऽध्याय: ॥२०॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भुवनकोशवर्णने
समुद्रवर्षसंनिवेशपरिमाणलक्षणो विंशोऽध्याय: ॥२०॥ Thus ends the twentieth discourse - delineating the relative position,
एकविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
एतावनेव भूवलस्य संनिवेश: प्रमाणलक्षणतो व्याख्यात: ॥१॥
एतावान्-एव this much only is
भूवलस्य संनिवेश: of the terrestrial globe the disposition
प्रमाण-लक्षणत: in extent and characteristics
व्याख्यात: described (by the learned)
एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते
अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥२॥
एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर्निष्पावादीनां ते
अन्तरेणान्तरिक्षं तदुभयसन्धितम् ॥२॥
एतेन हि दिव: by this indeed heavenly sphere
मण्डल-मानम् by globe's extent
तत्-विद: उपदिशन्ति that knowers describe
यथा द्वि-दलयो:- just as two halves of
निष्पाव-आदीनाम् peas, pulse
ते अन्तरेण-अन्तरिक्षम् in them between the sky (the Ariel region)
तत्-उभय-सन्धितम् that both binds
यन्मध्यगतो भगवांस्तपाम्पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष
उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्यसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु
यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥३॥
यन्मध्यगतो भगवांस्तपाम्पतिस्तपन आतपेन त्रिलोकीं प्रतपत्यवभासयत्यात्मभासा स एष
उदगयनदक्षिणायनवैषुवतसंज्ञाभिर्मान्द्यशैघ्र्यसमानाभिर्गतिभिरारोहणावरोहणसमानस्थानेषु
यथासवनमभिपद्यमानो मकरादिषु राशिष्वहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥३॥
यत्-मध्य-गत: in whose middle part
भगवान्-तपाम्-पति:- the glorious of the luminaries the lord
तपन आतपेन Sun by its heat
त्रिलोकीम् प्रतपति- the three worlds heats
अवभासयति-आत्म-भासा illumines by its light
स: एष: उदगयन- that this, by the Uttaraayana,
दक्षिणायन-वैषुवत-संज्ञाभि:- Dakshinaayana, Vaishuvata named
मान्द्य-शैघ्र्य-समानाभि:- slow, fast, regulated
गतिभि:-आरोहण-अवरोहण- paces, ascending and descending
समान-स्थानेषु यथा-सवनम्- in the right places, as per time
अभिपद्यमान: मकर-आदिषु coursing in Makara and other
राशिषु-अहो-रात्राणि zodiac signs, the days and nights
दीर्घ-ह्रस्व-समानानि विधत्ते long and short, equal, causes
यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति
तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ॥४॥
यदा मेषतुलयोर्वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति
तदाहान्येव वर्धन्ते ह्रसति च मासि मास्येकैका घटिका रात्रिषु ॥४॥
यदा मेष-तुलयो:-वर्तते when (the sun) in Mesha and Tulaa traverses
तदा-अहो-रात्राणि then the days and nights
समानानि भवन्ति equal are
यदा वृषभ-आदिषु पञ्चसु when in Vrishabha and other five
च राशिषु चरति and signs traverses
तदा-आहानि-एव वर्धन्ते then days only are longer
ह्रसति च मासि becomes short and in month
मासि-एका-एका (after) month, one (after another)one
घटिका रात्रिषु (nearly) half hour in the night
यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ॥५॥
यदा वृश्चिक-आदिषु when in Vrishchika and others
पञ्चसु वर्तते in the five is present
तदा-अहो-रात्राणि then day and night
विपर्ययाणि भवन्ति opposite become
यावद्दक्षिणायनमहानि वर्धन्ते यावदुदगयनं रात्रय: ॥६॥
यावद्-दक्षिणायनम्- till it is Dakshinaayana,
अहानि वर्धन्ते the days increase
यावद्-उदगयनम् till the Uttaraayana
रात्रय: the nights (increase)
एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं
निम्लोचनीं नाम उत्तरत: सौम्यां विभावरीं नाम तासूदयध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ॥७॥
एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति
तस्मिन्नैन्द्रीं पुरीं पूर्वस्मान्मेरोर्देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद्वारुणीं
निम्लोचनीं नाम उत्तरत: सौम्यां विभावरीं नाम तासूदयध्याह्नास्तमयनिशीथानीति भूतानां
प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश्चतुर्दिशम् ॥७॥
एवम् नव कोटय: like this, nine crores
एक-पञ्चाशत्-लक्षाणि one fifty lakhs
योजनानाम् मानसोत्तर-गिरि- Yojanas of the Maanasottara mountain
परिवर्तनस्य-उपदिशन्ति revolution suggest (the learned)
तस्मिन्-ऐन्द्रीम् पुरीम् in that Indra's city
पूर्वस्मात्-मेरो:- to the east of Meru,
देवधानीम् नाम is Devadhaanee named
दक्षिणत: याम्याम् southern of Yaama
संयमनीम् नाम Samyamanee named
पश्चात्-वारुणीम् western of Varuna
निम्लोचनीम् नाम Nimlochanee named
उत्तरत: सौम्याम् northern of Soma (the moon)
विभावरींम् नाम Vibhaavaree named
तासु-उदय-मध्याह्न- in them sunrise, mid-day
अस्तमय-निशीथानि-इति sun set, and mid night, these
भूतानाम् प्रवृत्ति-निवृत्ति of the living beings activity and non-activity
निमित्तानि समय-विशेषेण causing, by time according to
मेरो:-चतुर्दिशम् of Meru's four sides
तत्रत्यानां दिवसमध्यङ्गत एव सदाऽऽदित्यस्तपति सव्येनाचलं दक्षिणेन करोति ॥८॥
तत्रत्यानाम् for those living there
दिवस-मध्यङ्गत in the day's mid time
एव सदा-आदित्य:-तपति only always the Sun shines
सव्येन-अचलम् on the left the mountain
दक्षिणेन करोति on the right keeps
यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष
समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥९॥
यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष
समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥९॥
यत्र-उदेति तस्य ह where rises (the Sun) its indeed
समान-सूत्र-निपाते absolutely opposite side
निम्लोचति यत्र क्वचन sets, where once
स्यन्देन-अभितपति with perspiration shines very much
तस्य ह समान-सूत्र-निपाते its indeed, absolutely opposite side
प्रस्वापयति makes (people) sleep
तत्र गतं न पश्यन्ति there living (people) do not see
ये तं समनुपश्येरन् who him had seen well
यदा चैन्द्र्या: पुर्या: प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां
सार्धद्वादशलक्षाणि साधिकानि चोपयाति ॥१०॥
यदा चैन्द्र्या: पुर्या: प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां
सार्धद्वादशलक्षाणि साधिकानि चोपयाति ॥१०॥
यदा च-इन्द्र्या: पुर्या: when and Indra city
प्रचलते proceeds from
पञ्च-दश-घटिकाभि:- five and ten Ghatikas
याम्याम् सपाद-कोटि-द्वयम् to Yaamas (city) quarter crores two
योजनानाम् Yojanas
सार्ध-द्वादश-लक्षाणि half and twelve lakhs
स-अधिकानि च-उपयाति more than and traverses
एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहा: सोमादयो नक्षत्रै: सह ज्योतिश्चक्रे
समभ्युद्यन्ति सह वा निम्लोचन्ति ॥११॥
एवं ततो वारुणीं सौम्यामैन्द्रीं च पुनस्तथान्ये च ग्रहा: सोमादयो नक्षत्रै: सह ज्योतिश्चक्रे
समभ्युद्यन्ति सह वा निम्लोचन्ति ॥११॥
एवम् तत: like this from there
वारुणीम् सौम्याम्- to Varuna's (city) (and) Soma's (city)
ऐन्द्रीम् च पुन:- to Indra's (city) again (goes)
तथा-अन्ये च ग्रहा: the other and planets
सोम-आदय: नक्षत्रै: सह moon and others, with the lunar mansions
ज्योतिश्चक्रे in the stellar sphere
समभ्युद्यन्ति together rise
सह वा निम्लोचन्ति together and set
एवं मुहुर्तेन चतुर्स्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते
पुरीषु ॥१२॥
एवं मुहुर्तेन चतुर्स्त्रिंशल्लक्षयोजनान्यष्टशताधिकानि सौरो रथस्त्रयीमयोऽसौ चतसृषु परिवर्तते
पुरीषु ॥१२॥
एवम् मुहुर्तेन and in one Muhurta,
चतु:-त्रिंशत्-लक्ष-योजनानि- thirty four lakhs Yojanas
अष्ट-शत-अधिकानि eight hundred more
सौर: रथ: the Sun's chariot
त्रयीमय:-असौ the three (Vedas) representing this
चतसृषु परिवर्तते पुरीषु on the four goes round, the cities
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो
मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ
परिभ्रमति ॥१३॥
यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर्मूर्धनि कृतो
मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन्मानसोत्तरगिरौ
परिभ्रमति ॥१३॥
यस्य-एकम् चक्रम् whose one wheel
द्वादश्-आरम् षट्-नेमि त्रि-नाभि of twelve spokes, six segments, a three piece
द्वादश्-आरम् षट्-नेमि त्रि-नाभि of twelve spokes, six segments, a three piece hub
संवत्सर-आत्मकम् an year in the shape of
सम-आमनन्ति तस्य-अक्ष: like compare, its axel-tree
मेरो:-मूर्धनि कृत: on Meru's head (top) fixed
मानसोत्तरे कृत- on Maanasottara fixed
इतर-भाग: यत्र प्रोतम् the other part, where is fixed
रवि-रथ-चक्रम् the Sun's chariot wheel
तैल-यन्त्र-चक्र-वत् भ्रमन्- oil press wheel like rotating
मानसोत्तर-गिरौ परिभ्रमति on Maanasottara Mountain revolves
तस्मिन्नक्षे कृतमूलो द्वितीयोऽक्षस्तुर्यमानेन सम्मितस्तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभाग: ॥१४॥
तस्मिन्-अक्षे कृत मूल: in that axle tree being joined
द्वितीय:-अक्ष:-तुर्यमानेन second axle tree, of one quarter part
सम्मित:-तैलयन्त्र- like the oil press
अक्षवत् ध्रुवे axle like to the pole star
कृत-उपरिभाग: joined the upper part
रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरथयुगो यत्र
हयाश्छन्दोनामान: सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥१५॥
रथनीडस्तु षट्त्रिंशल्लक्षयोजनायतस्तत्तुरीयभागविशालस्तावान् रविरथयुगो यत्र
हयाश्छन्दोनामान: सप्तारुणयोजिता वहन्ति देवमादित्यम् ॥१५॥
रथ-नीड:-तु the chariot interior is of
षट्त्रिंशत्-लक्ष-योजन-आयत:- thirty six lakh Yojanas long
तत्-तुरीय-भाग- its one fourth part
विशाल:-तावान् large (wide) that (much)
रवि-रथ-युग: is the Sun chariot's yoke
यत्र हया:- where the horses
छन्द:-नामान: by the metres names
सप्त-अरुण-योजिता: seven, by Aruna joined
वहन्ति देवम्-आदित्यम् carry the Sun god
पुरस्तात्सवितुररुण: पश्चाच्च नियुक्त: सौत्ये कर्मणि किलास्ते ॥१६॥
पुरस्तात्-सवितु:- in front of the Sun
अरुण: पश्चात्-च Aruna towards west and
नियुक्त: सौत्ये employed in charioteer
कर्मणि किल-आस्ते role indeed sits
तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्रा: षष्ठिसहस्राणि पुरत: सूर्यं सूक्तवाकाय नियुक्ता:
संस्तुवन्ति ॥१७॥
तथा वालखिल्या ऋषयोऽङ्गुष्ठपर्वमात्रा: षष्ठिसहस्राणि पुरत: सूर्यं सूक्तवाकाय नियुक्ता:
संस्तुवन्ति ॥१७॥
तथा वालखिल्या: ऋषय:- and Vaalkhilya sages
अङ्गुष्ठ-पर्व-मात्रा: a thumb's forepart in size
षष्ठि-सहस्राणि sixty thousand
पुरत: सूर्य सूक्त-वाकाय in front of the Sun, by uttering praises
नियुक्ता: संस्तुवन्ति employed to chant
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणा: सप्त चतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामान: पृथक्कर्मभिर्द्वन्द्वश उपासते
तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्येकैकशो गणा: सप्त चतुर्दश
मासि मासि भगवन्तं सूर्यमात्मानं नानानामानं पृथङ्नानानामान: पृथक्कर्मभिर्द्वन्द्वश उपासते
तथा-अन्ये च ऋषय: and the other sages,
गन्धर्व-अप्सरस: नागा: Gandharvas, Apsaras, Naagas,
ग्रामण्य: यातुधाना: देवा: Yakshas, Yaatudhaanas, Devas
इति-एक-एकश: thus one, one each,
गणा: सप्त चतुर्दश groups seven fourteen
मासि मासि month after month
भगवन्तम् सूर्यम्-आत्मानम् The Lord, the Sun as Himself
नाना-नामानम् of various names
पृथक्-नाना-नामान: of different various names having
पृथक्-कर्मभि:- by different services
द्वन्द्वश: उपासते as pairs, wait upon
लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य क्षणेण सगव्यूत्युत्तरं द्विसहस्रयोजनानि स
भुङ्क्ते ॥१९॥
लक्षोत्तरं सार्धनवकोटियोजनपरिमण्डलं भूवलयस्य क्षणेण सगव्यूत्युत्तरं द्विसहस्रयोजनानि स
भुङ्क्ते ॥१९॥
लक्ष-उत्तरम् from lakhs more
स-अर्ध-नव-कोटि- with half nine thousand
योजन-परिमण्डलम् yojana circumference
भूवलयस्य क्षणेण of the globe, in one second
सगव्यूति-उत्तरम् the distance more
द्विसहस्र-योजनानि than two thousand Yojanas
स: भुङ्क्ते he (the Sun) covers
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ज्योतिश्चक्र सूर्यरथ मण्डल वर्णनं
नाम एक विंशोऽध्याय: ॥२१॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे ज्योतिश्चक्र सूर्यरथ मण्डल वर्णनं
नाम एक विंशोऽध्याय: ॥२१॥ Thus ends the twenty-first discourse entitled 'A description of the
द्वाविंश: अध्याय:
राजा उवाच - The king (Pareekshita) asked -
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं
चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥१॥
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं
चाप्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति ॥१॥
यत्-एतत्-भगवत: आदित्यस्य that, this, of the glorious Sun
मेरुम् ध्रुवम् च the Mount Meru pole star and
प्रदक्षिणेन परिक्रामत: on the right side revolves
राशीनाम्-अभिमुखम् of the zodiac sign facing
प्रचलितम् च-अप्रदक्षिणम् revolves and to the left
भगवता-उपवर्णितम्- by glorious (yourself) described
अमुष्य वयम् कथम्- this we how
अनुमिमीमहि-इति are to understand, thus
स ह-उवाच - The sage indeed said -
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव
प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन
परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥२॥
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव
प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन
परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात् ॥२॥
यथा कुलाल-चक्रेण just as potter's wheel
भ्रमता सह rotating with
भ्रमताम् तत्-आश्रयाणाम् rotating on it's support
पिपीलिका-आदीनाम् ants and others
गति:-अन्या-एव course is different only
प्रदेशान्तरेषु-अपि- on places different also
उपलभ्यमानत्वात्- as is seen
एवम् नक्षत्र-राशिभि:- like that by the planets and zodiac signs
उपलक्षितेन काल-चक्रेण seen by the Time wheel
ध्रुवम् मेरुम् च the pole star and Meru
प्रदक्षिणेन परिधावता revolving while moving
सह परिधावमानानाम् along with moving
तत्-आश्रयाणाम् its supported
सूर्य-आदीनाम् the Sun and others
ग्रहाणाम् गति:-अन्या-एव planets course is different only
नक्षत्र-अन्तरे in planets different
राशि-अन्तरे in zodiac signs different
च-उपलभ्यमानत्वात् and being seen
स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं
कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु
वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति ॥३॥
स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं
कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु
वसन्तादिष्वृतुषु यथोपजोषमृतुगुणान् विदधाति ॥३॥
स: एष: That This
भगवान्-आदि-पुरुष: एव The Lord, The Ancient Person only
साक्षात्-नारायण: Himself Naaraayana
लोकानाम् स्वस्तये for the living beings' welfare
आत्मानम् त्रयीमयम् His own Self the three Vedas embodied
कर्म-विशुद्धि-निमित्तम् for the purification of past actions', purpose
कविभि:-अपि च वेदेन by the wise also and by the Vedas
विजिज्ञास्यमान: critically inquired into
द्वादशधा विभज्य into twelve (months) dividing
षट्सु वसन्त-आदि six spring and other
ऋतुषु यथा-उपजोषम्- seasons as per
ऋतुगुणान् विदधाति the seasons qualities manifests
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचै: कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेय: समधिगच्छन्ति ॥४॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचै: कर्मभिराम्नातैर्योगवितानैश्च
श्रद्धया यजन्तोऽञ्जसा श्रेय: समधिगच्छन्ति ॥४॥
तम्-एतम्-इह पुरुषा: Him, This (Lord), here the beings
त्रय्या विद्यया by the three Vedas
वर्ण-आश्रम-आचार-अनुपथा: the Varnas, Aashramas, and rituals following
उच्च-अवचै: कर्मभि:- by high and low rituals
आम्नातै:-योग-वितानै:-च by the deities, by the Yoga's system and
श्रद्धया यजन्त:- devoutly worshipping
अञ्जसा श्रेय: easily blessings
समधिगच्छन्ति attain
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान्मास: पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता
षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयव: ॥५॥
अथ स एष आत्मा लोकानां द्यावापृथिव्योरन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते
राशिसंज्ञान् संवत्सरावयवान्मास: पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता
षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयव: ॥५॥
अथ स: एष: आत्मा further, he, this, (the Sun) the soul
लोकानाम् द्यावा-पृथिव्य:- of the worlds, heavenly sphere, terrestrial sphere
अन्तरेण नभ:-वलयस्य in the middle of the sky circle
काल-चक्र-गत: Time wheel bound
द्वादश मासान् भुङ्क्ते twelve months passes
राशि-संज्ञान् as the zodiac signs named
संवत्सर-अवयवान्-मास: one year's portions the months
पक्ष-द्वयम् (are of) fortnights two
दिवा नक्तं च-इति day and night thus
सपाद-ऋक्ष-द्वयम्- with half Nakshatras and two
उपदिशन्ति is said to be
यावता षष्ठम्-अंशम् till when sixth part
भुञ्जीत स: वै passes he (the Sun) indeed
ऋतु:-इति-उपदिश्यते season thus is said to be
संवत्सर-अवयव: the year's that portion
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालमयनमाचक्षते ॥६॥
अथ च यावत्-अर्धेन further and till half of
नभ:-वीथ्याम् the firmament path
प्रचरति तम् कालम्- courses, that time
अयनम्-आचक्षते Ayana is called
अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं संवत्सरं
परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभि: समामनन्ति ॥७॥
अथ च यावन्नभोमण्डलं स ह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन सह भुञ्जीत तं कालं संवत्सरं
परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभि: समामनन्ति ॥७॥
अथ च further, and
यावत्-नभ:-मण्डलम् till when the sky's extent
सह द्यावा-पृथिव्यो:- with the heavenly and the terrestrial
मण्डलाभ्याम् कार्त्स्न्येन both spheres the whole
स ह भुञ्जीत he indeed courses
तम् कालम् संवत्सरम् that time Samvatsara,
परिवत्सरम्-इडावत्सरम्- Parivatsara, Idaavatsara,
अनुवत्सरम् वत्सरम्-इति Anuvatsara, Vatsara thus
भानो:-मान्द्य-शैघ्र्य- of the Sun's slow rapid
सम-गतिभि: समामनन्ति moderate speed, are said to be
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥८॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां
मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते ॥८॥
एवम् चन्द्रमा Similarly, the moon,
अर्क-गभस्तिभ्य: from the Sun's orbit
उपरिष्टात्-लक्ष-योजनत: more than a lakh of Yojanas beyond
उपलभ्यमान:-अर्कस्य is seen the Sun's
संवत्सर-भुक्तिम् पक्षाभ्याम् one year's path in two fortnights
मास-भुक्तिम् month's path
सपाद-ऋक्षाभ्याम् in two and a quarter Nakshatras
दिनेन-एव पक्ष-भुक्तिम्- and in one day the fortnight
अग्रचारी leading
द्रुततर-गमन: भुङ्क्ते faster moving covers
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभि: पितृणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वान: सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥९॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलाभि: पितृणामहोरात्राणि
पूर्वपक्षापरपक्षाभ्यां वितन्वान: सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता
मुहूर्तैर्भुङ्क्ते ॥९॥
अथ च- then and
आपूर्यमाणाभि:-च by the increasing and
कलाभि:-अमराणाम् splendour of the gods
क्षीयमाणाभि:-च कलाभि: receding and splendour
पितृणाम्-अहोरात्राणि of the manes, days and nights
पूर्वपक्ष- of the bright fortnight
अपरपक्षाभ्याम् and the dark fortnight both
वितन्वान: determining
सर्व-जीव-निवह- all living beings grouped
प्राण: जीव:-च-एकम्-एकम् life and life force, one each
नक्षत्रम् त्रिंशता Nakshatras (constellation) in thirty
मुहूर्तै:-भुङ्क्ते Muhurta (hours) passes
य एष षोडशकल: पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां
प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥१०॥
य एष षोडशकल: पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां
प्राणाप्यायनशीलत्वात्सर्वमय इति वर्णयन्ति ॥१०॥
य: एष: षोडशकल: पुरुष: that this, sixteen splendored person
भगवान्-मनोमय:- the lord presiding over the mind
अन्नमय:-अमृतमय: the food nectar personified
देव-पितृ-मनुष्य-भूत- of the gods, manes, human beings and spirit
पशु-पक्षि-सरीसृप-वीरुधाम् animals, birds, reptiles and trees
प्राण-आप्यायन-शीलत्वात्- life force nourisher, by nature
सर्वमय: इति वर्णयन्ति one with all thus, describe (the wise)
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशति: ॥११॥
तत उपरिष्टात्त्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि
सहाभिजिताष्टाविंशति: ॥११॥
तत: उपरिष्टात्- from its (the moon's) beyond
त्रि-लक्ष-योजनत: three lakhs Yojanas
नक्षत्राणि the lunar mansions
मेरुम् दक्षिणेन-एव the Meru towards the right only
काल-अयन by the Time wheel
ईश्वर-योजितानि by The Lord fixed
सह-अभिजित- including Abhijit
अष्टाविंशति: twenty eight
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरत: पश्चात्सहैव वार्कस्य
शैध्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण
वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमन: ॥१२॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरत: पश्चात्सहैव वार्कस्य
शैध्र्यमान्द्यसाम्याभिर्गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण
वर्षयंश्चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमन: ॥१२॥
तत: उपरिष्टात्-उशना from its beyond Ushanaa (Venus)
द्वि-लक्ष-योजनत: by two lakhs of Yojanas
उपलभ्यते पुरत: is seen in front
पश्चात्-सह-एव behind together only
वा-अर्कस्य शैध्र्य-मान्द्य- or of the Sun rapid, slow
साम्याभि:-गतिभि:- moderate speed
अर्क-वत्-चरति Sun like moves
लोकानाम् नित्यदा- to the living beings always
अनुकूल एव प्रायेण propitious only, invariably,
वर्षयन्-चारेण-अनुमीयते raining, by movement is conjectured to be
स: वृष्टि-विष्टम्भ- it rain suspending
ग्रह-उपशमन: planets neutralizes
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुध: सोमसुत उपलभ्यमान: प्रायेण
शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥१३॥
उशनसा बुधो व्याख्यातस्तत उपरिष्टाद् द्विलक्षयोजनतो बुध: सोमसुत उपलभ्यमान: प्रायेण
शुभकृद्यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्यादिभयमाशंसते ॥१३॥
उशनसा बुध: व्याख्यात:- by Ushana, (Venus), Budha (Mercury) is described
तत: उपरिष्टात्- that (Venus) from beyond
द्वि-लक्ष-योजनत: by two lakhs of Yojanas
बुध: सोम-सुत: उपलभ्यमान: Budha, Moon's son, is seen
प्रायेण शुभकृत्- generally beneficial
यदा-अर्कात्- व्यतिरिच्येत when the Sun it outstrips
तदा-अति-वात-अभ्रप्राय-अनावृष्टि- then very windy, cloudy, draught
आदि-भयम्-आशंसते and other unfavourable forebodes are doubted
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि: पक्षैरेकैकशो
राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंस: ॥१४॥
अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि: पक्षैरेकैकशो
राशीन्द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोऽघशंस: ॥१४॥
अत: ऊर्ध्वम्- from this, beyond
अङ्गारक:-अपि Angaaraka (Mars) also
योजन-लक्ष-द्वितय Yojanas lakh two
उपलभ्यमान:- is observed
त्रिभि:-त्रिभि: पक्षै: by three each fortnights
एक-एकश: राशीन्- one each zodiac sign
द्वादश-अनुभुङ्क्ते twelve (of them) passes
यदि न वक्रेण-अभिवर्तते if not in retrograde course is,
प्रायेण-अशुभ-ग्रह:- generally is inauspicious planet
अघशंस: evil bringing
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् वृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं
चरति यदि न वक्र: स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥१५॥
तत उपरिष्टाद् द्विलक्षयोजनान्तरगतो भगवान् वृहस्पतिरेकैकस्मिन् राशौ परिवत्सरं परिवत्सरं
चरति यदि न वक्र: स्यात्प्रायेणानुकूलो ब्राह्मणकुलस्य ॥१५॥
तत: उपरिष्टात् from its beyond,
द्वि-लक्ष-योजन-अन्तरगत: at two lakhs Yojanas distance
भगवान् वृहस्पति:- lord Brihaspati (Jupiter)
एक-एकस्मिन् राशौ in one zodiac sign each
परिवत्सरम् परिवत्सरम् year by year
चरति यदि न वक्र: स्यात्- passes, if not retrograde is
प्रायेण-अनुकूल: generally is favourable
ब्राह्मण-कुलस्य to the Braahmana race
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान:
सर्वानेवानुपर्येति तावद्भिरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥१६॥
तत उपरिष्टाद्योजनलक्षद्वयात्प्रतीयमान: शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमान:
सर्वानेवानुपर्येति तावद्भिरनुवत्सरै: प्रायेण हि सर्वेषामशान्तिकर: ॥१६॥
तत: उपरिष्टात्-योजन- that from beyond, yojana
लक्ष-द्वयात्-प्रतीयमान: lakhs two, observed
शनैश्चर: Shanaishchara (Saturn)
एक-एकस्मिन् राशौ in one zodiac sign each,
त्रिंशत्-मासान् विलम्बमान: in thirty months staying,
सर्वान्-एव-अनुपर्येति all the signs crosses
तावद्भि:-अनुवत्सरै: in those many years
प्रायेण हि mostly indeed
सर्वेषाम्-अशान्तिकर: for all is anxiety causing
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो
विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥१७॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शमनुभावयन्तो भगवतो
विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥१७॥
तत: उत्तरस्मात्-ऋषय: towards its north, the (seven) Rishis
एकादश-लक्ष योजन-अन्तरे at eleven lakhs Yojanas distance
उपलभ्यन्ते are observed
य: एवम् लोकानाम् who of these worlds'
शम्-अनुभावयन्त: peace wishing for
भगवत: विष्णो: Lord Vishnu's
यत्-परमम् पदम् that highest abode
प्रदक्षिणम् प्रक्रमन्ति circumambulatory moving
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे ज्योतिश्चक्रवर्णने
द्वाविंशोऽध्याय: ॥२२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमे स्कन्धे ज्योतिश्चक्रवर्णने
द्वाविंशोऽध्याय: ॥२२॥ Thus ends the twenty-second discourse, forming part of an account of the
त्रयोविंश: अध्याय:
श्री शुक उवाच - Shri Shuka said -
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह
महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि:
सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित:
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो यत्तद्विष्णो: परमं पदमभिवदन्ति यत्र ह
महाभागवतो ध्रुव औत्तानपादिरग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भि:
सबहुमानं दक्षिणत: क्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्ते तस्येहानुभाव उपवर्णित:
अथ तस्मात्-परत: further, from its (the Great Bear's) beyond
त्रयोदश-लक्ष-योजन-अन्तरत: at thirteen lakhs yojana distance
यत्-तत्-विष्णो: that which Vishnu's
परमम् पदम्-अभिवदन्ति ultimate abode, is worshipped as
यत्र ह महा-भागवत: ध्रुव: where indeed the great devotee Dhruva
औत्तानपादि:-अग्निना-इन्द्रेण Uttaanapaada's son, by Fire, Indra,
प्रजापतिना कश्यपेन धर्मेण च Prajaapati, Kashyapa and Dharma,
सम-काल-युग्भि: at the same time together
सबहुमानम् with great respect
दक्षिणत: क्रियमाण: circumambulation performing
इदानीम्-अपि कल्प-जीविनाम्- now also, those outliving the Kalpa
आजीव्य उपास्ते तस्य- of people is the resort, his
इह-अनुभाव: उपवर्णित: here glory is described
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते ॥२॥
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनामनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणानां स्थाणुरिवावष्टम्भ ईश्वरेण विहित: शश्वदवभासते ॥२॥
स: हि सर्वेषाम् he indeed, of all
ज्योतिर्गणानाम् ग्रह-नक्षत्र- the luminaries, planets, lunar mansions
आदीनाम्-अनिमिषेण- others', ever vigilant
अव्यक्त-रंहसा with incomprehensible speed
भगवता कालेन by lord Time
भ्राम्यमाणानाम् made to revolve
स्थाणु:-इव-अवष्टम्भ: post like support
ईश्वरेण विहित: by The Lord fixed
शश्वद्-अवभासते eternally shines
यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा
आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं
ज्योतर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति ॥३॥
यथा मेढीस्तम्भ आक्रमणपशव: संयोजितास्त्रिभिस्त्रिभि: सवनैर्यथास्थानं मण्डलानि चरन्त्येवं
भगणा ग्रहादय एतस्मिन्नन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवमेवावलम्ब्य वायुनोदीर्यमाणा
आकल्पान्तं परिचङ्क्रमन्ति नभसि यथा मेघा: श्येनादयो वायुवशा: कर्मसारथय: परिवर्तन्ते एवं
ज्योतर्गणा: प्रकृतिपुरुषसंयोगानुगृहीता: कर्मनिर्मितगतयो भुवि न पतन्ति ॥३॥
यथा मेढी-स्तम्भे just as, to the post, (to which the oxen are tied)
आक्रमण-पशव: the trampling animals
संयोजिता:-त्रिभि:-स्त्रिभि: tied three by three
सवनै:-यथा-स्थानम् by rope in proper place
मण्डलानि चरन्ति- in groups move
एवम् भगणा: ग्रह-आदय: like that, the luminaries, planets etc.,
एतस्मिन्-अन्त:-बहि:-योगेन in its inside and outside sequences
काल-चक्र आयोजिता: by Time wheel fastened
ध्रुवम्-एव-अवलम्ब्य Dhruva only as pivot
वायुना-उदीर्यमाणा: by the wind propelled
आकल्पान्तम् परिचङ्क्रमन्ति till the end of the Kalpa, revolve
नभसि यथा मेघा: in the sky, like the clouds
श्येन-आदय: वायुवशा: eagles etc., by air suspended
कर्म-सारथय: by (their) destiny
परिवर्तन्ते एवम् move, like that
ज्योतर्गणा: प्रकृति-पुरुष the luminaries, by matter and Spirit
संयोग-अनुगृहीता: union brought (into existence)
कर्म-नर्मित-गतय: by destiny created speed
भुवि न पतन्ति on the earth do not fall
केचनैतज्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥४॥
केचन- some people
एतत्-ज्योति:-अनीकम् this stellar sphere
शिशुमार-संस्थानेन in dolphin's shape
भगवत: वासुदेवस्य of Lord Vasudeva
योग-धारणायाम्- capable of being meditated upon
अनुवर्णयन्ति describe
यस्य पुच्छाग्रेऽवाक्शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये। यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति। पृष्ठे त्वजवीथी
आकाशगङ्गा चोदरत: ॥५॥
यस्य पुच्छाग्रेऽवाक्शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो
धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य
यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये। यथा
शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति। पृष्ठे त्वजवीथी
आकाशगङ्गा चोदरत: ॥५॥
यस्य पुच्छ-अग्रे- at whose tail's end tip
अवाक्-शिरस: (with) head downwards
कुण्डली-भूत-देहस्य of the coiled body
ध्रुव: उपकल्पित:- Dhruva is supposed to be
तस्य लाङ्गूले on its tail
प्रजापति:-अग्नि:- are Prajaapati, Fire,
इन्द्र: धर्म: इति Indra, Dharma thus
पुच्छ-मूले धाता विधाता at the root of the tail (are) Dhaataa and Vidhaataa
च कट्याम् सप्तर्षय: and in the waist the seven seers
तस्य दक्षिणावर्त- on its left side
कुण्डली-भूत-शरीरस्य of the coiled body
यानि-उदगयनानि those of the northern course
दक्षिण-पार्श्वे तु on the right side indeed
नक्षत्राणि-उपकल्पयन्ति the constellations are supposed to be
दक्षिणायनानि तु सव्ये the southern course (constellations) indeed on the
दक्षिणायनानि तु सव्ये the southern course (constellations) indeed on the right
यथा शिशुमारस्य just as the dolphin,
कुण्डलाभोग-सन्निवेशस्य when is coiled, form
पार्श्वयो:-उभयो:-अपि-अवयवा: on sides both, also of the body
सम-संख्या भवन्ति equal in number are
पृष्ठे-तु-अजवीथी on the back indeed Ajaveethee
आकाशगङ्गा च-उदरत: and the milky way on the belly
पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो:
पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे
दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि
दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु
प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥६॥
पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो:
पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासंख्यं श्रवणपूर्वाषाढे
दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि
दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्क्रिषु
प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥६॥
पुनर्वसु-पुष्यौ Punarvasu and Pushya
दक्षिण-वामयो: श्रोण्यो:- at right and left loins
आर्द्रा-आश्लेषे च Aardraa Aaashlesha and
दक्षिण-वामयो: right left
पश्चिमयो: पादयो:- hind legs
अभिजित्-उत्तराषाढे Abhijit Uttaraashadha
दक्षिण-वामयो:- right and left
नासिकयो:-यथा-संख्यम् nostrils, as per numbers
श्रवण-पूर्वाषाढे Sravana and Poorvaashadha
दक्षिण-वामयो:-लोचनयो:- in right and left eyes
घनिष्ठा मूलम् च Ghanishthaa and Moola
दक्षिण-वामयो: कर्णयो:- right and left ears
मघ-आदीनि- Magha and other
अष्ट नक्षत्राणि eight constellations
दक्षिण-अयनानि the southern course
वाम-पार्श्व-वङ्क्रिषु left side ribs
युञ्जीत तथा-एव (should) place and similarly
मृगशीर्ष-आदीनि-उदगयनानि Maargasheersh and other of the northern course
दक्षिण-पार्श्व-वङ्क्रिषु right sided ribs
प्रातिलोम्येन प्रयुञ्जीत in the reverse order (should) place
शतभिषा-ज्येष्ठे Shatabhishaa and Jyeshttha
स्कन्धयो:- in the shoulders
दक्षिण-वामयो:-न्यसेत् right and left should place
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि
वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो
राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा: ॥७॥
उत्तराहनावगस्तिरधराहनौ यमो मुखेषु चाङ्गारक: शनैश्चर उपस्थे बृहस्पति: ककुदि
वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो नाभ्यामुशना स्तनयोरश्विनौ बुध: प्राणापानयो
राहुर्गले केतव: सर्वाङ्गेषु रोमसु सर्वे तारागणा: ॥७॥
उत्तर-अहनौ-अगस्ति:- in the upper jaw is Agastya
अधर-अहनौ यम: in the lower jaw, Yama
मुखेषु च-अङ्गारक: in the mouth and Mars
शनैश्चर: उपस्थे Saturn in the penis
बृहस्पति: ककुदि (Jupiter) Brihaspati in the hump
वक्षसि-आदित्य: in the chest, the Sun
हृदये नारायण: in the heart Naaraayana,
मनसि चन्द्र: in the mind, the moon
नाभ्याम्-उशना in the navel Ushana (Venus)
स्तनयो:-अश्विनौ in the breasts, the two Ashawinis
बुध: प्राण-अपानयो: Budha (Mercury) in the in going and out going breath
राहु:-गले Raahu in the neck
केतव: सर्व-अङ्गेषु the Ketavas (comets) in all parts of the body
रोमसु सर्वे तारागणा: in the hair of the body the hosts of stars
एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण
उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥८॥
एतदु हैव भगवतो विष्णो: सर्वदेवतामयं रूपमहरह: सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण
उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥८॥
एतत्-उ ह-एव this indeed is only
भगवत: विष्णो: Lord Vishnu's
सर्व-देवतामयम् रूपम्- all gods representative form
अह:-अह: सन्ध्यायाम् day to day and in the evening
प्रयत: वाग्यत: with concentration and silently
निरीक्षमाण उपतिष्ठेत gazing (one should) wait upon
नम: ज्योति:-लोकाय (praying) Hail to the luminaries' hosts' support
काल-अयनाय- Time wheel
अनिमिषाम् पतये of the gods The Ruler
महा-पुरुषाय-अभिधीमहि-इति The Supreme Person! We meditate on Him
ग्रहर्क्षतारामयमाधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् ।
नमस्यत: स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम् ॥९॥
ग्रह-ऋक्ष-तारामयम्- the lunar mansions, planets and stars consisting
आधिदैविकम् पाप-अपहम् The Lord of gods, sins wiping
मन्त्र-कृताम् त्रिकालम् to those who chant the Mantra, three times in the day
नमस्यत: स्मरत: bowing and remembering
वा त्रिकालम् or three times a day
नश्येत तत्-कालजम्- disposes in that time committed
आशु पापम् soon the sins
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे शिशुमार संस्थावर्णनं नाम
त्रयोविंशोऽध्याय: ॥२३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे शिशुमार संस्थावर्णनं नाम
त्रयोविंशोऽध्याय: ॥२३॥ Thus ends the twenty-third discourse entitled 'The disposition of the
श्रीमद्भागतमहापुराणम्
चतुर्विंश: अध्याय:
श्री शुक उवाच - Shri Shuka said -
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत
भगवदनुकम्पया स्वयमसुरापसद: सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म- कर्माणि
चोपरिष्टाद्वक्ष्याम: ॥१॥
अधस्तात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येके योऽसावमरत्वं ग्रहत्वं चालभत
भगवदनुकम्पया स्वयमसुरापसद: सैंहिकेयो ह्यतदर्हस्तस्य तात जन्म- कर्माणि
चोपरिष्टाद्वक्ष्याम: ॥१॥
अधस्तात्-सवितु:- below the Sun
योजन-अयुते yojana ten thousand
स्वर्भानु:-नक्षत्र-वत्- Raahu, like a lunar mansion
चरति-इति-एके moves, this some (say)
य:-असौ-अमरत्वम् who this the gods'
ग्रहत्वम् च-अलभत planet rank and obtained
भगवद्-अनुकम्पया by Lord's grace
स्वयम्-असुर-अपसद: himself demon vile
सैंहिकेय: हि-अतत्-अर्ह:- born of Simhikaa indeed was of that unworthy
तस्य तात जन्म कर्माणि his, Oh Son! (Pareekshit), birth deeds
च-उपरिष्टात्-वक्ष्याम: and later will describe
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्य: पर्वणि तद्व्यवधानकृद्वैरानुबन्ध: सूर्याचन्द्रमसावभिधावति ॥२॥
यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो योजनायुतमाचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं
राहोर्य: पर्वणि तद्व्यवधानकृद्वैरानुबन्ध: सूर्याचन्द्रमसावभिधावति ॥२॥
यत्-अद:-तरणे:-मण्डलम् that, this Sun's sphere
प्रतपत:-तत्-विस्तरत: burning that in width
योजन-आयुतम्-आचक्षते (is) yojana ten thousand, is said to be,
द्वादश-सहस्रम् सोमस्य twelve thousand of the Moon,
त्रयोदश-सहस्रम् राहो:- thirteen thousand of Raahu
य: पर्वणि तत् व्यवधान-कृत्- who, on full Moon day, its restriction causing
वैर-अनुबन्ध: सूर्या-चन्द्रमसौ- grudge nursing, the Sun and the Moon
अभिधावति assails
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहु: परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोका: ॥३॥
तन्निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा
दुर्विषहं मुहु: परिवर्तमानमभ्यवस्थितो मुहूर्तमुद्विजमानश्चकितहृदय आरादेव निवर्तते
तदुपरागमिति वदन्ति लोका: ॥३॥
तत्-निशम्य- that hearing
उभयत्र-अपि भगवता on both the side also by The Lord
रक्षणाय प्रयुक्तम् for protection employed
सुदर्शनम् नाम Sudarshana named
भागवतम् दयितम्-अस्त्रम् The Lord's favourite weapon (the discus)
तत्-तेजसा दुर्विषहम् by its splendour formidable
मुहु: परिवर्तमानम्- constantly revolving
अभ्यवस्थित: मुहूर्तम्- stands for an hour,
उद्विजमान: चकित-हृदय: fearful, bewildered at heart
आरात्-एव निवर्तते soon also retreats
तत्-उपरागम्-इति that eclipse this
वदन्ति लोका: say the people
ततोऽधस्तात्सिद्धचारणविद्याधराणां सदनानि तावन्मात्र एव ॥४॥
तत:-अधस्तात्-सिद्ध-चारण- of that below, (are) Siddha, Chaarana,
विद्याधराणाम् सदनानि and Vidyaadharaas abodes
तावत्-मात्र एव amount same (distance) only
ततोऽधस्ताद्यक्षरक्ष: पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायु: प्रवाति
यावन्मेघा उपलभ्यन्ते ॥५॥
ततोऽधस्ताद्यक्षरक्ष: पिशाचप्रेतभूतगणानां विहाराजिरमन्तरिक्षं यावद्वायु: प्रवाति
यावन्मेघा उपलभ्यन्ते ॥५॥
तत:-अधस्तात्- from below it
यक्ष-रक्ष पिशाच- Yaksha, Raakshasas, Pishaachas
प्रेत-भूत-गणानाम् Pretas and Bhootas hosts
विहार-अजिरम्-अन्तरिक्षम् sporting ground, the aerial region
यावद्-वायु: प्रवाति till where the wind blows
यावत्-मेघा: उपलभ्यन्ते till where the clouds are found
ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्-हंसभासश्येनसुपर्णादय: पतत्त्रिप्रवरा उत्पतन्तीति
ततोऽधस्ताच्छतयोजनान्तर इयं पृथिवी यावद्-हंसभासश्येनसुपर्णादय: पतत्त्रिप्रवरा उत्पतन्तीति
तत:-अधस्तात्- of its below
शत-योजन-अन्तर hundred Yojanas distance
इयम् पृथिवी this earth
यावद् हंस-भास- (extending) till where swans, vultures,
श्येन-सुपर्ण-आदय: hawks, eagles and other
पतत्त्रि-प्रवरा: birds foremost
उत्पतन्ति-इति soar, thus
उपवर्णितं भूमेर्यथासंनिवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो
योजनायुतान्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति
उपवर्णितं भूमेर्यथासंनिवेशावस्थानमवनेरप्यधस्तात् सप्त भूविवरा एकैकशो
योजनायुतान्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालमिति
उपवर्णितम् described
भूमे:-यथा-संनिवेश- of the earth just like the situation
अवस्थानम्- and placements (of its parts)
अवने:-अपि-अधस्तात् of the earth also below
सप्त-भू-विवरा: एक-एकश: seven earth holes, one each
योजन-आयुत-अन्तरेण- Yojanas ten thousand distance
आयाम-विस्तारेण-उपक्लृप्ता: extent in width and length ten thousand Yojanas
अतलम् वितलम् (namely) Atala, Vitala,
सुतलम् तलातलम् Sutala, Talaatala,
महातलम् रसातलम् Mahaatala, Rasaatala
पातालम्-इति Paataala, thus
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभि:
सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया
नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा
निवसन्ति ॥८॥
एतेषु हि बिलस्वर्गेषु स्वर्गादप्यधिककामभोगैश्वर्यानन्दभूतिविभूतिभि:
सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया
नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरादप्यप्रतिहतकामा मायाविनोदा
निवसन्ति ॥८॥
एतेषु हि बिल-स्वर्गेषु in these indeed, holes heaven (like)
स्वर्गात्-अपि-अधिक- from the heaven also more
काम-भोग-ऐश्वर्य-आनन्द- in sensuous enjoyments exuberantly rich
भूति-विभूतिभि: affluence and joy (born of power)
सुसमृद्ध-भवन- well provided houses,
उद्यान-आक्रीड-विहारेषु gardens, stadiums and pleasure gardens
दैत्य-दानव-काद्रवेया: Daitya's and Daanava's and Kaadraveyas (serpents)
नित्य-प्रमुदित- always happy
अनुरक्त-कलत्र-अपत्य- loving wives, children,
बन्धु-सुहृत्-अनुचरा: relations, kinsmen, servants
गृहपतय: ईश्वरात्-अपि- the householders, by the gods (like Indra) also
अप्रतिहत-कामा: unthwarted the desires
माया-विनोदा: निवसन्ति their uncanny skills enjoying, live
विरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादि-भिर्नागासुरमिथुनपाराव-तशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमै:
समलङ्कृताश्चकासति ॥९॥
विरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादि-भिर्नागासुरमिथुनपाराव-तशुकसारिकाकीर्णकृत्रिमभूमिभिर्विवरेश्वरगृहोत्तमै:
समलङ्कृताश्चकासति ॥९॥
येषु महाराज in which, O Great King!
मयेन मायाविना विनिर्मिता: by Maya the mystic architect, built
पुर: नाना-मणि-प्रवर- cities, various gems adorned
प्रवेक-विरचित- beautifully built
विचित्र-भवन-प्राकार- wonderful houses, protective walls,
गोपुर-सभाचैत्य- gates, town halls,
चत्वर-आयतन-आदिभि:- quadrangles, temples, and others
नाग-असुर-मिथुन- Naagas', demons' pairs
पारावत-शुक- pigeons, parrots,
सारिका-आकीर्ण-कृत्रिम- Mainas, crowded fake
भूमिभि:- terraces
विवरेश्वर-गृहोत्तमै: of the lords of these regions, supreme mansions
समलङ्कृता:-चकासति adorned shine
उद्यानानि चातितरां मनइन्द्रियानन्दिभि: कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां
लताङ्गालिङ्गितानां श्रीभि: समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां
झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनी-लोत्पललोहितशतपत्रादिवनेषु
कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥१०॥
उद्यानानि चातितरां मनइन्द्रियानन्दिभि: कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां
लताङ्गालिङ्गितानां श्रीभि: समिथुनविविधविहङ्गमजलाशयानाममलजलपूर्णानां
झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनी-लोत्पललोहितशतपत्रादिवनेषु
कृतनिकेतनानामेकविहाराकुलमधुरविविधस्वनादिभिरिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥१०॥
उद्यानानि च-अतितराम् gardens and very charming
मन-इन्द्रिय-आनन्दिभि: mind and senses delighting
कुसुम-फल-स्तबक- flowers and fruits bunches
सुभग-किसलय-अवनत- tender new leaves bowed
रुचिर-विटप-विटपिनाम् beautiful trees and shrubs
लता-अङ्ग-आलिङ्गितानाम् creepers' body embracing
श्रीभि: by that glory
समिथुन-विविध-विहङ्गम- (and) pairs of various birds
जल-आशयानाम्- water bodies
अमल-जल-पूर्णानाम् with pure waters full
झष-कुल-उल्लङ्घन- fish race leaping
क्षुभित-नीर- shaken water
नीरज-कुमुद-कुवलय-कह्लार- lotus, lily, Kuvalaya, Kahlaras,
नीलोत्पल-लोहित-शतपत्र-आदि- blue lotus, red hundred petals lotus and others
वनेषु कृत-निकेतनानाम्- beds made shelter
एक-विहार-आकुल-मधुर- constant sporting confusing sweet
विविध-स्वन-आदिभि:- various notes etc.,
इन्द्रियोत्सवै:- the senses celebrating
अमर-लोक-श्रियम्- the gods' abode's beauty
अति-शयितानि very much dimmed
यत्र ह वाव न भयमहोरात्रादिभि: कालविभागैरुपलक्ष्यते ॥११॥
यत्र ह वाव न भयम्- where, it is said indeed, no fear of
अह:-रात्र-आदिभि: day and night etc.,
काल-विभागै:-उपलक्ष्यते time division, is seen
यत्र हि महाहिप्रवरशिरोमणय: सर्व तम: प्रबाधन्ते ॥१२॥
यत्र हि महा-अहि-प्रवर where, indeed, the great serpents' foremost
शिरोमणय: सर्व तम: hood gems, all darkness
प्रबाधन्ते dispels
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च
देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥१३॥
न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च
देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥१३॥
न वा एतेषु वसताम् not or in these living
दिव्य-औषधि-रस-रसायन- miraculous herbs, juices, saps,
अन्न-पान-स्नान-आदिभि:- food, drinks, bath and other
आधय: व्याधय: anxieties and ailments
वली-पलित-जरा-आदय:-च wrinkles, old age etc., and
देह-वैवर्ण्य-दौर्गन्ध्य- body paleness, foul smell,
स्वेद-क्लम-ग्लानि:-इति perspiration, fatigue, languor these
वय:-अवस्था:-च भवन्ति age and changes happen
न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर्विना भगवत्तेजसश्चक्रापदेशात् ॥१४॥
न हि तेषाम् not indeed their
कल्याणानाम् प्रभवति of the blessed souls, take place
कुतश्चन मृत्यु:- ever death
विना भगवत्-तेजस:- except by Lord's might
चक्र-अपदेशात् the discus employed
यस्मिन् प्रविष्टेऽसुरवधूनां प्राय: पुंसवनानि भयादेव स्रवन्ति पतन्ति च ॥१५॥
यस्मिन् प्रविष्टे- by the entry of whose (the discus)
असुर-वधूनाम् प्राय: the Asura women's generally
पुंसवनानि भयात्-एव embryos, by fear only
स्रवन्ति पतन्ति च flow out and fall
अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टा: षण्णवतिर्माया: काश्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मु्खतस्त्रय: स्त्रीगणा उदपद्यन्त स्वैरिण्य: कामिन्य:
पुंश्चल्य इति या वै विलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा
स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभि: स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष
ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमान: कत्थते मदान्ध इव ॥१६॥
अथातले मयपुत्रोऽसुरो बलो निवसति येन ह वा इह सृष्टा: षण्णवतिर्माया: काश्चनाद्यापि
मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मु्खतस्त्रय: स्त्रीगणा उदपद्यन्त स्वैरिण्य: कामिन्य:
पुंश्चल्य इति या वै विलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा
स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभि: स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष
ईश्वरोऽहं सिद्धोऽहमित्ययुतमहागजबलमात्मानमभिमन्यमान: कत्थते मदान्ध इव ॥१६॥
अथ-अतले मय-पुत्र- now, in Atala, Maya's son
असुर: बल: निवसति Asura Bala lives
येन ह वा इह सृष्टा: by whom, is said, here are created
षण्णवति:-माया: ninety-six conjuring tricks
काश्चन-अद्य-अपि some (of which) today also
मायाविन: धारयन्ति by conjurers practice
यस्य च जृम्भमाणस्य by whose and yawning
मु्खत:-त्रय: स्त्रीगणा: from the mouth three women
उदपद्यन्त स्वैरिण्य: sprang up, Swairinies,
कामिन्य: पुंश्चल्य इति Kaaminies, Pumshchalis, thus
या वै विल-अयनम् which indeed (this) region living
प्रविष्टम् पुरुषम् enters, to a man (living)
रसेन हाटक-आख्येन by the elixir Haataka named
साधयित्वा administering
स्व-विलास-अवलोकन- own sexual enjoyment by sportive glances,
अनुराग-स्मित-संलाप- love begotten smiles, amorous talks
उपगूहन-आदिभि: embraces etc.
स्वैरम् किल रमयन्ति at will indeed sexually indulge
यस्मिन्-उपयुक्ते by which having used (the elixir)
पुरुष: ईश्वर:-अहम् man Lord God I am
सिद्ध:-अहम्-इति-अयुत all perfect this and ten thousand
महा-गज-बलम्-आत्मानम्- mighty elephants strength, himself
अभिमन्यमान: कत्थते believing to be, brags
मद-अन्ध इव intoxication blinded like
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वर: स्वपार्षदभूतगणावृत: प्रजापतिसर्गोपबृंहणाय भवो
भवान्या सह मिथुनीभूत आस्ते यत: प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र
चित्राभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं
भूषणेनासुरेन्द्रावरोधेषु पुरुषा: सह पुरुषीभिर्धारयन्ति ॥१७॥
ततोऽधस्ताद्वितले हरो भगवान् हाटकेश्वर: स्वपार्षदभूतगणावृत: प्रजापतिसर्गोपबृंहणाय भवो
भवान्या सह मिथुनीभूत आस्ते यत: प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण यत्र
चित्राभानुर्मातरिश्वना समिध्यमान ओजसा पिबति तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं
भूषणेनासुरेन्द्रावरोधेषु पुरुषा: सह पुरुषीभिर्धारयन्ति ॥१७॥
तत:-अधस्तात्-वितले from that below, in Vitala
हर: भगवान् हाटकेश्वर: Shankara Lord Haatakeshwara
स्व-पार्षद-भूत-गण-आवृत: by own retinue of troops of Bhootas surrounded
प्रजापति-सर्ग-उपबृंहणाय for Brahma's creation to multiply
भव: भवान्या सह named as Bhava, with Bhavaani (Paarvati)
मिथुनीभूत आस्ते united with remains
यत: प्रवृत्ता: सरित्-प्रवरा: from Him issue the rivers foremost
हाटकी नाम Haataki named
भवयो:-वीर्येण by both the Bhavas energy (charged)
यत्र चित्राभानु:-मातरिश्वना where Fire, by wind kindled
समिध्यमान: ओजसा पिबति absorbs, with great vigour drinks
तत्-निष्ठ्यूतम् that froth thrown out
हाटक-आख्यम् सुवर्णम् Haataka named gold
भूषणेन-असुरेन्द्र-अवरोधेषु by ornament in the Asura's residences
पुरुषा: सह पुरुषीभि:-धारयन्ति with the men the women wear
ततोऽधस्तात्सुतले उदारश्रवा: पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुन:
प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजु्ष्ट: स्वधर्मेणाराधयंस्तमेव
भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥१८॥
ततोऽधस्तात्सुतले उदारश्रवा: पुण्यश्लोको विरोचनात्मजो बलिर्भगवता महेन्द्रस्य प्रियं
चिकीर्षमाणेनादितेर्लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवदनुकम्पयैव पुन:
प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजु्ष्ट: स्वधर्मेणाराधयंस्तमेव
भगवन्तमाराधनीयमपगतसाध्वस आस्तेऽधुनापि ॥१८॥
तत:-अधस्तात्-सुतले from that below in Sutala
उदारश्रवा: पुण्यश्लोक: the illustrious sacred renowned
विरोचन-आत्मज: बलि:- Virochanaa son Bali
भगवता महेन्द्रस्य by The Lord, Indra's
प्रियम् चिकीर्षमाणेन- desire to fulfil
अदिते:-लब्ध-काय: भूत्वा from Aditi's (womb) attaining birth
वटु-वामन-रूपेण in celibate dwarf form
पराक्षिप्त-लोक-त्रय: robbed of the worlds three
भगवत्-अनुकम्पया-एव by Lord's grace only
पुन: प्रवेशित again endowed with
इन्द्र-आदिषु-अविद्यमानया to Indra and others not forthcoming
सुसमृद्धया श्रिया-अभिजुष्ट: such overflowing wealth endowed
स्वधर्मेण-आराधयन् by own duties (performing) worshipping
तम्-एव भगवन्तम्- Him only The Lord
आराधनीयम्- worthy of worship
अपगत-साध्वस devoid of fear
आस्ते-अधुना-अपि remains today also
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि
वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य
साक्षादपवर्गद्वारस्य यद्विलनिलयैश्वर्यम् ॥१९॥
नो एवैतत्साक्षात्कारो भूमिदानस्य यत्तद्भगवत्यशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि
वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य
साक्षादपवर्गद्वारस्य यद्विलनिलयैश्वर्यम् ॥१९॥
न एव-एतत् साक्षात्कार: not only (was) this direct result
भूमि-दानस्य यत्-तद्-भगवति- of land charity, which to The Lord
अशेष-जीव-निकायानाम् of all living beings species
जीव-भूत-आत्म-भूते the life force (and) Soul spirit
परमात्मनि वासुदेवे to Supreme Vaasudeva
तीर्थतमे पात्र उपपन्ने the most holy recipient presenting
परया श्रद्धया परम-आदर with highest regard, supreme piety
समाहित-मनसा सम्प्रतिपादितस्य composed mind, duly conducted
साक्षात्-अपवर्ग-द्वारस्य direct final beatitude access
यत्-विल-निलय-ऐश्वर्यम् that the subterranean region's great fortune
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवश: सकृन्नामाभिगृणन् पुरुष: कर्मबन्धनमञ्जसा विधुनोति
यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते॥२०॥
यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवश: सकृन्नामाभिगृणन् पुरुष: कर्मबन्धनमञ्जसा विधुनोति
यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते॥२०॥
यस्य ह वाव क्षुत्-पतन Whose indeed, it is said, (when) sneezing, falling
प्रस्खलन-आदिषु विवश: tripping or other (occasions) helplessly
सकृत्-नाम-अभिगृणन् once name uttering
पुरुष: कर्म-बन्धनम्- man, Karma's bondage
अञ्जसा विधुनोति instantly cuts off
यस्य ह-एव in that, indeed
प्रतिबाधनम् Karma bondage (overcoming)
मुमुक्षव:- liberation seeking (people)
अन्यथा-एव-उपलभन्ते by other paths only achieve
तद्भक्तानामात्मवतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥२१॥
तद्-भक्तानाम्-आत्मवताम् to His devotees (and) to the Self-realized
सर्वेषाम्-आत्मनि- of all beings, The Self,
आत्मद: आत्मतया-एव bestowing Him-Self, with the feeling of Self only
न वै भगवान्नूनममुष्यानुजग्राह यदुत पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्यमेवातनुतेति ॥२२॥
न वै भगवान्- not indeed, The Lord
नूनम्-अमुष्य- certainly to him (Bali)
अनुजग्राह यत्-उत showered which, can be said
पुन:-आत्म-अनुस्मृति- again Self-realization
मोषणम् मायामय- forgetting Maayaa induced
भोग-ऐश्वर्यम्- sense pleasures and affluence
एव-अतनुत-इति only bestowed thus
यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च
सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥२३॥
यत्तद्भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च
सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥२३॥
यत्-तत्-भगवता- that, by That Lord,
अनधिगत-अन्य-उपायेन not finding by other means,
याच्ञा-छलेन- begging under the pretext
अपहृत स्व-शरीर- robbed, (except) (Bali's) own body
अवशेषित-लोकत्रय: remaining, the three worlds
वरुण-पाशै:-च by Varuna's snares and
सम्प्रति-मुक्त: now thrown
गिरि-दर्याम् in mountain cave
च-अपविद्ध: and well tied
इति ह-उवाच this is (what he) said
.
.
नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो
बृहस्पतिस्तमतिहाय-स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयस:
कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥२४॥
नूनं बतायं भगवानर्थेषु न निष्णातो योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो
बृहस्पतिस्तमतिहाय-स्वयमुपेन्द्रेणात्मानमयाचतात्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयस:
कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम् ॥२४॥
नूनम् बत-अयम् surely, Alas! this
भगवान्-अर्थेषु glorious (Indra) in objects (of this life)
न निष्णात: is not clever
य:-असौ-इन्द्र: which this Indra
यस्य सचिव: whose advisor
मन्त्राय वृत: for counsel chosen
एकान्तत: बृहस्पति:- the one and only Brihaspati
तम्-अमतिहाय him ignoring
स्वयम्-उपेन्द्रेण- Himself by Lord Vishnu
आत्मानम्-अयाचत- Himself did not ask for
आत्मन:-च-आशिष: for himself and (material) blessings
नो एव तत्-दास्यम्- ours only, His service
अति-गम्भीर- is very serious
वयस: कालस्य in age and infinite
मन्वन्तर-परिवृत्तम् in every Manvantara changes
कियत्-लोक-त्रयम्-इदम् how much is worlds three these
यस्यानुदास्यमेवास्मत्पितामह: किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवत:
परमिति भगवतोपरते खलु स्वपितरि ॥२५॥
यस्यानुदास्यमेवास्मत्पितामह: किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवत:
परमिति भगवतोपरते खलु स्वपितरि ॥२५॥
यस्य-अनुदास्यम्-एव- Whose service only
अस्मत्-पितामह: किल वव्रे my grandfather (Prahlaada), indeed asked as a boon
न तु स्व-पित्र्यम् not indeed own father's (kingdom)
यत्-उत-अकुतो:-भयम् which was certainly without fear
पदम् दीयमानम् the post being given
भगवत: परम्-इति by The Lord the highest thus
भगवता-उपरते by The Lord killed
खलु स्वपितरि indeed own father
तस्य महानुभावस्यानुपथममृजितकषाय: को वास्मद्विध: परिहीणभवदनुग्रह उपजिगमिषतीति ॥२६॥
तस्य महानुभावस्य- his noble soul's
अनुपथम्-अमृजित-कषाय: footsteps, not attenuated of passions
क: वा-अस्मत्-विध: who or us like
परिहीण भवत्-अनुग्रह except those, by Lord's grace
उपजिगमिषति-इति will be able to tread
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय
उच्चाटित: ॥२७॥
तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान् स्वयमखिलजगद्गुरुर्नारायणो द्वारि
गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय
उच्चाटित: ॥२७॥
तस्य-अनुचरितम्- his characterization
उपरिष्टात्-विस्तरिष्यते later will be described
यस्य भगवान् whose, The Lord
स्वयम्-अखिल-जगद्-गुरु Himself, the whole world's preceptor
नारायण: द्वारि Naaraayana, on the gate
गदा-पाणि:-अवतिष्ठते mace in hand stays
निज-जन-अनुकम्पित-हृदय: Own people compassion hearted
येन-अङ्गुष्ठेन पदा by Whom by the big toe of foot
दशकन्धर: योजन-अयुतायुतम् Raavana, Yojanas hundred millions
दिग्विजय उचाटित: for conquering the quarters, provoked
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो
विगतसुदर्शनभयो महीयते ॥२८॥
ततोऽधस्तात्तलातले मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्भगवता पुरारिणा त्रिलोकीशं
चिकीर्षुणा निर्दग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो मायाविनामाचार्यो महादेवेन परिरक्षितो
विगतसुदर्शनभयो महीयते ॥२८॥
तत:-अधस्तात्-तलातले from that below, in Talaatala
मय: नाम दानव-इन्द्र Maya named Daanava chief
त्रिपुर-अधिपति:- of the three cities the lord
भगवता पुरारिणा by The Lord Puraari (Shiva)
त्रिलोक-ईशम् चिकीर्षुणा of the three worlds well wishing
निर्दग्ध-स्वपुर-त्रय:- burnt own three cities
तत्-प्रसादात्-लब्ध-पद: by His grace gained the post
मायाविनाम्-आचार्य: of the conjurers' preceptor
महादेवेन परिरक्षित: by Lord Shiva protected
विगत-सुदर्शन-भय: devoid of Sudarshan's fear
महीयते is esteemed
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गण:
कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्त: पतत्त्रिराजाधिपते:
पुरुषवाहादनवरतमुद्विजमाना: स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥२९॥
ततोऽधस्तान्महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गण:
कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्त: पतत्त्रिराजाधिपते:
पुरुषवाहादनवरतमुद्विजमाना: स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित्प्रमत्ता विहरन्ति ॥२९॥
तत:-अधस्तात्-महातले from that below, in Mahaatala
काद्रवेयाणाम् सर्पाणाम् born of Kadru, the serpents'
न-एक-शिरसाम् not one hooded
क्रोधवश: नाम गण: Krodhavasha named brood
कुहक-तक्षक-कालिय-सुषेण- Kuhaka, Takshaka, Kaaliya, Sushena,
आदि-प्रधाना: महा-भोगवन्त: and other chiefs, great many hooded
पतत्त्रिराज-अधिपते: of the birds' the king Gaduda
पुरुष-वाहात्- The Supreme Person's vehicle
अनवरतम्-उद्विजमाना: constantly afraid of
स्व-कलत्र-अपत्य (with) own wives, sons
सुहृत्-कुटुम्ब-सङ्गेन friends and kinsmen, with
क्वचित्-प्रमत्ता: विहरन्ति sometimes recklessly sport
ततोऽधस्ताद्रसातले दैतेया दानवा: पणयो नाम निवातकवचा: कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवत: सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्
विभ्यति ॥३०॥
ततोऽधस्ताद्रसातले दैतेया दानवा: पणयो नाम निवातकवचा: कालेया हिरण्यपुरवासिन इति
विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवत: सकललोकानुभावस्य हरेरेव तेजसा
प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर्मन्त्रवर्णाभिरिन्द्राद्
विभ्यति ॥३०॥
तत:-अधस्तात्-रसातले from that below, in Rasaatala
दैतेया: दानवा: पणय: नाम Daitya's, Daanava's, Panayas, named
निवात-कवचा: कालेया: Nivaatakavachas, Kaaleyas,
हिरण्यपुर-वासिन: इति Haranyapura denizens thus
विबुध-प्रत्यनीका: the gods enemies
उत्पत्त्या महा-औजस: by birth very powerful
महा-साहसिन: भगवत: and very daring, The Lord's
सकल-लोक-अनुभावस्य the whole worlds' glory
हरे:-एव तेजसा of Hari only the brilliant
प्रतिहत-बल-अवलेपा: quelled strength pride of
बिलेशया: इव वसन्ति in the holes hiding like live
ये वै सरमया-इन्द्र-दूत्या and who indeed by Saramaa, Indra's female messenger
वाग्भि:-मन्त्र-वर्णाभि:- by words of the Mantras of the Vedas
इन्द्रात्-विभ्यति of Indra are afraid
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखा:
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा
निवसन्ति येषासु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णव:
पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥३१॥
ततोऽधस्तात्पाताले नागलोकपतयो वासुकिप्रमुखा:
शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा
निवसन्ति येषासु ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णव:
पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥३१॥
तत:-अधस्तात्-पाताले from below that, in Paataala
नाग-लोक-पतय: the Naga realm's lords
वासुकि-प्रमुखा: शङ्ख-कुलिक- Vasukee leading, Shankha, Kulika,
महाशङ्ख-श्वेत-धनञ्जय- Mahaashankha, Shveta, Dhananjaya,
धृतराष्ट्र-शङ्खचूड-कम्बल- Dhritaraashtra, Shankhachooda, Kambala,
आश्वतर-देवदत्त-आदय: Aashvatara, Devadattaa, and others
महा-भोगिन: महा-अमर्षा: great hooded, extremely furious,
निवसन्ति येषासु ह वै live, in whose is said to have indeed
पञ्च-सप्त-दश-शत- five, seven, ten, hundred,
सहस्र-शीर्षाणाम् thousand heads
फणासु विरचिता: and hoods fixed with
महा-मणय: रोचिष्णव: great gems shining
पाताल-विवर-तिमिर-निकरम् the Paatala's hole, darkness mass
स्व-रोचिषा विधमन्ति by own splendour drive away
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे राह्वादिस्थितिबिल
स्वर्गमर्यादा-निरूपणं नाम चतुर्विंशोऽध्याय: ॥२४॥
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे राह्वादिस्थितिबिल
स्वर्गमर्यादा-निरूपणं नाम चतुर्विंशोऽध्याय: ॥२४॥ Thus ends the twenty-fourth discourse entitled 'The position of Rahu
पञ्चविंश: अध्याय:
श्री शुक उवाच - Shree Shuka said -
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति
सात्वतीया द्रष्ट्ऋदृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥१॥
तस्य मूलदेशे त्रिंशद्योजनसहस्रान्तर आस्ते या वै कला भगवतस्तामसी समाख्यातानन्त इति
सात्वतीया द्रष्ट्ऋदृश्ययो: सङ्कर्षणमहमित्यभिमानलक्षणं यं सङ्कर्षणमित्याचक्षते ॥१॥
तस्य मूल-देशे at its root region
त्रिंशत्-योजन-सहस्र-अन्तर thirty Yojanas thousand below
आस्ते या वै resides that which
कला-भगवत:-तामसी part manifestation of The Lord, Taamasic
समाख्यात-अनन्त इति well known as Ananta thus
सात्वतीया द्रष्ट्ऋ-दृश्ययो: by the Saatvata, by perceiver and perceived
सङ्कर्षणम्-अहम्-इति- withdraws the ego, this
अभिमान लक्षणम् यम् sense is qualified, whom
सङ्कर्षणम्-इति-आचक्षते Sankarshana, this is called
यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव
लक्ष्यते ॥२॥
यस्येदं क्षितिमण्डलं भगवतोऽनन्तमूर्ते: सहस्रशिरस एकस्मिन्नेव शीर्षणि ध्रियमाणं सिद्धार्थ इव
लक्ष्यते ॥२॥
यस्य-इदम् क्षितिमण्डलम् Whose this terrestrial globe
भगवत:-अनन्त-मूर्ते: of Lord Ananta's form
सहस्र-शिरस: एकस्मिन्-एव of thousand heads, on one only
शीर्षणि ध्रियमाणम् head is held
सिद्धार्थ इव लक्ष्यते mustard seed like looks
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिरभ्रमद् भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र
एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥३॥
यस्य ह वा इदं कालेनोपसंजिहीर्षतोऽमर्षविरचितरुचिरभ्रमद् भ्रुवोरन्तरेण साङ्कर्षणो नाम रुद्र
एकादशव्यूहस्त्र्यक्षस्त्रिशिखं शूलमुत्तम्भयन्नुदतिष्ठत् ॥३॥
यस्य ह वा इदम् Whose indeed or this
काले-उपसंजिहीर्षत:- in Time proper
अमर्ष-विरचित- in rage knit
रुचिर-भ्रमत् (yet) charming agitated
भ्रुवो:-अन्तरेण eyebrows' from middle
सङ्कर्षण: नाम रुद्र: Sankarshana named Rudra
एकादश-व्यूह:- in eleven forms
त्रि-अक्ष:-त्रिशिखम् three eyed, three speared
शूलम्-उत्तम्भयन्- trident holding
उदतिष्ठत् springs up
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह
सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि
परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति ॥४॥
यस्याङ्घ्रिकमलयुगलारुणविशदनखमणिषण्डमण्डलेष्वहिपतय: सह
सात्वतर्षभैरेकान्तभक्तियोगेनावनमन्त: स्ववदनानि
परिस्फुरत्कुण्डलप्रभामण्डितगण्डस्थलान्यतिमनोहराणि प्रमुदितमनस: खलु विलोकयन्ति ॥४॥
यस्य-अङ्घ्रि-कमल- Whose feet lotuses
युगल-अरुण-विशद pair red as rubies
नख-मणि-षण्ड मण्डलेषु- (toe) nails' gems lot rows like
अहि-पतय: सह serpent chiefs with
सात्वत-ऋषभै:- devotees foremost
एकान्त-भक्ति-योगेन- one pointed devotion engaged
अवनमन्त: स्व-वदनानि bowing own faces
परिस्फुरत्-कुण्डल- simmering earrings
प्रभा-मण्डित-गण्ड-स्थलानि- lustre brightened cheeks
अति-मनोहराणि very endearing
प्रमुदित-मनस: with delighted minds
खलु विलोकयन्ति certainly watch
यस्यैव हि नागराजकुमार्य आशिष
आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरु-चिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरल-लितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणाव-लोकनयनवदनारविन्दं
सव्रीडं किल विलोकयन्ति ॥५॥
यस्यैव हि नागराजकुमार्य आशिष
आशासानाश्चार्वङ्गवलयविलसितविशदविपुलधवलसुभगरु-चिरभुजरजतस्तम्भेष्वगुरुचन्दनकुङ्कमपङ्कानुलेपेनावलिम्पमानास्तदभिमर्शनोन्मथितहृदयमकरध्वजावेशरुचिरल-लितस्मितास्तदनुरागमदमुदितमदविघूर्णितारुणकरुणाव-लोकनयनवदनारविन्दं
सव्रीडं किल विलोकयन्ति ॥५॥
यस्य-एव हि Whose only indeed
नाग-राज-कुमार्य:- the Naaga princesses
आशिष: आशासाना:- blessings seeking
चारु-अङ्ग-वलय-विलसित- beautiful body sphere set
विशद-विपुल-धवल- very greatly fair
सुभग-रुचिर-भुज- well shaped elegant arms
रजत-स्तम्भेषु-अगुरु-चन्दन- on silver pillars, Agaru, Sandal and
कुङ्कम-पङ्क-अनुलेपेन- Vermillion mixture paste
अवलिम्पमाना:- smearing
तद्-अभिमर्शन-उन्मथित- that friction causing
हृदय-मकरध्वज-आवेश- in the heart Cupid's sway
रुचिर-ललित-स्मिता:- winsome graceful smiling
तत्-अनुराग-मद-मुदित- in His love intoxication intoxicated
मद-विघूर्णित-अरुण- with intoxication swimming red
करुण-अवलोक-नयन- compassionate look eyes and
वदन-अरविन्दम् सव्रीडम् face lotus, bashfully
किल विलोकयन्ति indeed look at
स एव भगवाननन्तोऽनन्तगुणार्णव आदिदेव उपसंहृतामर्षरोषवेगो लोकानां स्वस्तय आस्ते ॥६॥
स: एव भगवान्-अनन्त:- He only, Lord Ananta
अनन्त-गुण-अर्णव: endless virtues' ocean
आदि-देव: उपसंहृत-अमर्ष- the ancient deity, restricting anger
रोष-वेग: (and) indignation force
लोकानाम् स्वस्तये आस्ते for the world's welfare resides
ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदि-तविकृतविह्वललोचन:
सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन
माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि
कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥७॥
ध्यायमान: सुरासुरोरगसिद्धगन्धर्वविद्याधरमुनिगणैरनवरतमदमुदि-तविकृतविह्वललोचन:
सुललितमुखरिकामृतेनाप्यायमान: स्वपार्षदविबुधयूथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन
माद्यन्मधुकरव्रातमधुरगीतश्रियं वैजयन्तीं स्वां वनमालां नीलवासा एककुण्डलो हलककुदि
कृतसुभगसुन्दरभुजो भगवान्माहेन्द्रो वारणेन्द्र इव काञ्चनीं कक्षामुदारलीलो बिभर्ति ॥७॥
ध्यायमान: He is meditated upon by
सुर-असुर-उरग-सिद्ध- gods, demons, Naagas, Siddhaas,
गन्धर्व-विद्याधर-मुनि-गणै:- Gandharvas, Vidyaadharas,, and hosts of hermits
अनवरत-मद-मुदित- is ever cheerful and happy
विकृत-विह्वल-लोचन: rolling, restless eyes
सुललित-मुखरिका- charming speech
अमृतेन-आप्यायमान: nectar making to drink
स्व-पार्षद- own attendents
विबुध-यूथ-पतीन्- celestial beings leaders
अपरिम्लान-राग- non-withering pollen-dust
नव-तुलसिका-आमोद- new Tulsika smell
मधु-आसवेन nectar juice
माद्यन्-मधुकर-व्रात- intoxicating honey bees swarms
मधुर-गीत-श्रियम् sweet music elegance
वैजयन्तीम् स्वाम् Vaijayanti own
वनमालाम् sylvan garland
नीलवासा एक-कुण्डल: in blue garment clad, (having) one earring
हलक-कुदि कृत- on plough's top placed
सुभग-सुन्दर-भुज: भगवान्- elegant charming arm, The Lord
माहेन्द्र: वारणेन्द्र इव Indra's great elephant like
काञ्चनीम् कक्षाम्- golden girth
उदार-लील: बिभर्ति of beneficent activities shines
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह
तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास ॥८॥
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षूणामनादिकालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारद: सह
तुम्बुरुणा सभायां ब्रह्मण: संश्लोकयामास ॥८॥
य: एष: एवम्-अनुश्रुत: Who this, like this has been heard of
ध्यायमान: and meditated upon
मुमुक्षूणाम्- of the Liberation seekers
अनादि-काल-कर्म-वासना- from beginingless Time action oriented tendencies
ग्रथितम्-अविद्यामयम् tied knot of ignorance
हृदय-ग्रन्थिम् the heart's knot
सत्त्व-रज:-तमोमयम्- by Sattva, Rajas and Tamas, (qualified)
अन्त:-हृदयम् गत: inside the heart entering
आशु निर्भिनत्ति soon cuts asunder
तस्य-अनुभावान् His glories
भगवान् स्वायम्भुवो नारद: the glorious, self-born Naarada
सह तुम्बुरुणा सभायाम् with Tumburu, in the court
ब्रह्मण: संश्लोकयामास of Brahmaa, duly extolled
उत्पत्तिस्थितिलयहेतवोऽस्य कल्पा: सत्त्वाद्या: प्रकृतिगुणा यदीक्षयाऽऽसन् ।
यद्रूपं ध्रुवमकृतं यदेकमात्मन् नानाधात्कथमु ह वेद तस्य वर्त्म ॥९॥
उत्पत्ति-स्थिति-लय- creation, preservation, dissolution
हेतव:-अस्य causing of this
कल्पा: सत्त्व-आद्या: possible, Sattva and the others
प्रकृति-गुणा: Prakriti's Gunas
यत्-ईक्षया-आसन् by Whose resolve are
यद्-रूपम् ध्रुवम्-अकृतम् Whose character is eternal, uncaused
यद्-एकम्-आत्मन् Who one in Self
नाना-अधात्-कथम्-उ ह various forms bore, how indeed
वेद तस्य वर्त्म will know His ways
मूर्तिं न: पुरुकृपया बभार सत्त्वं संशुद्धं सदसदिदं विभाति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्यमादातुं स्वजनमनांस्युदारवीर्य: ॥१०॥
मूर्तिम् न: form, for us
पुरुकृपया बभार immense compassion, assumed
सत्त्वम् संशुद्धम् of Sattva, entirely pure,
सत्-असत्-इदम् unmanifest and manifest this
विभाति यत्र appears distinctly where
यत्-लीलाम् Whose sportive activities
मृगपति:-आददे-अनवद्यम्- the lion took on indescribable
आदातुम् स्वजन- to impart to the devotees
मनांसि-उदार-वीर्य: minds of unlimited prowess
यन्नाम श्रुतमनुकीर्तयेदकस्मादार्तो वा यदि पतित: प्रलम्भनाद्वा ।
हन्त्यंह: सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षु: ॥११॥
यत्-नाम श्रुतम्-अनुकीर्तयेत्- Whose name heard, utters
अकस्मात्-आर्त: वा यदि पतित: by chance, in distress or if fallen
प्रलम्भनात्-वा in ridicule or
हन्ति-अंह: सपदि नृणाम्- wipes away sins, at once, of people
अशेषम्-अन्यम् कम् all, other whom
शेषात्-भगवत: besides The Lord
आश्रयेत्-मुमुक्षु: may take support of, seeker of Liberation
मूर्धन्यर्पितमणुवत्सहस्रमूर्ध्नो भूगोलं सगिरिसरित्समुद्रसत्त्वम् ।
आनन्त्यादनिमितविक्रमस्य भूम्न: को वीर्याण्यधिगणयेत्सहस्रजिह्व: ॥१२॥
मूर्धनि-अर्पितम्-अणुवत्- on head placed, atom like
सहस्र-मूर्ध्न: भूगोलम् of thousand heads, the globe
स-गिरि-सरित्- with mountains, rivers,
समुद्र-सत्त्वम् oceans, and living beings
आनन्त्यात्- by (virtue of) endlessness
अनिमित-विक्रमस्य and of infinite valour
भूम्न: क: on the earth who
वीर्याणि-अधिगणयेत्- may exploits count
सहस्र-जिह्व: (even with) thousands of tongues
एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभाव: ।
मूले रसाया: स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये विभर्ति ॥१३॥
एवम्-प्रभाव: such glory
भगवान्-अनन्त: is of Lord Ananta
दुरन्त-वीर्य:- of infinite strength
उरु-गुण-अनुभाव: numerous virtues and potencies
मूले रसाया: स्थित in the root of Rasaatala placed
आत्म-तन्त्र: य: लीलया Self-supported, Who sportingly
क्ष्माम् स्थितये विभर्ति the earth to maintain, supports
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै:
एता ह्येवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता यथोपदेशमनुवर्णिता: कामान् कामयमानै:
एता: हि-एव-इह these indeed only are here
नृभि:-उपगन्तव्या: गतय: by the people to be reached destinations
यथा-कर्म-विनिर्मिता: according to their actions created
यथा-उपदेशम्-अनुवर्णिता: as was taught, is described
कामान् कामयमानै: the desires of the seekers
एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥१५॥
एतावतीर्हि राजन् पुंस: प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय उच्चावचा विसदृशा यथाप्रश्नं
व्याचख्ये किमन्यत्कथयाम इति ॥१५॥
एतावती:-हि राजन् these much only, O King!
पुंस: प्रवृत्ति-लक्षणस्य of peoples' tendencies qualifying
धर्मस्य विपाक-गतय actions resulted rewards
उच्चावचा: विसदृशा: high and low, uneven
यथा-प्रश्नम् व्याचख्ये as asked, I have explained
किम्-अमन्यत्-कथयाम: इति what else do we talk of, thus
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भूविवरविध्युपवर्णनं नाम
पञ्चविंशोऽध्याय: ॥२५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमे स्कन्धे भूविवरविध्युपवर्णनं नाम
पञ्चविंशोऽध्याय: ॥२५॥ Thus ends the twenty-fifth discourse entitled 'A supplement of the
षड्विंश: अध्याय:
राजा उवाच - The King said -
महर्ष एतद्वैचित्र्यं लोकस्य कथमिति ॥१॥
हे महर्षि! एतत्-वैचित्र्यम् O Great Sage! this heterogeneity
लोकस्य कथम्-इति of the universe, how is it, thus
ऋषिरुवाच - The Sage said -
त्रिगुणत्वात्कर्तु: श्रद्धया कर्मगतय: पृथग्विधा: सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥२॥
त्रिगुणत्वात्-कर्तु: श्रद्धया by the nature of Gunas, the doer's faith
कर्म-गतय: पृथक्-विधा: the actions results of different types
सर्वा: एव सर्वस्य all of them only, by all
तारतम्येन भवन्ति intermingling, (the destinies ) happen
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृतास्तासां
प्राचुर्येणानुवर्णयिष्याम: ॥३॥
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव कर्तु: श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं भवति या
ह्यनाद्यविद्यया कृतकामानां तत्परिणामलक्षणा: सृतय: सहस्रश: प्रवृतास्तासां
प्राचुर्येणानुवर्णयिष्याम: ॥३॥
अथ-इदानीम् then now
प्रतिषिद्ध-लक्षणस्य- of forbidden types
अधर्मस्य तथा-एव of unrighteous and also
कर्तु: श्रद्धाया by the doer's faith
वैसादृश्यात्-कर्म-फलम् of various diverse types, actions' fruits
विसदृशम् भवति different become
या हि-अनादि-अविद्यया which indeed, from beginingless ignorance
कृत-कामानाम् with cherishing desire
तत्-परिणाम-लक्षणा: that results' qualities
सृतय: सहस्रश: प्रवृता:- path to thousands, leading to
तासाम् प्राचुर्ये- of them in detail
अनुवर्णयिष्याम: will explain
राजोवाच- The King said -
नरका नाम भगवन् किं देशविशेषा अथवा बहिस्त्रिलोक्या आहोस्विदन्तराल इति ॥४॥
नरका: नाम भगवन् the infernal regions, O Divine Sage!
किम् देश-विशेषा: are they of place particular
अथवा बहि:-त्रि-लोक्या or outside of the three worlds
आहोस्वित्-अन्तराले इति or are they inside, thus
ऋषिरुवाच - The Sage said -
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष
आशासाना निवसन्ति ॥५॥
अन्तराल एव त्रिजगत्यास्तु दिशि दक्षिणस्यामधस्ताद्भूमेरुपरिष्टाच्च
जलाद्यस्यामग्निष्वात्तादय: पितृगणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष
आशासाना निवसन्ति ॥५॥
अन्तराले एव त्रिजगत्या:- within only, of the three worlds
तु दिशि दक्षिणस्य- indeed, in the direction south
अधस्तात्-भूमे:-उपरिष्टात्-च below of the earth above and
जलादि-अस्याम्- water is in it
अग्निष्वात्त-आदय: Agnishwaatta and other
पितृगणा: दिशि manes in the quarter
स्वानाम् गोत्राणाम् own scions
परमेण समाधिना by supreme concentration
सत्या: एव-आशिष: Truth and blessings
आशासाना: निवसन्ति seeking, live
यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु
यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥६॥
यत्र ह वाव भगवान् पितृराजो वैवस्वत: स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु
यथाकर्मावद्यं दोषमेवानुल्लङ्घितभगवच्छासन: सगणो दमं धारयति ॥६॥
यत्र ह वाव where, it is said
भगवान् पितृराज: the glorious lord of the manes, (Yama)
वैवस्वत: स्व-विषयम् Sun's son, in own realm
प्रापितेषु स्व-पुरुषै:- brought by own people,
जन्तुषु सम्परेतेषु the jivas after death
यथा-कर्म-अवद्यम् as in accordance with the action proportionate
दोषम्-एव-अनुल्लङ्घित- sins only not violating
भगवत्-शासन: Lord's command
सगण: दमम् धारयति with the attendents punishment gives
तत्र हैके नरकानेकविंशतिं गणयन्ति। अथ तांस्ते
राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक:
कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी
पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमबीचिरय: पानमिति। किञ्च क्षारकर्दमो
रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका
विविधयातनाभूमय: ॥७॥
तत्र हैके नरकानेकविंशतिं गणयन्ति। अथ तांस्ते
राजन्नामरूपलक्षणतोऽनुक्रमिष्यामस्तामिस्रोऽन्धतामिस्रो रौरवो महारौरव: कुम्भीपाक:
कालसूत्रमसिपत्रवनं सूकरमुखमन्धकूप: कृमिभोजन: सन्दंशस्तप्तसूर्मिर्वज्रकण्टकशाल्मली वैतरणी
पूयोद: प्राणरोधो विशसनं लालाभक्ष: सारमेयादनमबीचिरय: पानमिति। किञ्च क्षारकर्दमो
रक्षोगणभोजन: शूलप्रोतो दन्दशूकोऽवटनिरोधन: पर्यावर्तन: सूचीमुखमित्यष्टाविंशतिर्नरका
विविधयातनाभूमय: ॥७॥
तत्र ह-एके नरकान्- there, indeed, some, the hells
एक-विंशतिम् गणयन्ति twenty one count
अथ तान्-ते राजन्- now, them for you, O King!
नाम-रूप-लक्षणत:- Name and forms characteristics according to
अनुक्रमिष्याम:- will enumerate
तामिस्र:-अन्धतामिस्र: रौरव: Taamisra, Andha-taamisra, Raurava,
महारौरव: कुम्भीपाक: कालसूत्रम्- Mahaaraurava, Kumbheepaaka, Kaalasootra,
असिपत्रवनम् सूकरमुखम्-अन्धकूप: Asipatravana, Sookaramukha, Andhakoopa,
कृमिभोजन: सन्दंश:-तप्तसूर्मि:- Krimibhojana, Sandansha, Taptabhoomee,
वज्रकण्टक शाल्मली वैतरणी Vajrakantaka, Shaalmalee, Vaitaranee,
पूयोद: प्राणरोध: विशसनम् Pooyoda, Praanarodha, Vishasana,
लालाभक्ष: सारमेयादनम्- Laalabhaksha, Saarameyaadanaa,
अबीचि:-अय:पानम्-इति Abeechee, Ahayapaana, thus
किञ्च क्षारकर्दम: what more Kshaarakardama,
रक्षोगणभोजन: Rakshoganabhojana,
शूलप्रोत: दन्दशूक: Shoolaprota, Dandashooka,
वटनिरोधन: पर्यावर्तन: Vatanirodhana, Pryaavartana,
सूचीमुखम्-इति- Soochimukham, these
अष्टाविंशति:-नरका: twenty eight hells
विविध-यातना-भूमय: various torture places
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके
बलान्निपात्यते अनशनानुदपानदण्डताडनसंतर्जनादिभिर्यातनाभिर्यात्यमा-नो जन्तुर्यत्र
कश्मलमासादित एकदैव मूर्छामुपयाति तामिस्रप्राये ॥८॥
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्रे नरके
बलान्निपात्यते अनशनानुदपानदण्डताडनसंतर्जनादिभिर्यातनाभिर्यात्यमा-नो जन्तुर्यत्र
कश्मलमासादित एकदैव मूर्छामुपयाति तामिस्रप्राये ॥८॥
तत्र य:-तु there he (who) indeed
पर-वित्त-अपत्य-कलत्र- other's wealth, child, wife,
अपहरति स: हि snatches, he only
काल-पाश-बद्ध: by death ropes bound
यम-पुरुषै:-अति-भयानकै:- by Yama's people very scaring
तामिस्रे नरके बलात्-निपात्यते in Taamisra hell, forcefully are thrown
अनशन-अनुद-पान- without food without water to drink
दण्ड-ताडन-संतर्जन-आदिभि:- by staffs hit, by being scolded
यातनाभि:-यात्यमान: by tortures being tortured
जन्तु:-यत्र कश्मलम्-आसादित: Jeeva where by dismay fallen
एकदा-एव मूर्छाम्-उपयाति then and there, in a swoon falls
तामिस्र-प्राये in darkness engulfed
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं
तमुपदिशन्ति ॥९॥
एवमेवान्धतामिस्रे यस्तु वञ्चयित्वा पुरुषं दारादीनुपयुङ्क्ते यत्र शरीरी निपात्यमानो
यातनास्थो वेदनया नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमानमूलस्तस्मादन्धतामिस्रं
तमुपदिशन्ति ॥९॥
एवम्-एव-अन्धतामिस्रे like this also in Andha-taamisra,
य:-तु वञ्चयित्वा he (who) indeed deceiving
पुरुषम् दारा-आदीन्- a man, wife etc.,
उपयुङ्क्ते यत्र enjoys, where
शरीरी निपात्यमान: embodied (soul) being flung
यातना-स्थ: वेदनया in torture submitted, in agony
नष्ट-मति:-नष्ट-दृष्टि:- looses senses, looses vision
च भवति यथा वनस्पति:- and becomes like a tree
वृश्च्यमान-मूल:- cut at the root
तस्मात्-अन्धतामिस्रम् because of that blinding darkness
तम्-उपदिशन्ति it is called
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥१०॥
यस्त्विह वा एतदहमिति ममेदमिति भूतद्रोहेण केवलं स्वकुटुम्बमेवानुदिनं प्रपुष्णाति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥१०॥
य:-तु-इह वा who, indeed here or
एतत्-अहम्-इति this is 'Me' this
मम-इदम्-इति mine this, as such
भूत-द्रोहेण by beings (being) hostile to
केवलम् स्व-कुटुम्बम्- exclusively own family
एव-अनुदिनम् प्रपुष्णाति only day after day nourishes
स: तत्-इह विहाय he that (family and things) here leaving
स्वयम्-एव तत्-अशुभेन himself only, by that sin
रौरवे निपतति in Raurava (hell) falls
ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव
विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥११॥
ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव
विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥११॥
ये तु-इह those, indeed here
यथा-एव-अमुना just like by him
विहिंसिता: जन्तव: are killed beings
परत्र यमयातनाम्-उपगतम् in the other world, Yama's tortures inflicted by
ते एव रुरव: भूत्वा they only Ruru born as
तथा तम्-एव विहिंसन्ति in the same manner him only kill
तस्मात्-रौरवम्-इति-आहू: that is why Raurava, thus is called
रुरु:-इति Ruru, this,
सर्पात्-अति-क्रूर than a snake very ferocious
सत्त्वस्य-अपदेश: creature's name is
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं
देहम्भर: ॥१२॥
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस्तं क्रव्येण घातयन्ति य: केवलं
देहम्भर: ॥१२॥
एवम्-एव महारौरव: like this only Mahaaraurava
यत्र निपतितम् पुरुषम् is where fallen man
क्रव्यादा नाम रुरव:- by Kravyaadaa named Rurus
तम् क्रव्येण घातयन्ति him for raw flesh bite
य: केवलम् देहम्भर: who only own body looks after
यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥१३॥
यस्त्विह वा उग्र: पशून् पक्षिणो वा प्राणत उपरन्धयति तमपकरुणं पुरुषादैरपि विगर्हितममुत्र
यमानुचरा: कुम्भीपाके तप्ततैले उपरन्धयन्ति ॥१३॥
य:-तु-इह वा उग्र: who indeed, here or cruel
पशून् पक्षिण: वा animals birds or
प्राणत: उपरन्धयति alive cook
तम्-अपकरुणम् him merciless
पुरुषादै:-अपि condemned by Raakshasas even
विगर्हितम्-अमुत्र inhuman there
यम-अनुचरा: कुम्भीपाके by Yama's servants in Kumbheepaaka
तप्त-तैले उपरन्धयन्ति in hot oil are fried
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर
आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥१४॥
यस्त्विह पितृविप्रब्रह्मध्रुक् स कालसूत्रसंज्ञके नरके अयुतयोजनपरिमण्डले ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशित: क्षुत्पिपासाभ्यां च दह्यमानान्तर्बहि:शरीर
आस्ते शेते चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमाणि तावद्वर्षसहस्राणि ॥१४॥
य:-तु-इह who indeed here
पितृ-विप्र-ब्रह्म-ध्रुक् to father, the Braahmanas, Vedas, is hostile,
स: कालसूत्र-संज्ञके नरके he, in Kaalasootra named hell,
अयुत-योजन-परिमण्डले ten thousand Yojanas spread
ताम्रमये तप्त-खले copper coated heated field
उपरि-अधस्तात्-अग्नि- from above and below, by fire and
अर्काभ्याम्-अति-तप्यमाने- Sun very much heated
अभिनिवेशित: क्षुत्-पिपासाभ्याम् च is thrown, from hunger and thirst
दह्यमा-अन्त:-बहि:-शरीर:- burning inside and outside of the body
आस्ते शेते चेष्टते- remains, lies down, rolls about,
अवतिष्ठति परिधावति च springs on his feet, runs and
यावन्ति पशु-रोमाणि for as many as animal's hair
तावत्-वर्ष-सहस्राणि that many years thousands
यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र
हासावितस्ततो धावमान उभयतोधारैस्तालवनासिप- त्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति
परमया वेदनया मूर्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥१५॥
यस्त्विह वै निजवेदपथादनापद्यपगत: पाखण्डं चोपगतस्तमसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र
हासावितस्ततो धावमान उभयतोधारैस्तालवनासिप- त्रैश्छिद्यमानसर्वाङ्गो हा हतोऽस्मीति
परमया वेदनया मूर्छित: पदे पदे निपतति स्वधर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥१५॥
य:-तु-इह वै who indeed, here certainly
निज-वेदपथात्- from own Vedic path
अनापदि-अपगत: not (even) in emergency, deviates
पाखण्डम् च-उपगत:- hereticism and accepts
तम्-असिपत्रवनम् प्रवेश्य him in Asipatravana throwing
कशया प्रहरन्ति by whips beat
तत्र ह-असौ-इत:-तत: there, he this here there
धावमान: उभयत:-धारै:- running about, both sided edged
तालवन-असिपत्रै:- the forest of Palmyra trees sword leaves
छिद्यमान-सर्वाङ्ग: chopped all limbs
हा हत:-अस्मि-इति Alas! Killed am I' thus
परमया वेदनया मूर्छित: with extreme agony unconscious
पदे पदे निपतति स्व-धर्महा on every step falls, he, the apostate
पाखण्ड-अनुगतम् फलम् भुङ्क्ते hereticism induced fruit bears
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स
पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण
स्वनयन् क्वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धा: ॥१६॥
यस्त्विह वै राजा राजपुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीरदण्डं स
पापीयान्नरकेऽमुत्र सूकरमुखे निपतति तत्रातिबलैर्विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्तस्वरेण
स्वनयन् क्वचिन्मूर्च्छित: कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धा: ॥१६॥
य:-तु-इह वै who indeed here certainly
राजा राजपुरुष: वा king, kings' man or
अदण्ड्ये दण्डम् प्रणयति on undeserving punishment, punishment inflicts
ब्राह्मणे वा शरीर-दण्डम् on Braahmana or corporal punishment
स: पापीयान्-नरके- he the atrocious soul in hell
अमुत्र सूकरमुखे निपतति in hereafter, Sookaramukha falls
तत्र-अति-बलै:- there by very strong (people)
विनिष्पिष्यमाण-अवयव: crushed limbs
यथा-एव-इह-इक्षु-खण्ड like only here sugarcane pieces
आर्त-स्वरेण स्वनयन् in piteous tone shrieks
क्वचित्-मूर्च्छित: at times faints
कश्मलम्-उपगत: great consternation filled
यथा-एव-इह-अदृष्ट-दोषा: just as here innocent person
उपरुद्धा: detained (by him)
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं
पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र
हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै:
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव:
यस्त्विह वै भूतानामीश्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां स्वयं
पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति तत्र
हासौ तैर्जन्तुभि: पशुमृगपक्षिसरीसृपैर्मशकयूकामत्कुणमक्षिकादिभिर्ये के चाभिद्रुग्धास्तै:
सर्वतोऽभिद्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थान: परिक्रामति यथा कुशरीरे जीव:
य:-तु-इह वै who indeed, here, certainly
भूतानाम्-ईश्वर:- by the Lord of the beings
उपकल्पित-वृत्तीनाम्- determined mode of life
अविविक्त परव्यथानाम् unaware of other's pain
स्वयम् पुरुष-उपकल्पित- by himself man determined
वृत्ति:-विविक्त-परव्यथ: mode of living, is aware of other's pain
व्यथाम्-आचरति torture inflicts
स: परत्र-अन्धकूपे he in after life, in dark well
तद्-अभिद्रोहेण (because of) with him animosity
निपतति तत्र ह-असौ falls, there indeed this
तै:-जन्तुभि: by those creatures
पशु-मृग-पक्षि-सरीसृपै:- beasts, deer, birds, reptiles,
मशक-यूका-मत्कुण- mosquitoes, lice, bugs
मक्षिका-आदिभि:-ये flies and others, which
के च-अभिद्रुग्धा:-तै: whom had been holding malice, by them
सर्वत:-अभिद्रुह्यमाण:- from all sides being rebelled
तमसि विहत-निद्रा- in darkness, devoid of sleep
निर्वृति:-अलब्ध-अवस्थान: peace not having, disturbed
परिक्रामति यथा roams about, just as
कुशरीरे जीव: in diseased body the Jeeva (embodied soul)
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र
कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण:
कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते ॥१८॥
यस्त्विह वा असंविभज्याश्नाति यत्किञ्चनोपनतमनिर्मितपञ्चयज्ञो वायससंस्तुत: स परत्र
कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने कृमिकुण्डे कृमिभूत: स्वयं कृमिभिरेव भक्ष्यमाण:
कृमिभोजनो यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते ॥१८॥
य:-तु-इह वा who, indeed, here, or
असंविभज्य-अश्नाति by not sharing eats
यत्-किञ्चन-उपनतम्- whatever comes to him
अनिर्मित-पञ्च-यज्ञ: does not perform the five Yagyas
वायस-संस्तुत: crow is called
स: परत्र कृमि-भोजने he after death in Krimibhojana
नरक-अधमे निपतति hell most foul falls
तत्र शत-सहस्र-योजने there in hundred thousand Yojanas
कृमि-कुण्डे कृमि-भूत: worm pool worm becoming
स्वयम् कृमिभि:-एव himself by the worms only
भक्ष्यमाण: कृमि-भोजन: eaten, eating the worms
यावत्-तत्-अप्रत्त-अप्रहुताद:- until its sin penance is done
अनिर्वेशम्-आत्मानम् there remains himself
यातयते tortures
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि
पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥१९॥
यस्त्विह वै स्तेयेन बलाद्वा हिरण्यरत्नादीनि ब्राह्मणस्य वापहरत्यन्यस्य वानापदि
पुरुषस्तममुत्र राजन् यमपुरुषा अयस्मयैरग्निपिण्डै: सन्दंशैस्त्वचि निष्कुषन्ति ॥१९॥
य:-तु-इह वै he,(who) indeed here certainly
स्तेयेन बलात्-वा by theft or by force
हिरण्य-रत्न-आदीनि gold gems or jewels
ब्राह्मणस्य वा- of a Braahmana or
अपहरति-अन्यस्य snatches of others
वा-अनापदि or without emergency
पुरुष:-तम्-अमुत्र man him in hereafter
राजन् यम-पुरुषा: O King! Yama's men
अयस्मयै:-अग्नि-पिण्डै: iron fire balls
सन्दंशै:-त्वचि निष्कुषन्ति by a pair of snipers, on the skin, tear
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया
सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥२०॥
यस्त्विह वा अगम्यां स्त्रियमगम्यं वा पुरुषं योषिदभिगच्छति तावमुत्र कशया ताडयन्तस्तिग्मया
सूर्म्या लोहमय्या पुरुषमालिङ्गयन्ति स्त्रियं च पुरुषरूपया सूर्म्या ॥२०॥
य:-तु-इह वा he (who) here, or
अगम्याम् स्त्रियम्- unworthy of copulation, a woman
अगम्यम् वा पुरुषम् or unworthy of being approached man
योषिद्-अभिगच्छति a woman approaches
तौ-अमुत्र both of them, here
कशया ताडयन्त: by hunters are beaten
तिग्मया सूर्म्या लोहमय्या with hot image of iron
पुरुषम्-आलिङ्गयन्ति man is made to embrace
स्त्रियम् च पुरुष-रूपया and a woman male form
सूर्म्या image
यस्त्विह वै सर्वाभिगमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य निष्कर्षन्ति ॥२१॥
य:-तु-इह वै he (who) indeed here certainly
सर्व-अभिगम:- with everyone copulates
तम्-अमुत्र निरये him there in hell
वर्तमानम् keeping
वज्र-कण्टक-शाल्मलीम्- on adamantine thorned silk cotton tree
आरोप्य निष्कर्षन्ति putting, pull
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना
न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो
विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥२२॥
ये त्विह वै राजन्या राजपुरुषा वा अपाखण्डा धर्मसेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां
निपतन्ति भिन्नमर्यादास्तस्यां निरयपरिखाभूतायां नद्यां यादोगणैरितस्ततो भक्ष्यमाणा आत्मना
न वियुज्यमानाश्चासुभिरुह्यमाना: स्वाघेन कर्मपाकमनुस्मरन्तो
विण्मूत्रपूयशोणितकेशनखास्थिमेदोमांसवसावाहिन्यामुपतप्यन्ते ॥२२॥
ये तु-इह वै those who, indeed here, certainly
राजन्या: राजपुरुषा: वा king or king's men
अपाखण्डा: धर्म-सेतून् (though) non-heretic, the bounds of piety
भिन्दन्ति ते सम्परेत्य transgress, they after death
वैतरण्याम् निपतन्ति in Vaitaranee fall
भिन्न-मर्यादा:-तस्याम् निरय- having violated restrictions, in that hell
परिखा-भूतायाम् नद्याम् mote rendered in that river
यादोगणै:-इतस्तत: by aquatic animals, here and there
भक्ष्यमाणा: आत्मना न gnawed, by self not
वियुज्यमाना:-च-असुभि:- disunited and from life
उह्यमाना: स्व-अघेन sustained by own sin
कर्मपाकम्-अनुस्मरन्त: own actions' results remembering
विण्-मूत्र-पूय-शोणित- foul ordure, urine, pus, blood
केश-नख-अस्थि-मेद:-मांस- hair, nails, bone, marrow, flesh,
वसा-वाहिन्याम्-उपतप्यन्ते phlegm carrying, are greatly distressed
ये त्विह वै बृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥२३॥
ये त्विह वै बृषलीपतयो नष्टशौचाचारनियमास्त्यक्तलज्जा: पशुचर्यां चरन्ति ते चापि प्रेत्य
पूयविण्मूत्रश्लेष्ममलापूर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्नन्ति ॥२३॥
ये तु-इह वै those who, indeed, here, certainly
बृषली-पतय: low-cast woman's husband
नष्ट-शौच-आचार-नियमा:- destroy purity, pious conduct, and restrictions (of
त्यक्त-लज्जा: giving up shame
पशु-चर्याम् चरन्ति animal like life live
ते च-अपि प्रेत्य they and also after death
पूय-विण्-मूत्र-श्लेष्म- pus, foul ordure, urine, phlegm,
मल-आपूर्ण-अर्णवे निपतन्ति and in dirt full ocean fall
तत्-एव-अति-बीभत्सितम्-अश्नन्ति that only very foul, eat
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि
सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥२४॥
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्नन्ति तानपि
सम्परेताँल्लक्ष्यभूतान् यमपुरुषा इषुभिर्विध्यन्ति ॥२४॥
ये तु-इह वै those (who) indeed, here certainly
श्व-गर्दभ-पतय: dogs and donkies rear
ब्राह्मणा-आदय: Braahmanas and others
मृगया विहारा in hunting expeditions
अतीर्थे च मृगान्-निघ्नन्ति against by the scriptures enjoined, animals kill
तान्-अपि सम्परेतान्- them also, after death
लक्ष्यभूतान् यम-पुरुषा: target making, Yama's men
इषुभि:-विध्यन्ति with arrows pierce
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो
यातयित्वा विशसन्ति ॥२५॥
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशून् विशसन्ति तानमुष्मिँल्लोके वैशसे नरके पतितान्निरयपतयो
यातयित्वा विशसन्ति ॥२५॥
ये तु-इह वै those (who) indeed, here certainly
दाम्भिका दम्भ-यज्ञेषु hypocrites, in show-off Yagyas
पशून् विशसन्ति animals kill
तान्-अमुष्मिन्-लोके them, in the other world
वैशसे नरके पतितान्- in Vaishasa hell fallen
निरय-पतय: hell's officers
यातयित्वा विशसन्ति torturing, cut to pieces
यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत: कुल्यायां
पातयित्वा रेत: सम्पाययन्ति ॥२६॥
यस्त्विह वै सवर्णां भार्यां द्विजो रेत: पाययति काममोहितस्तं पापकृतममुत्र रेत: कुल्यायां
पातयित्वा रेत: सम्पाययन्ति ॥२६॥
य:-तु-इह वै he (who) indeed, here, certainly
सवर्णाम् भार्याम् of the same cast, wife
द्विज: रेत: पाययति a Braahmana semen makes to drink
काम-मोहित:-तम् by passion overcome, him
पाप-कृतम्-अमुत्र that sin having committed, there
रेत: कुल्यायाम् पातयित्वा in semen river thrown
रेत: सम्पाययन्ति semen is made to drink
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा
तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥२७॥
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राजभटा वा
तांश्चापि हि परेत्य यमदूता वज्रदंष्ट्रा: श्वान: सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥२७॥
ये तु-इह वै दस्यव:- those (who) indeed here, certainly, the robbers
अग्निदा: गरदा: burn or poison
ग्रामान् सार्थान् वा the villagers or merchants
विलुम्पन्ति and loot them
राजान: राजभटा: वा kings or king's men
तान्-च-अपि हि them and also surely
परेत्य यमदूता hereafter, Yama's messengers
वज्र-दंष्ट्रा: श्वान: adamantine toothed dogs
सप्त-शतानि विंशति:-च seven hundred twenty and
सरभसम् खादन्ति quickly eat up
यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य
नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव
स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो
निपतति ॥२८॥
यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य
नरकेऽवीचिमत्यध:शिरा निरवकाशे योजनशतोच्छ्रायाद् गिरिमूर्ध्न: सम्पात्यते यत्र जलमिव
स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाण: पुनरारोपितो
निपतति ॥२८॥
य:-तु-इह वा he, indeed, here or
अनृतम् वदति साक्ष्ये a lie tells in evidence
द्रव्य विनिमये दाने वा in material bartering, in giving gift or
कथञ्चित्-स: वै प्रेत्य somehow he, certainly after death
नरके-अवीचिमति- in hell Avichimat
अध:-शिरा निरवकाशे head-long unsupported
योजन-शत-उच्छ्रायात् from Yojanas hundred high
गिरिमूर्ध्न: सम्पात्यते from mountain top is hurled,
यत्र जलम्-इव स्थलम्- where water like land
अश्मपृष्ठम्-अवभासते rocky surfaced looks like
तत्-अवीचिमत्- so it is Avichimat
तिलश: विशीर्यमाण-शरीर: in small bit torn body
न म्रियमाण: पुन:-आरोपित: does not die, again flung up
निपतति falls
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति
प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति
यस्त्विह वै विप्रो राजन्यो वैश्यो वा सोमपीथस्तत्कलत्रं वा सुरां व्रतस्थोऽपि वा पिबति
प्रमादतस्तेषां निरयं नीतानामुरसि पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति
य:-तु-इह वै he (who) indeed, here, certainly
विप्र: राजन्य: वैश्य: वा Braahmana, Kshatriya, Vaishya or
सोमपीथ:-तत्-कलत्रम् वा Soma (plant) extract drinks, his wife or
सुराम् व्रतस्थ:-अपि वा पिबति wine holding vow also, or drinks
प्रमादत:-तेषाम् निरयम् नीतानाम्- perversely, they to hell taken
उरसि पदा-आक्रम्य- on the chest by feet trampling
आस्ये वह्निना द्रवमाणं in (their) mouth fire molten
कार्ष्ण-आयसम् निषिञ्चन्ति liquid iron, pour
अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु
मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥३०॥
अथ च यस्त्विह वा आत्मसम्भावनेन स्वयमधमो जन्मतपोविद्याचारवर्णाश्रमवतो वरीयसो न बहु
मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरयेऽवाक्शिरा निपातितो दुरन्ता यातना ह्यश्नुते ॥३०॥
अथ च य:-तु-इह वा further, and, he who, indeed, here,
आत्म-सम्भावनेन (for false) self esteem
स्वयम्-अधम: himself of low strata
जन्म-तप:-विद्या-आचार- in pedigree, austerity, learning, piousness,
वर्ण-आश्रमवत: Varna and Ashrama, pertaining to
वरीयस: न बहु मन्येत superior does not very much consider
स: मृतक: एव he is dead only
मृत्वा क्षारकर्दमे निरये- after death in Kshaarakardama hell
अवाक्-शिरा निपातित: head first is thrown
दुरन्ता यातना हि-अश्नुते endless torture only suffers
ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून् खादन्ति तांश्च ते पशव इव निहता
यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति
च हृष्यमाणा यथेह पुरुषादा: ॥३१॥
ये त्विह वै पुरुषा: पुरुषमेधेन यजन्ते याश्च स्त्रियो नृपशून् खादन्ति तांश्च ते पशव इव निहता
यमसदने यातयन्तो रक्षोगणा: सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति
च हृष्यमाणा यथेह पुरुषादा: ॥३१॥
ये तु-इह वै those (who) indeed, here, certainly
पुरुष मेधेन यजन्ते by human sacrifice perform Yagya
या:-च स्त्रिय: those and women
नृ-पशून् खादन्ति human animals sacrificed eat
तान्-च ते them and they (the sacrificed humans)
पशव: इव निहता: animal like killed
यम-सदने यातयन्त: in Yama's abode torture
रक्षोगणा: सौनिका: इव Raakshasas troops butchers like
स्वधितिना-अवदाय-असृक् with spades slicing, blood
पिबन्ति च नृत्यन्ति drink, and dance,
गायन्ति च हृष्यमाणा: sing and make merry,
यथा-इह पुरुष-आदा: like here the human eaters
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून्
शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु
प्रोतात्मान: क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चे- तस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं
स्मरन्ति ॥३२॥
ये त्विह वा अनागसोऽरण्ये ग्रामे वा वैश्रम्भकैरुपसृतानुपविश्रम्भय्य जिजीविषून्
शूलसूत्रादिषूपप्रोतान् क्रीडनकतया यातयन्ति तेऽपि च प्रेत्य यमयातनासु शूलादिषु
प्रोतात्मान: क्षुत्तृड्भ्यां चाभिहता: कङ्कवटादिभिश्चे- तस्ततस्तिग्मतुण्डैराहन्यमाना आत्मशमलं
स्मरन्ति ॥३२॥
ये तु-इह वा अनागस:- those, indeed, here, certainly, innocent (creatures)
अरण्ये ग्रामे वा in woods, villages or
वैश्रम्भकै:-उपसृतान्- by allurement having come near
उपविश्रम्भय्य जिजीविषून् gaining their confidence, anxious to survive,
शूल-सूत्र-आदिषु-उपप्रोतान् in needles threads etc, pierced
क्रीडनकतया यातयन्ति playfully tortured are
ते-अपि च प्रेत्य यम-यातनासु they also and after death in Yama's tortures
शूल-आदिषु प्रोतात्मान: by spears etc., pierced
क्षुत्-तृड्भ्याम् च-अभिहता: and by hunger and thirst distressed
कङ्क-वट-आदिभि:-च- by buzzards, quails and other birds
इत:-तत:-तिग्म-तुण्डै:- here and there by sharp bills
आहन्यमाना: picked at
आत्म-शमलम् स्मरन्ति own sins remember
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्तशूकाख्ये
निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥३३॥
ये त्विह वै भूतान्युद्वेजयन्ति नरा उल्बणस्वभावा यथा दन्दशूकास्तेऽपि प्रेत्य नरके दन्तशूकाख्ये
निपतन्ति यत्र नृप दन्दशूका: पञ्चमुखा: सप्तमुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥३३॥
ये तु-इह वै those, indeed, here, certainly,
भूतानि-उद्वेजयन्ति living beings molest
नरा: उल्बण-स्वभावा: men of ferocious nature
यथा दन्दशूका:-ते-अपि प्रेत्य just as serpents, they also after death
नरके दन्तशूक-आख्ये in hell Dandooshaka named
निपतन्ति यत्र नृप fall where, O King!
दन्दशूका: पञ्च-मुखा: सप्त-मुखा serpents, five headed seven headed
उपसृत्य ग्रसन्ति approach devour
यथा बिलेशयान् as the rats
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुन्धन्ति ॥३४॥
ये त्विह वा अन्धावटकुसूलगुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धूमेन निरुन्धन्ति ॥३४॥
ये तु-इह वा who, indeed, here, certainly
अन्ध-अवट-कुसूल in dark hole, granaries,
गुहा-आदिषु caves and others
भूतानि निरुन्धन्ति living beings shut up
तथा-अमुत्र likewise, there
तेषु-एव-उपवेश्य them also confine
सगरेण वह्निना with poisonous fire
धूमेन निरुन्धन्ति smoke choke
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते
तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय:
प्रसह्योरुबलादुत्पाटयन्ति ॥३५॥
यस्त्विह वा अतिथीनभ्यागतान् वा गृहपतिरसकृदुपगतमन्युर्दिधक्षुरिव पापेन चक्षुषा निरीक्षते
तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्रा: कङ्ककाकवटादय:
प्रसह्योरुबलादुत्पाटयन्ति ॥३५॥
य:-तु-इह वा who, indeed, here, or
अतिथीन्-अभ्यागतान् वा guests strangers or
गृहपति:-असकृत्- householder, unwelcomingly
उपगत-मन्यु:- induced with wrath
दिधक्षु:-इव पापेन चक्षुषा burning like, by sinful eyes
निरीक्षते तस्य च-अपि watches, his and also
निरये पाप-दृष्टे:-अक्षिणी in hell, of the sinful eyed, eyes
वज्र-तुण्डा: गृध्रा: adamantine billed vultures
कङ्क-काक-वट-आदय: buzzards, crows, quails and others
प्रसह्य-उरु-बलात्- with great might
उत्पाटयन्ति pull out
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य
तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं
धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥३६॥
यस्त्विह वा आढ्याभिमतिरहङ्कृतिस्तिर्यक्प्रेक्षण: सर्वतोऽभिविशङ्की अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो ग्रह इवार्थमभिरक्षति स चापि प्रेत्य
तदुत्पादनोत्कर्षणसंरक्षणशमलग्रह: सूचीमुखे नरके निपतति यत्र ह वित्तग्रहं पापपुरुषं
धर्मराजपुरुषा वायका इव सर्वतोऽङ्गेषु सूत्रै: परिवयन्ति ॥३६॥
य:-तु-इह वा he (who) indeed, here, or
आढ्य-अभिमति:-अहङ्कृति:- of immense wealth proud, egoistic,
तिर्यक्-प्रेक्षण: सर्वत:-अभिविशङ्की askance looks, towards all mistrusts
अर्थ-व्यय-नाश-चिन्तया wealth, spent, destroyed worrying,
परिशुष्यमाण-हृदय-वदन: withering heart and face
निर्वृतिम्-अनवगत: peace not knowing
ग्रह इव-अर्थम्-अभिरक्षति devil like wealth guards,
स: च-अपि प्रेत्य तत्-उत्पादन- he and also after death, its earning
उत्कर्षण-संरक्षण-शमल-ग्रह: increasing, saving, sin incurs
सूचीमुखे नरके निपतति in Soochimukha hell falls
यत्र ह वित्त-ग्रहम् where indeed wealth clinging to
पाप-पुरुषम् धर्मराज-पुरुषा: demon man, Yama's attendents
वायका: इव सर्वत:-अङ्गेषु tailor like, in all limbs
सूत्रै: परिवयन्ति with threads stitch
एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये
केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे
त उभयशेषाभ्यां निविशन्ति ॥३७॥
एवंविधा नरका यमालये सन्ति शतश: सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये
केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे
त उभयशेषाभ्यां निविशन्ति ॥३७॥
एवम्-विधा: नरका: यम-आलये Like this, such hells, in Yama's abode
सन्ति शतश: सहस्रश:- are hundreds and thousands
तेषु सर्वेषु च in them all and
सर्व एव-अधर्म-वर्तिन: all only unrighteous path following
ये केचित्-इह-उदिता: those that are here mentioned
अनुदिता:-च-अवनिपते unmentioned and, O King of the earth!
पर्यायेण विशन्ति one after the other enter
तथा-एव धर्म-अनुवर्तिन: similarly also righteousness path followers
इतरत्र इह तु from here there (in heaven) indeed
पुनर्भवे ते उभय in land of rebirth they both
शेषाभ्याम् निविशन्ति having exhausted, return
विवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित
उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमादृत: पठति शृणोति श्रावयति स उपगेयं भगवत:
परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥३८॥
विवृत्तिलक्षणमार्ग आदावेव व्याख्यात: । एतावानेवाण्डकोशो यश्चतुर्दशधा पुराणेषु विकल्पित
उपगीयते यत्तद्भगवतो नारायणस्य साक्षान्महापुरुषस्य स्थविष्ठं
रूपमात्ममायागुणमयमनुवर्णितमादृत: पठति शृणोति श्रावयति स उपगेयं भगवत:
परमात्मनोऽग्राह्यमपि श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥३८॥
विवृत्ति-लक्षण-मार्ग the liberation characterizing path
आदौ-एव व्याख्यात: in the beginning only was explained
एतावान्-एव-अण्डकोश: this much only is (the extent) of the egg-shaped
एतावान्-एव-अण्डकोश: this much only is (the extent) of the egg-shaped universe
य:-चतुर्दशधा which in fourteen divisions
पुराणेषु विकल्पित: in the Puraanas are depicted
उपगीयते यत्-तत्- sings of which that
भगवत: नारायणस्य of The Lord Naaraayana
साक्षात्-महापुरुषस्य Himself, The Supreme Person
स्थविष्ठम् रूपम्- grossest form
आत्म-माया-गुणमयम्- by Own Maayaa of gunas consisting
अनुवर्णितम्-आदृत: described, with reverence
पठति शृणोति श्रावयति reads, hears, recites
स: उपगेम् भगवत: he of the theme of the Upanishads, of Lord
परमात्मन:-अग्राह्यम्-अपि The Supreme Spirit, incomprehensible though
श्रद्धा-भक्ति- with faith and devotion
विशुद्ध-बुद्धि:-वेद purified minded realizes
श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यति: ।
स्थूले निर्जितमात्मानं शनै: सूक्ष्मं धिया नयेदिति ॥३९॥
श्रुत्वा स्थूलम् after hearing of the gross
तथा सूक्ष्मम् and subtle
रूपम् भगवत: यति: forms of The Lord, a striver
स्थूले निर्जितम्- in the gross fixing
आत्मानम् शनै: his mind, gradually
सूक्ष्मम् धिया by the subtle intellect
नयेत्-इति lead , thus
भूद्वीपवर्षसरिदद्रिनभ:समुद्रपातालदिङ्नरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य स्थूलं वपु: सकलजीवनिकायधाम ॥४०॥
भू-द्वीप-वर्ष- the earth, (its) divisions, sub-divisions,
सरित्-अद्रि-नभ: rivers, mountains, the aerial region,
समुद्र-पाताल- oceans, the subterranean regions,
दिक्-नरक-भागण- the quarters, hells, luminaries,
लोक-संस्था गीता मया the spheres, are told by me
तव नृप- for you, O King!
अद्भुतम्-ईश्वरस्य wonderful of The Lord
स्थूलम् वपु: gross body
सकल-जीव- of all the living beings'
निकाय-धाम species the abode
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां पञ्चमे स्कन्धे
नरकानुवर्णनं नाम षड्विंशोऽध्याय: ॥२६॥
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्र्यां पारमहंस्यां संहितायां पञ्चमे स्कन्धे
नरकानुवर्णनं नाम षड्विंशोऽध्याय: ॥२६॥ Thus ends the twenty-sixth discourse entitled 'A description of the
ऊँ नमो भगवते वासुदेवाय